Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cidādityasvarūpanirūpaṇaṃ nāma sargaḥ |
ekonaviṃśaḥ sargaḥ |
vasiṣṭhaḥ |
itthaṃ sthiracalākārāḥ saṃsārāvalayo'bhitaḥ |
svabhāvādbrahmaṇaḥ sarvāḥ punarāyānti yānti ca || 1 ||
[Analyze grammar]

svataḥ sarvamidaṃ jātamanyo'nyaṃ hetutāṃ gatam |
anyo'nyamapi naśyacca svata eva vilīyate || 2 ||
[Analyze grammar]

svataḥ stambhanibhaḥ spando yathāgādhajalodare |
tathaivedamasatsacca cideva paridṛśyate || 3 ||
[Analyze grammar]

vyomanyeva nirābhāse nidāghātsarito yathā |
lakṣyante tadvadevemāścittattve sṛṣṭidṛṣṭayaḥ || 4 ||
[Analyze grammar]

yathā madavaśādātmā svo'nyavatpratibhāsate |
tathaiva cittvācciddhātuḥ sa evāsa iva sthitaḥ || 5 ||
[Analyze grammar]

na cedaṃ sadasannedaṃ tatsthātatsthatayā citiḥ |
nātiriktātiriktā ca kaṭakādiṣu hematā || 6 ||
[Analyze grammar]

yena śabdaṃ rasaṃ rūpaṃ gandhaṃ jānāsi rāghava |
so'yamātmā paraṃ brahma sarvamāpūrya saṃsthitaḥ || 7 ||
[Analyze grammar]

nānaikatāmatītāttu sarvagādamalātmanaḥ |
dvitīyā kalpanaivāsti kācinnetarathā kvacit || 8 ||
[Analyze grammar]

rāśerabhāvādanyasya bhāvābhāvāśśubhāśubhāḥ |
sṛṣṭayaḥ parikalpyante nātmanaivātha vātmani || 9 ||
[Analyze grammar]

yasmādātmano vyatirikte vastuni siddhe sati tatrecchā pravartate | yatra svātmano vyatiriktaṃ na kiñcidapi sambhavati tatrātmā kiṃ nāmābhivāñchatu | kimanusandadhātu | kimupaitu | ata idamīhitamidamanīhitamityātmānaṃ na spṛśanti vikalpāḥ | ato niricchatayāyamātmā na kiñcidapi karoti kartṛkaraṇakarmaṇāmekatvāt | na kvacittiṣṭhatyādhārādheyayorekatvāt | na ca niricchasyātmano naiṣkarmyamabhimataṃ dvitīyāyāḥ kalpanāyā asambhavāt | tena rāma || 10 ||
[Analyze grammar]

nāsi rāmo na cārāmastvamiyaṃ brahmasaṃsthitiḥ |
sarvadvandvavinirmuktaḥ kartā bhava gatajvaraḥ || 11 ||
[Analyze grammar]

anyacca rāghava |
puraḥ kṛtvā kṛtvā bahuvidhamidaṃ karma tarasā tvayā prāpyaṃ kiṃ tadvada yaducitaṃ bhūtagaṇakāt |
akartṛtve cāsthā bhavatu tava māvāñchanamaterbhava svasthasvacchaḥ sthitataramatirdhairyajaladhiḥ || 12 ||
[Analyze grammar]

gatvā sudūramapi yatnavatā janena nāsādyate tadiha yena supūrṇateti |
matveti santyaja padārthagaṇaṃ dhiyā tvaṃ tattvaṃ svameva paramārthatayā cidātmā || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 19

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: