Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

smṛtibījopanyāso nāma sargaḥ |
pañcaviṃśatyuttaraśatatamaḥ sargaḥ |
rāmaḥ |
mahāpralayasargādau prathamo'sau prajāpatiḥ |
smṛtyātmā jāyate sarge smṛtyātmaiva tato jagat || 1 || vasiṣṭhaḥ |
mahāpralayasargādāvevametad raghūdvaha |
smṛtyātmaiva bhavatyādau prathamo'sau prajāpatiḥ || 2 ||
[Analyze grammar]

tatsaṅkalpātma ca jagatsmṛtyātmaivamidaṃ tataḥ |
bhāti saṅkalpanagaraṃ sthitaṃ pūrvaprajāpateḥ || 3 ||
[Analyze grammar]

iti sthite'pi sā rāma tasya pūrvaprajāpateḥ |
sthitirna sambhavatyeva nabhasīva mahādrumaḥ || 4 ||
[Analyze grammar]

rāmaḥ |
na sambhavati kiṃ brahman sargādau prāktanī smṛtiḥ |
mahāpralayasammohairnaśyati prāksmṛtiḥ katham || 5 ||
[Analyze grammar]

vasiṣṭhaḥ |
prāṅmahāpralaye prājña pūrve brahmādayaḥ purā |
kila nirvāṇamāyātāste'vaśyaṃ brahmatāṃ gatāḥ || 6 ||
[Analyze grammar]

prāktanyāḥ kaḥ smṛteḥ smartā tasmātkathaya suvrata |
smṛtirnirmūlatāṃ yātā smarturmuktatayā yataḥ || 7 ||
[Analyze grammar]

ataḥ smarturabhāve sā smṛtiḥ kodetu kiṃ katham |
avaśyaṃ hi mahākalpe sarve mokṣaikabhāginaḥ || 8 ||
[Analyze grammar]

nānubhūte'nubhūte ca svataścidvyomni yā smṛtiḥ |
sā jagacchrīriti prauḍhā dṛśyābhāve hi citprabhā || 9 ||
[Analyze grammar]

bhāti saṃvitprabhaivācchamanādyantāvabhāsinī |
yattadetajjagaditi svayambhūriti ca sthitam || 10 ||
[Analyze grammar]

anādikālasaṃsiddhaṃ yadbhānaṃ brahmaṇo nijam |
sa ātivāhiko deho virājo jagadākṛtiḥ || 11 ||
[Analyze grammar]

paramāṇāvidaṃ bhāti jagatsabhuvanatrayam |
deśakālakriyādravyadinarātrikramānvitam || 12 ||
[Analyze grammar]

paramāṇuṃ prati tatastasyāntastādṛgeva ca |
bhāti bhāsvaritākāraṃ tādṛggirikulāvṛtam || 13 ||
[Analyze grammar]

tatrāpi tādṛgākāramevaṃ pratyaṇumātatam |
dṛśyamābhāti bhārūpametadaṅga na vāstavam || 14 ||
[Analyze grammar]

ityastyanto na saddṛṣṭerasaddṛṣṭeśca vā kvacit |
asyāstvabhyuditaṃ buddhamabuddhaṃ prati vānagha || 15 ||
[Analyze grammar]

buddhaṃ pratīdaṃ brahmaiva kevalaṃ śāntamavyayam |
abuddhaṃ prati tu dvaitabhāsuraṃ bhuvanānvitam || 16 ||
[Analyze grammar]

yathedaṃ bhāsuraṃ bhāti jagadaṇḍakajṛmbhitam |
tathā koṭisahasrāṇi bhāntyanyānyapyaṇāvaṇau || 17 ||
[Analyze grammar]

yathā stambhe putrikāntastasyāścāṅgeṣu putrikā |
tasyāśca putrikāstyaṅge tathā trailokyaputrikā || 18 ||
[Analyze grammar]

na bhinnā na ca saṅkhyeyā yathādrau paramāṇavaḥ |
tathā brahmabṛhanmerau trailokyaparamāṇavaḥ || 19 ||
[Analyze grammar]

sūryaughāṃśuṣu saṅkhyātuṃ śakyante laghavo'ṇavaḥ |
nānādyantāścidāditye trailokyaparamāṇavaḥ || 20 ||
[Analyze grammar]

yathāṇavo vahantyarkadīptiṣvapsu rajassu ca |
tathā vahante cidvyomni trailokyaparamāṇavaḥ || 21 ||
[Analyze grammar]

śūnyānubhavamātrātma bhūtākāśamidaṃ yathā |
sargānubhavamātrātma cidākāśamidaṃ tathā || 22 ||
[Analyze grammar]

sargastu sargaśabdārthatayā buddho nayatyadhaḥ |
sa brahmaśabdārthatayā buddhaśśreyo bhavatyalam || 23 ||
[Analyze grammar]

vijñānātmā śāsitā viśvabījaṃ brahmaivādyaṃ svaṃ cidākāśamātram |
tasmājjātaṃ yattadeveti vedyaṃ budhyasvāntarbodhasambodhamātram || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 125

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: