Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jagadanantyavarṇanaṃ nāma sargaḥ |
ṣaḍviṃśatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
indriyagrāmasaṅgrāmasetunā bhavasāgaraḥ |
tīryate netareṇeha kenacinnāma karmaṇā || 1 || śāstrasatsaṅgamābhyāsaiḥ saviveko jitendriyaḥ |
atyantābhāvamevāsya dṛśyaughasyāvagacchati || 2 ||
[Analyze grammar]

etatte kathitaṃ sarvaṃ svarūpaṃ rūpiṇāṃ vara |
saṃsārasāgaraśreṇyo yathāyānti prayānti ca || 3 ||
[Analyze grammar]

bahunātra kimuktena manaḥ karmadrumāṅkuraḥ |
tasmiṃśchinne jagacchākhaśchinnaḥ karmatarurbhavet || 4 ||
[Analyze grammar]

manaḥ sarvamidaṃ rāma tasminnantaścikitsite |
cikitsito'yaṃ sakalo janmajālamayo bhavaḥ || 5 ||
[Analyze grammar]

tadetajjāyate loke mano malalavākulam |
manaso vyatirekeṇa dehaḥ kva kila dṛśyate || 6 ||
[Analyze grammar]

dṛśyātyantāsambhavanamṛte nānyena hetunā |
manaḥpiśācaḥ praśamaṃ yāti kalpaśatairapi || 7 ||
[Analyze grammar]

etacca sambhavatyeva manovyādhicikitsane |
dṛśyātyantāsambhavātma paramauṣadhamuttamam || 8 ||
[Analyze grammar]

mano mohamupādatte mriyate jāyate manaḥ |
kasyacittu prasādena badhyate mucyate punaḥ || 9 ||
[Analyze grammar]

sphuratītthaṃ jagatsarvaṃ citte mananamanthare |
śūnya evāmbare sphāre gandharvāṇāṃ puraṃ yathā || 10 ||
[Analyze grammar]

manasīdaṃ jagatkṛtsnaṃ sphāraṃ sphurati cāsti ca |
puṣpaguccha ivāmodastatsthastasmādivetaraḥ || 11 ||
[Analyze grammar]

yathā tilakaṇe tailaṃ guṇo guṇini vā yathā |
yathā dharmiṇi vā dharmastathedaṃ manasi sthitam || 12 ||
[Analyze grammar]

yathāmbhasi taraṅgaugha indau dvīndubhramo yathā |
mṛgatṛṣṇā yathā tāpe saṃsāraścittake tathā || 13 ||
[Analyze grammar]

raśmijālaṃ yathā sūrye yathālokaśca tejasi |
yathauṣṇyaṃ citrabhānau vā manasīdaṃ tathā jagat || 14 ||
[Analyze grammar]

śaityaṃ yathaiva tuhine yathā nabhasi śūnyatā |
yathā cañcalatā vāyau manasīdaṃ tathā jagat || 15 ||
[Analyze grammar]

mano jagajjagadakhilaṃ tathā manaḥ parasparaṃ tvavirahitaṃ sadaiva hi |
tayordvayormanasi nirantaraṃ kṣate kṣataṃ jaganna tu jagati kṣate manaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 126

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: