Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

manorūpanirūpaṇaṃ nāma sargaḥ |
tṛtīyaḥ sargaḥ |
rāmaḥ |
bhagavan sarvadharmajña saṃśayo me mahānayam |
hṛdi vyāvartate lolaḥ kallola iva sāgare || 1 || dikkālādyanavacchinne tate nitye nirāmaye |
mlānā saṃvinmanonāmnī kutaḥ keyamupasthitā || 2 ||
[Analyze grammar]

yasmādanyanna nāmāsti na bhūtaṃ na bhaviṣyati |
kutaḥ kīdṛkkathaṃ tasya kalaṅkaḥ kutra vidyate || 3 ||
[Analyze grammar]

vasiṣṭhaḥ |
sādhu rāma tvayā proktaṃ jātā te mokṣabhāginī |
matiruttamaniṣṣyandā nandanasyeva mañjarī || 4 ||
[Analyze grammar]

pūrvāparavicārārthatatpareyaṃ matistava |
samprāpsyati padaṃ proccairyatprāptaṃ śaṅkarādibhiḥ || 5 ||
[Analyze grammar]

praśnasyāsya tu te rāma na kālastava samprati |
siddhāntaḥ kathyate yatra tatrāyaṃ praśna ucyate || 6 ||
[Analyze grammar]

siddhāntakāle bhavatā praṣṭavyo'hamidaṃ padam |
karāmalakavattena siddhāntaste bhaviṣyati || 7 ||
[Analyze grammar]

siddhāntakāle praśnoktireṣā tava virājate |
prāvṛṣyeva hi kekoktiryuktā śaradi haṃsagīḥ || 8 ||
[Analyze grammar]

sahajo nīlimā vyomni śobhate prāvṛṣaḥ kṣaye |
prāvṛṣi tvatanūdagrapayodapaṭalotthitaḥ || 9 ||
[Analyze grammar]

ayaṃ prakṛta ārabdho manonirṇaya uttamaḥ |
yadvaśājjanatājanma tadākarṇaya suvrata || 10 ||
[Analyze grammar]

evaṃ prakṛtireveyaṃ manomananadharmiṇī |
karmeti rāma nirṇītaṃ sarvaireva mumukṣubhiḥ || 11 ||
[Analyze grammar]

śṛṇu lakṣaṇabhedena tannānānāmatāṃ katham |
vāgmināṃ vadatāṃ yātaṃ citrābhiśśāstradṛṣṭibhiḥ || 12 ||
[Analyze grammar]

yaṃ yaṃ bhāvamupādatte mano mananacañcalam |
taṃ tameti ghanāmodamadhyasthaḥ pavano yathā || 13 ||
[Analyze grammar]

tatastameva nirṇīya tameva ca vikalpayan |
antastayā rañjanayā rañjayan svāmahaṅkṛtim || 14 ||
[Analyze grammar]

tanniścayamupādāya tatraiva rasamṛcchati |
tanmayatvaṃ śarīre tu tato buddhīndriyeṣvapi || 15 ||
[Analyze grammar]

yanmayaṃ hi mano rāma dehastadanu tadvaśāt |
tattāmāyāti gandhāntaḥ pavano gandhatāmiva || 16 ||
[Analyze grammar]

buddhīndriyeṣu valgatsu karmendriyagaṇastataḥ |
sphurati svata evorvīrajo lola ivānile || 17 ||
[Analyze grammar]

karmendriyagaṇe kṣubdhe svaśaktiṃ prathayatyalam |
karma niṣpadyate sphāraṃ pāṃsujālamivānilāt || 18 ||
[Analyze grammar]

evaṃ hi manasaḥ karma karmabījaṃ manaḥ smṛtam |
abhinnaivaitayoḥ sattā yathā kusumagandhayoḥ || 19 ||
[Analyze grammar]

yādṛśaṃ bhāvamādatte dṛḍhābhyāsavaśānmanaḥ |
tathā spando'sya karmākhyastathā śākhā vimuñcati || 20 ||
[Analyze grammar]

tathā kriyāṃ tatphaladāṃ niṣpādayati cādarāt |
tatastadeva cāsvādamanubhūyāśu badhyate || 21 ||
[Analyze grammar]

yaṃ yaṃ bhāvamupādatte tattadvastviti vindati |
tacchreyo'nyattu nāstīti niścayo'sya prajāyate || 22 ||
[Analyze grammar]

dharmārthakāmamokṣārthaṃ prayatante sadaiva hi |
manāṃsi dṛḍhabhāvāni pratipattyā svayaiva hi || 23 ||
[Analyze grammar]

manobhiḥ kāpilānāṃ tu pratipattiṃ nijāmalam |
urarīkṛtya nirṇīya kalpitāśśāstradṛṣṭayaḥ || 24 ||
[Analyze grammar]

mokṣe tu nānyathā prāptiriti bhāvitacetasaḥ |
svāṃ dṛṣṭiṃ pravivṛṇvantaḥ sthitāḥ svaniyamabhramaiḥ || 25 ||
[Analyze grammar]

vedāntavādino buddhyā brahmedamiti rūḍhayā |
yuktiṃ śamadamopetāṃ nirṇīya parikalpya ca || 26 ||
[Analyze grammar]

muktau tu nānyathā prāptiriti bhāvitacetasaḥ |
svāṃ dṛṣṭiṃ pravivṛṇvantaḥ sthitāḥ svaniyamabhramaiḥ || 27 ||
[Analyze grammar]

vijñānavādino buddhyā sphuratsvabhramarūpayā |
svāṃ dṛṣṭiṃ pravivṛṇvanti svaireva niyamabhramaiḥ || 28 ||
[Analyze grammar]

ārhatādibhiranyaiśca svayābhimatayecchayā |
citrāścitrasamācārāḥ kalpitāśśāstradṛṣṭayaḥ || 29 ||
[Analyze grammar]

nirnimittotthasaumyāmbubudbudaughairivotthitaiḥ |
svaniścayairitiprauḍhairnānākārā hi rītayaḥ || 30 ||
[Analyze grammar]

sarvāsāmeva caitāsāṃ rītīnāmeka ākaraḥ |
mano nāma mahābāho maṇīnāmiva sāgaraḥ || 31 ||
[Analyze grammar]

na nimbekṣū kaṭusvādū śītoṣṇau nendupāvakau |
yad yathā manasābhyastamupalabdhaṃ tathaiva tat || 32 ||
[Analyze grammar]

yastvakṛtrima ānandastadarthaṃ prayateta vai |
manastanmayatāṃ neyaṃ tenāsau samavāpyate || 33 ||
[Analyze grammar]

dṛśyaṃ saṃsāraḍimbasthaṃ tucchaṃ parijahanmanaḥ |
tajjābhyāṃ sukhaduḥkhābhyāṃ nāvaśaḥ parikṛṣyate || 34 ||
[Analyze grammar]

apavitramasadrūpaṃ mohanaṃ bhayakāraṇam |
dṛśyamābhāsamābhogi bandhaṃ mā bhāvayānagha || 35 ||
[Analyze grammar]

māyaiṣā sā hyavidyaiṣā bhāvanaiṣā bhayāvahā |
saṃvidastanmayatvaṃ yattatkarmeti vidurbudhāḥ || 36 ||
[Analyze grammar]

draṣṭurdṛśyaikatānatvaṃ viddhi tvaṃ mohanaṃ manaḥ |
bhramāyaiva ca tanmithyā mahīmakkolakarmavat || 37 ||
[Analyze grammar]

dṛśyatanmayatā yaiṣā svabhāvasyānubhūyate |
saṃsāramadirā seyamavidyetyucyate budhaiḥ || 38 ||
[Analyze grammar]

anayopahato lokaḥ kalyāṇaṃ nādhigacchati |
bhāsvaraṃ tapanālokaṃ paṭalāndhekṣaṇo yathā || 39 ||
[Analyze grammar]

svayamutpadyate sā ca saṅkalpādvyomavṛkṣavat |
asaṅkalpanamātreṇa svayameva vinaśyati || 40 ||
[Analyze grammar]

asaṅkalpanamātreṇa bhāvanāyāṃ mahāmate |
kṣīṇāyāṃ svaprasādena vimarśena vilāsinā || 41 ||
[Analyze grammar]

asaṃsaṅge padārtheṣu sarveṣu sthiratāṃ gate |
satyadṛṣṭau prasannāyāmasatye kṣayamāgate || 42 ||
[Analyze grammar]

nirvikalpacidacchātmā sa ātmā samavāpyate |
nāsattā yasya no sattā na sukhaṃ nāpi duḥkhitā || 43 ||
[Analyze grammar]

kevalaṃ kevalībhāvo yasyāntarupalabhyate |
abhavyayā bhāvanayā na cittendriyadṛṣṭibhiḥ || 44 ||
[Analyze grammar]

ātmano'nanyabhūtābhirapi yaḥ parivarjitaḥ |
vāsanābhiranantābhirvyomeva ghanarājibhiḥ || 45 ||
[Analyze grammar]

sandigdhāyāṃ yathā rajjvāṃ sarpatvaṃ tadvadeva hi |
cidākāśātmanā bandhastvabaddhenaiva kalpitaḥ || 46 ||
[Analyze grammar]

kalpitaṃ kalpitaṃ vastu pratikalpanayānyayā |
tadevānyatvamādatte khamahorātrayoriva || 47 ||
[Analyze grammar]

yadatucchamanāyāsamanupādhi gatabhramam |
tattatkalpanayā tādṛktatsukhāyaiva kalpate || 48 ||
[Analyze grammar]

śūnya eva kusūle'ntaḥ siṃho'stīti bhayaṃ yathā |
śūnya eva śarīre'ntarbaddho'smīti bhayaṃ tathā || 49 ||
[Analyze grammar]

yathā śūnye kusūle'ntaḥ prekṣya siṃho na labhyate |
tathā saṃsārabandhārhaḥ prekṣitaḥ sanna labhyate || 50 ||
[Analyze grammar]

idaṃ jagadayaṃ cāhamitīyaṃ bhrāntirutthitā |
bālānāṃ śyāmale kāle chāyā vaitālikī yathā || 51 ||
[Analyze grammar]

kalpanāvaśato jantorbhāvābhāvāśśubhāśubhāḥ |
kṣaṇādasattāmāyānti sattāmapi punaḥ punaḥ || 52 ||
[Analyze grammar]

mātaiva gṛhiṇībhāvagṛhītā kaṇṭhalambinī |
karoti gṛhiṇīkāryaṃ suratānandadāyinī || 53 ||
[Analyze grammar]

kāntaiva mātṛbhāvena gṛhītākaṇṭhalambinī |
dūraṃ vismārayatyeva manmathonmādabhāvanām || 54 ||
[Analyze grammar]

bhāvānusāriphaladaṃ padārthaughamavekṣya ca |
na jñeneha padārtheṣu rūpamekamudīryate || 55 ||
[Analyze grammar]

dṛḍhabhāvanayā ceto yad yathā bhāvayatyalam |
tattatphalaṃ tadākāraṃ tāvatkālaṃ prapaśyati || 56 ||
[Analyze grammar]

na tadasti na yatsatyaṃ na tadasti na yanmṛṣā |
yad yathā yena nirṇītaṃ tattathā tena lakṣyate || 57 ||
[Analyze grammar]

bhāvitākāśamātaṅgaṃ vyomahastitayā manaḥ |
vyomakānanamātaṅgīṃ vyomasthāmanudhāvati || 58 ||
[Analyze grammar]

tasmātsaṅkalpameva tvaṃ sarvabhāvamayātmakam |
tyaja rāghava susvasthaḥ svātmanaiva bhavātmani || 59 ||
[Analyze grammar]

maṇirhi pratibimbānāṃ pratiṣedhakriyāṃ prati |
na śakto jaḍabhāvena na tu rāma bhavādṛśaḥ || 60 ||
[Analyze grammar]

yad yanmanomaṇau rāma taveha pratibimbati |
tadavastviti nirṇīya mā tenāgaccha rañjanām || 61 ||
[Analyze grammar]

tadeva satyamiti vāpyabhinnaṃ paramātmanaḥ |
manvānastvamanādyantaṃ bhāvayātmānamātmanā || 62 ||
[Analyze grammar]

cetasi pratibimbanti ye bhāvāstava rāghava |
rañjayantvanyasaktātmanmā te tvāṃ sphaṭikaṃ yathā || 63 ||
[Analyze grammar]

sphaṭikamapamalaṃ yathā viśanti prakaṭatayā navarañjanā vicitrāḥ |
iha hi vimananaṃ tathā viśantu prakaṭatayā bhuvanaiṣaṇā bhavantam || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 3

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: