Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vijñānavādo nāma sargaḥ |
caturthaḥ sargaḥ |
vasiṣṭhaḥ |
jantoḥ kṛtavicārasya vigaladvṛtticetasaḥ |
mananaṃ tyajato jñatvātkiñcitparigatātmanaḥ || 1 || dṛśyaṃ santyajato heyamupādeyamupeyuṣaḥ |
draṣṭāraṃ paśyato dṛśyamadraṣṭāramapaśyataḥ || 2 ||
[Analyze grammar]

asuptasya pare tattve jāgarūkasya jīvataḥ |
suptasya ghanasammohamaye saṃsāravartmani || 3 ||
[Analyze grammar]

paryantātyantavairasyādarasasya raseṣvapi |
bhogeṣvābhogaramyeṣu nīrasasya nirāśiṣaḥ || 4 ||
[Analyze grammar]

vrajatyātmāmbhasaikatvaṃ jīrṇajāḍye manasyalam |
galatyapagatāsaṅge himāpūra ivātape || 5 ||
[Analyze grammar]

taraṅgitāsu kallolajālalolāntarāsu ca |
śāmyantīṣvatha tṛṣṇāsu nadīṣviva ghanātyaye || 6 ||
[Analyze grammar]

saṃsāravāsanājāle khagajāla ivākhunā |
troṭite cādṛḍhagranthiślathe vairasyaraṃhasā || 7 ||
[Analyze grammar]

katakaṃ phalamāsādya yathā vāri prasīdati |
tathā vijñānavaśataḥ svabhāvaḥ samprasīdati || 8 ||
[Analyze grammar]

nīrāgaṃ nirupāsaṅgaṃ nirdvandvaṃ nirupāśrayam |
viniryāti mano mohādvihagaḥ pañjarādiva || 9 ||
[Analyze grammar]

śāntasandehadaurātmyaṃ gatakautukavibhramam |
paripūrṇāntaraṃ cetaḥ pūrṇenduriva rājate || 10 ||
[Analyze grammar]

janitottamasaundaryā dūrodastanatonnatā |
samatodeti sarvatra śāntavāta ivārṇave || 11 ||
[Analyze grammar]

andhakāramayī mūḍhā jāḍyajarjaritāntarā |
tanutāmeti saṃsāravāsaneva prage kṣapā || 12 ||
[Analyze grammar]

dṛṣṭacidbhāskarā prajñāpadminī puṇyapallavā |
vikasatyamaloddyotā prātardyauriva rūpiṇī || 13 ||
[Analyze grammar]

prajñā hṛdayahāriṇyo bhuvanāhlādanakṣamāḥ |
sattvalakṣmyaḥ pravartante sakalendorivāṃśavaḥ || 14 ||
[Analyze grammar]

bahunātra kimuktena jñātajñeyo mahāmatiḥ |
nodeti naiva yātyastamabhūtākāśakośavat || 15 ||
[Analyze grammar]

vicāraṇāparijñātasvabhāvasyoditātmanaḥ |
anukampyā bhavantyete brahmaviṣṇvindraśaṅkarāḥ || 16 ||
[Analyze grammar]

prakaṭākāramapyantarnirahaṅkāracetasam |
nāpnuvanti vikalpāstaṃ mṛgatṛṣṇāmbvivaiṇakāḥ || 17 ||
[Analyze grammar]

taraṅgavadamī lokāḥ prayāntyāyānti cābhitaḥ |
kroḍīkuruta ātmotthe na jñaṃ maraṇajanmanī || 18 ||
[Analyze grammar]

āvirbhāvatirobhāvau saṃsāro netaraḥ kramaḥ |
iti tābhyāṃ samāloke ramate na sa khidyate || 19 ||
[Analyze grammar]

na jāyate na mriyate kumbhe kumbhanabho yathā |
bhūṣite dūṣite vāpi dehe tadvadihātmavān || 20 ||
[Analyze grammar]

viveka udite śīte mithyābhramabharoditā |
kṣīyate vāsanā sābhre mṛgatṛṣṇā marāviva || 21 ||
[Analyze grammar]

ko'haṃ kathamidaṃ veti yāvanna pravicāritam |
saṃsārāḍambaraṃ tāvadandhakāropamaṃ sthitam || 22 ||
[Analyze grammar]

mithyābhramabharodbhūtaṃ śarīraṃ padamāpadām |
ātmabhāvanayā nedaṃ yaḥ paśyati sa paśyati || 23 ||
[Analyze grammar]

deśakālavaśotthāni na mameti gatabhramam |
śarīrasukhaduḥkhāni yaḥ paśyati sa paśyati || 24 ||
[Analyze grammar]

ātmānamitaraccaiva dṛśā nityāvibhinnayā |
sarvaṃ cijjyotireveti yaḥ paśyati sa paśyati || 25 ||
[Analyze grammar]

apāraparyantanabho dikkālādikriyānvitam |
ahameveti sarvatra yaḥ paśyati sa paśyati || 26 ||
[Analyze grammar]

vālāgralakṣabhāgāttu koṭiśaḥ parikalpitaḥ |
ahaṃ sūkṣma iti vyāpī yaḥ paśyati sa paśyati || 27 ||
[Analyze grammar]

sarvaśaktiranantātmā sarvabhāvāntarasthitaḥ |
advitīyaścidityantaryaḥ paśyati sa paśyati || 28 ||
[Analyze grammar]

ādhivyādhibhayodvigno jarāmaraṇajanmavān |
deho'hamiti na prājño yaḥ paśyati sa paśyati || 29 ||
[Analyze grammar]

tiryagūrdhvamadhastācca vyāpako mahimā mama |
na dvitīyo mamāstīti yaḥ paśyati sa paśyati || 30 ||
[Analyze grammar]

mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva |
cittanturahameveti yaḥ paśyati sa paśyati || 31 ||
[Analyze grammar]

nāhaṃ na cānyadastīha brahmaivāsti na cāsti tat |
itthaṃ sadasatormadhyaṃ yaḥ paśyati sa paśyati || 32 ||
[Analyze grammar]

yannāma kiñcittrailokye sa eko'vayavo mama |
taraṅgo'bdhāvivetyantaryaḥ paśyati sa paśyati || 33 ||
[Analyze grammar]

ātmatāparate tvattāmatte yasya mahātmanaḥ |
bhāvāduparate syātāṃ sa paśyati sulocanaḥ || 34 ||
[Analyze grammar]

śocyā pālyā mayaiveyaṃ svaseyaṃ me kanīyasī |
trilokī pelavetyuccairyaḥ paśyati sa paśyati || 35 ||
[Analyze grammar]

cetyānupātarahitaṃ cidbhairavamayaṃ vapuḥ |
āpūritajagajjālaṃ yaḥ paśyati sa paśyati || 36 ||
[Analyze grammar]

sukhaṃ duḥkhaṃ bhavo'bhāvo'vivekakalanāśca yāḥ |
ahaṃ na veti vā nūnaṃ paśyanna parihīyate || 37 ||
[Analyze grammar]

svātmasattāparāpūrṇe jagatyanyena varjite |
kiṃ me heyaṃ kimādeyamiti paśyan sadṛṅ naraḥ || 38 ||
[Analyze grammar]

apratarkyamanābhāsaṃ sanmātramidamityalam |
heyopādeyakalanā yasya kṣīṇā namāmi tam || 39 ||
[Analyze grammar]

ya ākāśavadekātmā sarvabhāvagato'pi san |
na bhāvarañjanāmeti sa mahātmā maheśvaraḥ || 40 ||
[Analyze grammar]

tamaḥprakāśakalanāmuktaḥ kālātmatāṃ gataḥ |
yaḥ somyaḥ susamaḥ svasthastaṃ naumi padamāgatam || 41 ||
[Analyze grammar]

yasyodayāstamayasaṅkalanākalāsu citrāsu cāruvibhavāsu jagadgatāsu |
vṛttiḥ samaiva sakalaikagateranantā tasmai namaḥ paramabodhavate śivāya || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 4

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: