Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

janyajanakanirākaraṇaṃ nāma sargaḥ |
caturviṃśatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
athaitadabhyupagame vacmi vedyavidāṃ vara |
samastakalanātīte mahācidvyomni nirmale || 1 || jagadādyaṅkurastatra yadyasti tadasau tadā |
kairivodeti kathaya kāraṇaiḥ sahakāribhiḥ || 2 ||
[Analyze grammar]

sahakārikāraṇānāmabhāve vāṅkurodgatiḥ |
vandhyākanyā ca dṛṣṭeha na kadācana kenacit || 3 ||
[Analyze grammar]

sahakārikāraṇānāmabhāve yacca voditam |
mūlakāraṇamevātmā tatsvabhāve sthitaṃ tathā || 4 ||
[Analyze grammar]

sargādau sargarūpeṇa brahmaivātmani tiṣṭhati |
yathāsthitamanākāraṃ kva janyajanakakramaḥ || 5 ||
[Analyze grammar]

atha pṛthvyādayo'nye vā kuto'pyāgatya kurvate |
sahakārikāraṇatvaṃ tatpūrvaivātra dūṣaṇā || 6 ||
[Analyze grammar]

tasmātpare jagacchāntamāste tatsahakāraṇaiḥ |
vinā prasaratītyuktirbālasya na vipaścitaḥ || 7 ||
[Analyze grammar]

tasmād rāma jagannāsīnna cāsti na bhaviṣyati |
cetanākāśamevācchaṃ kacatītthamivātmani || 8 ||
[Analyze grammar]

atyantābhāva evāsya jagato vidyate yadā |
tadā brahmedamakhilamiti sad rāma nānyathā || 9 ||
[Analyze grammar]

pūrvapradhvaṃsanānyo'nyābhāvairyadupaśāmyati |
aśāntameva taccitte na śāmyatyeva tad yataḥ || 10 ||
[Analyze grammar]

atyantābhāvamevāto jagaddṛśyasya sarvathā |
varjayitvetarā yuktirnāstyevānarthasaṅkṣaye || 11 ||
[Analyze grammar]

cidākāśasya bodho'yaṃ jagadādīti yatsthitam |
ayaṃ so'hamidaṃ rūpālokacittakalādyapi || 12 ||
[Analyze grammar]

idamarkādi pṛthvyādi tathedaṃ vatsarādi ca |
ayaṃ kalpaḥ kṣaṇaścāyamime maraṇajanmanī || 13 ||
[Analyze grammar]

ayaṃ kalpāntasaṃrambho mahākalpānta eṣa saḥ |
ayaṃ sa sargaprārambho bhāvābhāvakramastvasau || 14 ||
[Analyze grammar]

lakṣāṇīmāni kalpānāmimā brahmāṇḍakoṭayaḥ |
ime brahmendranicayā imā viṣṇvādiśaktayaḥ || 15 ||
[Analyze grammar]

ete ceme pariṇatā ime bhūya upāgatāḥ |
imāni dhiṣṇyajālāni deśakālakalā imāḥ || 16 ||
[Analyze grammar]

mahācitparamākāśamanāvṛttamanantakam |
yathā pūrvaṃ sthitaṃ śāntamityevaṃ kacati svayam || 17 ||
[Analyze grammar]

paramāṇusahasrāṃśabhāsa etā mahāciteḥ |
svabhāvabhūtā evāntassthitā nāyānti yānti no || 18 ||
[Analyze grammar]

svayamantaścamatkāro yaḥ samudgīryate citā |
tatsargabhānaṃ bhātīdaṃ bhārūpaṃ na ca bhittimat || 19 ||
[Analyze grammar]

nodyanti na ca naśyanti nāyānti na ca yānti ca |
mahāśilāntarlekhānāṃ sanniveśa ivācalāḥ || 20 ||
[Analyze grammar]

ime sargāḥ prasphuranti svataḥ svātmani nirmale |
nabhasīva nabhobhāgā nirākārā nirākṛtau || 21 ||
[Analyze grammar]

dravatvānīva toyasya spandā iva sadāgateḥ |
āvartā iva vāmbhodherguṇino vāthavā guṇāḥ || 22 ||
[Analyze grammar]

vijñānaghana evaikamidamitthamavasthitam |
sodayāstamayārambhamanantaṃ śāntamātatam || 23 ||
[Analyze grammar]

sahakāryādihetūnāmabhāve śūnyatā jagat |
svayambhūrjāyate ceti kilonmattakaphūtkṛtam || 24 ||
[Analyze grammar]

praśāntasarvārthakalākalaṅko nirastaniśśeṣavikalpatalpaḥ |
cirāya vidrāvitadīrghanidro bhavābhayo bhūṣitabhūḥ prabuddhaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 124

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: