Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

anuttamapadaviśrāntasvarūpanirūpaṇaṃ nāma sargaḥ |
pañcamaḥ sargaḥ |
vasiṣṭhaḥ |
sa uttamapadālambī cakrabhramavadāsthitaḥ |
śarīranagarīrājyaṃ kurvannapi na lipyate || 1 || tasyeyaṃ bhogamokṣārthaṃ tajjñasyopavanopamā |
sukhāyaiva na duḥkhāya svaśarīramahāpurī || 2 ||
[Analyze grammar]

rāmaḥ |
nagarītvaṃ śarīrasya kathaṃ nāma mahāmune |
enāṃ cādhivasanyogī kathaṃ rājyasukhaikabhāk || 3 ||
[Analyze grammar]

vasiṣṭhaḥ |
ramyeyaṃ dehanagarī rāma sarvaguṇānvitā |
jñasyānantavilāsāḍhyā svālokārkaprakāśitā || 4 ||
[Analyze grammar]

netravātāyanoddyotaprakāśabhuvanāntarā |
karapratolīvistāraprāptapādopajaṅgalā || 5 ||
[Analyze grammar]

romarājilatāgulmā tvagaṭṭālakamālitā |
gulphagulguluviśrāntajaṅghorustambhamaṇḍalā || 6 ||
[Analyze grammar]

rekhāvibhaktapādograśilāprathamanirmitā |
carmamarmasirāsārasandhisīmāmanoramā || 7 ||
[Analyze grammar]

ūrudvayakavāṭāgranirmitopasthanirgamā |
kacatkacāvalīkācadalapracchādanāvṛtā || 8 ||
[Analyze grammar]

bhrūlalāṭāsyasacchāyavadanodyānaśobhitā |
dṛṣṭipātotpalākīrṇakapolavipulasthalā || 9 ||
[Analyze grammar]

vakṣassthalasarassyūtakucapaṅkajakorakā |
ghanaromāvalicchannaskandhakrīḍāśiloccayā || 10 ||
[Analyze grammar]

udaraśvabhranikṣiptasvanneṣṭabhakṣakarparā |
dīrghakaṇṭhabilodgīrṇavātasaṃrambhaśabditā || 11 ||
[Analyze grammar]

hṛdayāpaṇanirṇītayathāprāptārthabhūṣitā |
anārataṃ navadvārapravahatprāṇanāgarā || 12 ||
[Analyze grammar]

āsyasphārakhadādṛṣṭadantāsthiśakalākulā |
mukhaskhadābhramajjihvācillācarvitabhojanā || 13 ||
[Analyze grammar]

romaśaṣpabharacchannakarṇakoṭarakūpakā |
sphikkṛṅkhalāñcitopāntapṛṣṭhavistīrṇajaṅgalā || 14 ||
[Analyze grammar]

gudocchinnāraghaṭṭāntaruddhṛtānantakardamā |
cittodyānamahīvalgadātmacintāvarāṅganā || 15 ||
[Analyze grammar]

dhīvaratrādṛḍhābaddhacapalendriyamarkaṭā |
vadanodyānahasanapuṣpodgamamanoramā || 16 ||
[Analyze grammar]

svaśarīrapurī jñasya sarvasaubhāgyasundarī |
sukhāyaiva na duḥkhāya paramāya hitāya ca || 17 ||
[Analyze grammar]

ajñasyeyamanantānāṃ duḥkhānāṃ kośapālikā |
jñasya tviyamanantānāṃ sukhānāṃ kośapālikā || 18 ||
[Analyze grammar]

na kiñcidasyāṃ naṣṭāyāṃ jñasya naṣṭamarindama |
sthitāyāṃ saṃsthitaṃ sarvaṃ teneyaṃ jñasukhāvahā || 19 ||
[Analyze grammar]

yadenāṃ jñaḥ samāruhya saṃsāre viharatyalam |
aśeṣabhogamokṣārthaṃ teneyaṃ jñarathaḥ smṛtaḥ || 20 ||
[Analyze grammar]

śabdarūparasasparśagandhabandhuśriyo yataḥ |
anayaiva hi labhyante teneyaṃ jñasya lābhadā || 21 ||
[Analyze grammar]

sukhaduḥkhakriyājālaṃ yadaiṣodvahati svayam |
tadaiṣā rāma sarvatra sarvavastubharakṣamā || 22 ||
[Analyze grammar]

tasyāṃ śarīrapuryāṃ hi rājyaṃ kurvan gatabhramaḥ |
jñastiṣṭhati gatavyagraṃ svapuryāmiva vāsavaḥ || 23 ||
[Analyze grammar]

na kṣipatyavaṭāṭope manomattaturaṅgamam |
na lobhadvandvarūpāya prajñāputrīṃ prayacchati || 24 ||
[Analyze grammar]

ajñānapararāṣṭraṃ ca na randhraṃ tvasya paśyati |
saṃsārāribhayasyāntarmūlānyeṣa nikṛntati || 25 ||
[Analyze grammar]

tṛṣṇāsāraparāvarte kāmasaṅkṣobhadurgrahe |
na nimajjati paryastasukhaduḥkhākṣadevane || 26 ||
[Analyze grammar]

karotyavirataṃ snānaṃ bahirantarapi kṣaṇāt |
saritsaṅgamatīrtheṣu manorathagatiḥ kramāt || 27 ||
[Analyze grammar]

sakalākṣijanādṛśyaḥ puraprekṣāparāṅmukhaḥ |
dhyānanāmni sukhaṃ nityaṃ tiṣṭhatyantaḥpurāntare || 28 ||
[Analyze grammar]

sukhāvahaiṣā nagarī nityaṃ pramuditātmanaḥ |
bhogamokṣapradā divyā śakrasyevāmarāvatī || 29 ||
[Analyze grammar]

sthitayā saṃsthitaṃ sarvaṃ kiñcinnaṣṭaṃ na naṣṭayā |
yayā puryā mahīpasya sā kathaṃ na sukhāvahā || 30 ||
[Analyze grammar]

vinaṣṭe dehanagare jñasya naṣṭaṃ na kiñcana |
ākrāntakumbhakośasya khasya kumbhakṣaye yathā || 31 ||
[Analyze grammar]

vidyamānaṃ ghaṭaṃ vāyuḥ kila spṛśati nāsthitam |
yathā tathaiva dehī svāṃ śarīranagarīmimām || 32 ||
[Analyze grammar]

atrastha eṣa bhagavānātmā sarvagato'pi san |
svavikalpakṛtāṃ bhuktvā puṃstāmadhigatātmadṛk || 33 ||
[Analyze grammar]

kurvannapi na kurvāṇaḥ samyaksarvakriyonmukhaḥ |
kadācitprakṛtān sarvān kāryārthānadhitiṣṭhati || 34 ||
[Analyze grammar]

kadācil līlayā lolaṃ vimānamadhirohati |
anāhatagatiṃ kāntaṃ vihartumamalaṃ manaḥ || 35 ||
[Analyze grammar]

tatrastho lokasundaryā satataṃ śītalāṅgayā |
ramate rāmayā maitryā nityaṃ hṛdayasaṃsthayā || 36 ||
[Analyze grammar]

dve kānte tiṣṭhatastasya pārśvayoḥ satyataikate |
indoriva viśākhe dve samāhlāditacetase || 37 ||
[Analyze grammar]

jña imānakhilāṃl lokānduḥkhakrakacadāritān |
vālmīkāniva pīṭhasthaḥ pṛṣṭhādarka ivekṣate || 38 ||
[Analyze grammar]

ciraṃ pūritasarvāśaḥ sarvasampattisundaraḥ |
apunaḥkhaṇḍanāyenduḥ pūrṇāṅga iva rājate || 39 ||
[Analyze grammar]

sevyamāno'pi bhogaugho na khedāyāsya jāyate |
kālakūṭaḥ kileśasya kaṇṭhe pratyuta rājate || 40 ||
[Analyze grammar]

parijñāyopabhukto hi bhogo bhavati tuṣṭaye |
vijñāyāśvāsito maitrīmeti cauro na śatrutām || 41 ||
[Analyze grammar]

naranārīnaṭaughānāṃ kalahe dūragāminā |
jñena yātreva subhagā bhogaśrīravalokyate || 42 ||
[Analyze grammar]

aśaṅkitopasamprāptā grāmayātrā yathādhvagaiḥ |
prekṣyate tadvadeva jñairvyavahāramayī kriyā || 43 ||
[Analyze grammar]

ayatnopanateṣvakṣi digdravyeṣu yathā puraḥ |
nīrāgameva patati tadvatkāryeṣu dhīradhīḥ || 44 ||
[Analyze grammar]

indriyāṇāṃ na harati prāptamarthaṃ kadācana |
na dadāti tathā prāptaṃ sampūrṇo jño'vatiṣṭhate || 45 ||
[Analyze grammar]

aprāptacintāḥ samprāptasamupekṣāśca sanmatim |
nākampayanti taralāḥ piñchaghātā ivācalam || 46 ||
[Analyze grammar]

saṃśāntasarvasandeho galitākhilakautukaḥ |
saṅkṣīṇavāsanājālo jñaḥ samrāḍiva śobhate || 47 ||
[Analyze grammar]

ātmanyeva na mātyantaḥ svātmanātmani jṛmbhate |
sampūrṇāpāraparyantaḥ kṣīrārṇava ivātmavān || 48 ||
[Analyze grammar]

bhogecchākṛpaṇāñjantūndīnāndīnendriyāṇi ca |
anunmattamanāśśānto hasatyunmattakāniva || 49 ||
[Analyze grammar]

icchato'nyanijāṃ jāyāṃ yathaivānyena hasyate |
indriyasyecchato bhogaṃ tathaiva jñena hasyate || 50 ||
[Analyze grammar]

tyajantaṃ susukhaṃ sāmyaṃ mano viṣayavidrutam |
aṅkuśeneva nāgendraṃ vicāreṇa śamaṃ nayet || 51 ||
[Analyze grammar]

bhogeṣu prasaro yasyā manovṛtteḥ pradīyate |
sāpyādāveva hantavyā viṣasyevāṅkurodgatiḥ || 52 ||
[Analyze grammar]

tāḍitasya hi yaḥ paścātsammānaḥ so'pyanantakaḥ |
śālergrīṣmopataptasya kuseko'pyamṛtāyate || 53 ||
[Analyze grammar]

anārtena hi sammāno bahumāno na budhyate |
pūrṇānāṃ saritāṃ prāvṛṭpūraḥ svalpaṃ virājate || 54 ||
[Analyze grammar]

pūrṇastūpakṛto'pyanyatpunarapyabhivāñchati |
jagatpūraṇayāpyambu gṛhṇātyekārṇavo'khilam || 55 ||
[Analyze grammar]

manaso nigṛhītasya yā paścādbhāgamaṇḍanā |
tāmevālabdhavistāralabdhatvādbahu manyate || 56 ||
[Analyze grammar]

baddhamukto mahīpālo grāmamātreṇa tuṣyati |
parairabaddho nākrānto na rājyaṃ bahu manyate || 57 ||
[Analyze grammar]

hastaṃ hastena sampīḍya dantairdantānvicūrṇya ca |
aṅgānyaṅgairivākramya jaya svendriyaśātravān || 58 ||
[Analyze grammar]

jetumanyaṃ kṛtotsāhaiḥ puruṣairudbubhūṣubhiḥ |
pūrvaṃ hṛdayaśatrutvājjetavyānīndriyāṇyalam || 59 ||
[Analyze grammar]

etāvati dharaṇitale subhagāste sādhucetanāḥ puruṣāḥ |
puruṣakathāsu ca gaṇyā na jitā ye cetasā svena || 60 ||
[Analyze grammar]

hṛdayabile kṛtakuṇḍala ulbaṇakalanāviṣo manobhujagaḥ |
yasyopaśāntimāgata uditaṃ tamarindamaṃ vande || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 5

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: