Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

muktyupadeśo nāma sargaḥ |
viṃśatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
hemormikādivanmithyā kacitāyāḥ kṣayonmukham |
tvamahantvamavidyāyāśśṛṇu rāghava kīdṛśam || 1 ||
[Analyze grammar]

lavaṇo'sau mahīpālastadā dṛṣṭvā tathā bhramam |
dvitīye divase gantuṃ pravṛttastāṃ mahāṭavīm || 2 ||
[Analyze grammar]

yattaddṛṣṭaṃ mayā duḥkhamaraṇyānīṃ smarāmi tām |
cittādarśagatā cittvātkadācil labhyate ca sā || 3 ||
[Analyze grammar]

iti niścitya sacivaiḥ sa yayau dakṣiṇāpatham |
punardigvijayāyaiva prāpa vindhyamahīdharam || 4 ||
[Analyze grammar]

pūrvadakṣiṇapāścātyamahārṇavataṭasthalīm |
babhrāma kautukātsarvāṃ vyomavīthīmivoṣṇaruk || 5 ||
[Analyze grammar]

athaikasminpradeśe tāṃ bhittāviva purogatām |
dadarśogrāmaraṇyānīṃ paralokamahīmiva || 6 ||
[Analyze grammar]

sarvatra viharaṃstāṃstānvṛttāntān sakalānapi |
dṛṣṭavāndṛṣṭavāṃścaiva jñātavāṃśca visismaye || 7 ||
[Analyze grammar]

tānparijñātavāṃścāsīdvyādhānpukkasajānpuraḥ |
vismayākulayā buddhyā bhūyo babhrāma sambhramī || 8 ||
[Analyze grammar]

atha prāpa mahāṭavyāḥ paryante dhūmadhūsaram |
tameva grāmakaṃ yasmin so'bhavatpuṣṭapukkasaḥ || 9 ||
[Analyze grammar]

tatrāpaśyajjanāṃstāṃstāṃḥ striyastāstāḥ kuṭīrikāḥ |
tānārāmāñjalādhārāṃstāṃstāṃśca vasudhātaṭān || 10 ||
[Analyze grammar]

taṃ cākāṇḍaparibhraṃśaṃ tānvṛkṣāṃstānvṛtivrajān |
tāṃstathaiva samuddeśāṃstadvṛttāntaikalāñchitān || 11 ||
[Analyze grammar]

anyāsu vṛddhāsu sabāṣpanetrāsvārtyābhiyuktāsu ca varṇayantī |
akālakāntāraviśīrṇabandhuduḥkhānyasaṅkhyāni sakhī sakhīṣu || 12 ||
[Analyze grammar]

vṛddhā pravṛddhojjvalabāṣpānetra kanthāvṛtā śuṣkakucā kṛśāṅgī |
avagrahogrāśanidagdhadeśe tatrāntarāntā pariroditīyam || 13 ||
[Analyze grammar]

hā putra putrāvṛtasarvagātra dinatrayābhojanajarjarāṅga |
kṛtteśunā carmaṇi jīrṇadehātkathaṃ kva muktā bhavatāsavaste || 14 ||
[Analyze grammar]

tālīlatālambanamambudārdradantāntarasthāruṇasatphalasya |
smarāmi guñjāphaladāmahetoḥ puraḥ svavadhvā rasahāsinaste || 15 ||
[Analyze grammar]

kadambajambīralavaṅgaguñjakuñjāntaratrastatarattarakṣoḥ |
paśyāmi putrasya kadā nu bhūyo bhayaṅkarāṇyāplutivalgitāni || 16 ||
[Analyze grammar]

na tāni tāmbūlavilāsinīnāṃ mukheṣu śobhalalitāni santi |
tamālanīle cibukaikadeśe sutasya yānyāsyagatāmiṣasya || 17 ||
[Analyze grammar]

sutāpi nītā saha tena bhartrā yamena yāsyā yamunā samānā |
tamālavallī sahapuṣpagucchā samīraṇeneva vanecareṇa || 18 ||
[Analyze grammar]

hā putri guñjāphaladāmahāre samunnatābhogapayodharāṅgi |
vātollasatkajjalanīlavarṇe parṇāmbare'bādharaje'mbudante || 19 ||
[Analyze grammar]

hā rājaputrendusamāna kānta santyajya śuddhāntavilāsinīstāḥ |
ratiṃ prayāto'si mamātmajāyāṃ na sāpi te susthiratāmupetā || 20 ||
[Analyze grammar]

saṃsāranadyāḥ svataraṅgabhaṅgaiḥ kriyāvilāsairvihitopahāsaiḥ |
kiṃ nāma tucchaṃ na kṛtaṃ nṛpo'sau yad yojitaḥ pukkasakanyakāyām || 21 ||
[Analyze grammar]

sā trastasāraṅgasamānanetrā sa tṛptaśārdūlasamānavīryaḥ |
ubhau gatāvekapadena nāśamāśā sahārthena yathā ca hema || 22 ||
[Analyze grammar]

mṛteśvarāsmyastamitātmajāsmi durdeśayātāsmi ca durgatāsmi |
durjātajātāsmi mahāpadāsmi sākṣātsvayaṃ vonnamitāpadāsmi || 23 ||
[Analyze grammar]

nīcāvamānaprabhavasya manyoḥ kṣudhāvasannasya kalatrakasya |
śokasya vegādanivāryavṛtternāryaḥ sadaikāyatanaṃ vināthāḥ || 24 ||
[Analyze grammar]

daivopataptasya vibāndhavasya mūḍhasya rūḍhasya mahādhibhūmau |
yatprāṇanaṃ tanmaraṇaṃ mahāpad yā syānmṛtirjīvitamuttamaṃ tat || 25 ||
[Analyze grammar]

janairvihīnasya videśavṛtterduḥkhānyanantāni samullasanti |
sahasraśākhārasasaṅkulāni tṛṇāni varṣāsviva parvatasya || 26 ||
[Analyze grammar]

evaṃ lapantīṃ svakalatravṛddhāṃ dāsibhirāśvāsya nṛpaḥ striyaṃ tām |
papraccha kiṃ vṛttamihāsi kā ca kā te sutā kaśca patistaveti || 27 ||
[Analyze grammar]

uvāca sodbāṣpavilocanātha grāmastvayaṃ pukkasaghoṣanāmā |
ihābhavatpukkasakaḥ patirme babhūva tasyendusamā sutaikā || 28 ||
[Analyze grammar]

sā daivayogātpatimindutulyamihāgataṃ daivavaśena bhūpam |
śūnye viśīrṇaṃ madhukumbhamāpa vane varākī karabhī yathaikā || 29 ||
[Analyze grammar]

sā tena sārdhaṃ suciraṃ sukhāni bhuktvā prasūtā tanayāṃ sutāṃśca |
vṛddhiṃ gatā kānanakoṭare'smiṃstumbīlatā pādapasaṃvṛteva || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 120

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: