Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jñānabhūmikopadeśo nāma sargaḥ |
ekonaviṃśottaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
ūrmikāsaṃvidā hema yathā vismṛtya hematām |
virauti nāhaṃ hemeti vṛthātmāhantayā tathā || 1 ||
[Analyze grammar]

rāmaḥ |
ūrmikāsaṃvidudayaḥ kathaṃ hemno mahāmune |
ahambhāvātmaka iti yathāvadbrūhi me prabho || 2 ||
[Analyze grammar]

vasiṣṭhaḥ |
sata evāgamāpāyau praṣṭavyau nāsataḥ sadā |
ahantvamūrmikātvaṃ ca satī tu na kadācana || 3 ||
[Analyze grammar]

hema dehyūrmikātvaṃ tvaṃ gṛhāṇetyudite yadi |
taddīyate sormikeṇa tattadasti na saṃśayaḥ || 4 ||
[Analyze grammar]

rāmaḥ |
evaṃ cettatprabho'tra syādūrmikātvaṃ tu kīdṛśam |
anayaivārthavicchittyā jñāsyāmi brahmaṇo vapuḥ || 5 ||
[Analyze grammar]

vasiṣṭhaḥ |
rūpaṃ rāghava nīrūpamasataścennirūpyate |
tadvandhyātanayākāraguṇānme tvamudāhara || 6 ||
[Analyze grammar]

ūrmikātvaṃ mudhā bhrāntirmāyevāsatsvarūpiṇī |
rūpaṃ tadetadevāsyāḥ prekṣitā yanna dṛśyate || 7 ||
[Analyze grammar]

mṛgatṛṣṇāmbhasi dvīndāvahantārucakādiṣu |
etāvadeva rūpaṃ yatprekṣyamāṇaṃ na lakṣyate || 8 ||
[Analyze grammar]

yaśśuktau rajatākāraṃ prekṣate rajatasya saḥ |
na samprāpnotyaṇumapi kaṇaṃ kṣīṇamapi kvacit || 9 ||
[Analyze grammar]

aparyālocanenaiva sadivāsadvirājate |
yathā śuktau rajatatā jalaṃ marumarīciṣu || 10 ||
[Analyze grammar]

yannāsti tasya nāstitvaṃ prekṣyamāṇaṃ prakāśate |
aprekṣyamāṇaṃ sphurati mṛgatṛṣṇāsvivāmbudhīḥ || 11 ||
[Analyze grammar]

asadeva ca tatkāryakaraṃ bhavati ca sthiram |
bālānāṃ maraṇāyaiva vetālabhrāntisaṅgamaḥ || 12 ||
[Analyze grammar]

hematāṃ varjayitvaikāṃ vartate hemni netarat |
ūrmikākaṭakāditvaṃ tailādi sikatāsviva || 13 ||
[Analyze grammar]

nehāsti satyaṃ no mithyā yad yathā pratibhāsate |
tattathārthakriyākāri bālayakṣavikāravat || 14 ||
[Analyze grammar]

sadvā bhavatvasadvāpi sudṛḍhaṃ hṛdaye tu yat |
tattadarthakriyākāri viṣasyevāmṛtakriyā || 15 ||
[Analyze grammar]

paramaiva hi sāvidyā māyaiṣā saṃsṛtirhyasau |
asato niṣpratiṣṭhasya yadāhantvasya bhāvanam || 16 ||
[Analyze grammar]

hemnyasti normikāditvamahantādyasti nātmani |
ahantvābhāvatastvevaṃ svacche śānte same pare || 17 ||
[Analyze grammar]

na sanātanatā kācinna ca kācidviriñcatā |
na ca brahmāṇḍatā kācinna ca kācitsurāditā || 18 ||
[Analyze grammar]

na lokāntaratā kācinna ca sargāditā kvacit |
na merutā nāmbaratā na manastā na dehatā || 19 ||
[Analyze grammar]

na mahābhūtatā kācinna ca kāraṇatā kvacit |
na cartukālakalanā na bhāvābhāvavastutā || 20 ||
[Analyze grammar]

tvattāhantātmatā tattā sattāsattā na kāścana |
na kvacidbhedakalanā na bhāvābhāvarañjanā || 21 ||
[Analyze grammar]

sarvaṃ śāntaṃ nirālambhaṃ jñamacchaṃ śāśvataṃ śivam |
anāmayamanābhāsamanāmakamakāraṇam || 22 ||
[Analyze grammar]

na sannāsanna madhyāntaṃ na sarvaṃ sarvameva ca |
manovacobhiragrāhyaṃ śūnyāśūnyaṃ suśāśvatam || 23 ||
[Analyze grammar]

rāmaḥ |
avabuddhaṃ mahābrahman sarvametanmayādhunā |
tathāpi bhūyaḥ kathaya sargaḥ kimavalokyate || 24 ||
[Analyze grammar]

vasiṣṭhaḥ |
pare śāntaṃ paraṃ nāma sthitamitthamidantayā |
neha sargo na sargākhyā kācanāsti kadācana || 25 ||
[Analyze grammar]

mahārṇavāmbhasīvāmbu saṃsthitaṃ parame pade |
jalaṃ dravatvātspandīva nisspandaṃ paramaṃ padam || 26 ||
[Analyze grammar]

bhāsvātmanīva kacati na kacaccaiva tatpadam |
bhāsate kacanaṃ bhāsāṃ paraṃ tvakacanaṃ viduḥ || 27 ||
[Analyze grammar]

adha ūrdhvaṃ varjayitvā yathābdherudare payaḥ |
sphuratyevaṃ pare cittvādidaṃ nāneva tatparam || 28 ||
[Analyze grammar]

īṣadvidan svayaṃ cittvādanyatāmiva paśyati |
budhyate sarga ityeva śamācchāmyati śāśvatam || 29 ||
[Analyze grammar]

sargastu paramārthasya sañjñetyeva viniścayaḥ |
na nāsti nāyamastyantarambarasya yathāmbaram || 30 ||
[Analyze grammar]

cittvātsargasamāpattiracittvātsargasaṅkṣayaḥ |
pare paramaṃ saṃśānte hemnīva kaṭakabhramaḥ || 31 ||
[Analyze grammar]

sanneva sargo'sargatvameti vittvaśamodaye |
asatsattāmavāpnoti svataḥ saṃvedanodaye || 32 ||
[Analyze grammar]

saṃvedanamahambhāvasargasambhavasambhramaḥ |
asaṃvedanamāśāntaṃ paraṃ viddhi na tajjaḍam || 33 ||
[Analyze grammar]

nānena sargo nānāyaṃ jñāsyaikātmā śivātmakaḥ |
pustakarmakṛtā senā mṛṇmayī śilpināṃ yathā || 34 ||
[Analyze grammar]

idaṃ pūrṇamanārambhamanantamanavodayam |
pūrṇe pūrṇaṃ parāpūraiḥ pūrvamevāvatiṣṭhate || 35 ||
[Analyze grammar]

yadayaṃ lakṣyate sargastadbrahma brahmaṇi sthitam |
nabho nabhasi viśrāntaṃ śāntaṃ śānte śivaṃ śive || 36 ||
[Analyze grammar]

makurapratibimbasthe nagare nagaraṃ jane |
yathā dūramadūraṃ ca tatheśe tadatatkramaḥ || 37 ||
[Analyze grammar]

asadabhyutthitaṃ viśvaṃ sadapyabhyuditaṃ sadā |
pratibhāsātsadābhāsamavastutvādasanmayam || 38 ||
[Analyze grammar]

ādarśanagarākāre mṛgatṛṣṇāmbubhāsvare |
dvicandravibhramābhāse sarge'smin keva satyatā || 39 ||
[Analyze grammar]

māyācūrṇaparikṣepād yathā vyomni purabhramaḥ |
tathā saṃvidi saṃsāraḥ sāro'sāraśca bhāsate || 40 ||
[Analyze grammar]

yāvadvicāradahanena samūladāhaṃ dagdhā na jarjaralateva balādavidyā |
śākhāpratānagahanā gahanāni tāvannānāvidhāni sukhaduḥkhavanāni sūte || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 119

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: