Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

ajñānabhumikāvarṇanaṃ nāma sargaḥ |
aṣṭādaśottaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
imāṃ saptapadāṃ jñānabhūmimākarṇayānagha |
na yayā jñātayā mohapaṅke bhūyo nimajjasi || 1 ||
[Analyze grammar]

vadanti bahubhedena vādino yogabhūmikāḥ |
mama tvabhimatā nūnamimā eva śubhapradāḥ || 2 ||
[Analyze grammar]

avabodhaṃ vidurjñānaṃ tadidaṃ sāptabhūmikam |
muktistajjñeyamityuktā bhūmikā saptakātparam || 3 ||
[Analyze grammar]

satyāvabodho mokṣaścaiveti paryāyanāmanī |
satyabodhena jīvo'yaṃ neha bhūyaḥ prarohati || 4 ||
[Analyze grammar]

jñānabhūmiśśubhecchākhyā prathamā samudāhṛtā |
vicāraṇā dvitīyātra tṛtīyā tanumānasā || 5 ||
[Analyze grammar]

sattvāpattiścaturthī syāttato'saṃsaktināmikā |
padārthābhāvanī ṣaṣṭhī saptamī turyagā smṛtā || 6 ||
[Analyze grammar]

āsāmante sthitā muktistasyāṃ bhūyo na śocate |
etāsāṃ bhūmikānāṃ tvamidaṃ nirvacanaṃ śṛṇu || 7 ||
[Analyze grammar]

sthitaḥ kiṃ mūḍha evāsmi prekṣe'haṃ śāstrasajjanam |
vairāgyapūrvamiccheti śubhecchetyucyate budhaiḥ || 8 ||
[Analyze grammar]

śāstrasajjanasamparkavairāgyābhyāsapūrvakam |
sadācārapravṛttiryā procyate sā vicāraṇā || 9 ||
[Analyze grammar]

vicāraṇāśubhecchābhyāmindriyārtheṣvaraktatā |
yatrāśātanutābhāvātprocyate tanumānasā || 10 ||
[Analyze grammar]

bhūmikātritayābhyāsāccitte'rthaviratervaśāt |
sattvātmani sthite śuddhe sattvāpattirudāhṛtā || 11 ||
[Analyze grammar]

daśācatuṣṭayābhyāsādasaṃsaṅgaphalena vai |
rūḍhasattvacamatkārā proktāsaṃsaktināmikā || 12 ||
[Analyze grammar]

bhūmikāpāñcakābhyāsātsvātmārāmatayā dṛḍham |
ābhyantarāṇāṃ bāhyānāṃ padārthānāmabhāvanāt || 13 ||
[Analyze grammar]

paraprayuktena ciraṃ prayatnenārthabodhanāt |
padārthābhāvanānāmnī ṣaṣṭhī sañjāyate gatiḥ || 14 ||
[Analyze grammar]

bhūmiṣaṭkacirābhyāsādbhedasyānupalambhataḥ |
yatsvabhāvaikaniṣṭhatvaṃ sā jñeyā turyagā gatiḥ || 15 ||
[Analyze grammar]

eṣā hi jīvanmukteṣu turyāvastheha vidyate |
videhamuktaviṣayaṃ turyātītamataḥ param || 16 ||
[Analyze grammar]

ye hi nāma mahābhāgāḥ saptamīṃ bhūmikāmitāḥ |
ātmārāmā mahātmānaste mahatpadamāgatāḥ || 17 ||
[Analyze grammar]

jīvanmuktā na majjanti sukhaduḥkharasasthitau |
prākṛtenāryakāryeṇa kiṃcitkurvanti vā na vā || 18 ||
[Analyze grammar]

pārśvasthā bodhitāḥ santaḥ sarvācāre kramāgatam |
ācāramācarantyeva suptabuddhavadakṣatāḥ || 19 ||
[Analyze grammar]

ātmārāmatayā tāṃstāḥ sukhayanti na kāścana |
jagatkriyāḥ susaṃsuptān rūpālokaśriyo yathā || 20 ||
[Analyze grammar]

bhūmikāsaptakaṃ tvetaddhīmatāmeva gocaram |
na paśusthāvarādīnāṃ na ca mlecchādicetasām || 21 ||
[Analyze grammar]

prāptā jñānadaśāmetāṃ paśumlecchādayo'pi ye |
sadehā vāpyadehā vā te muktā nātra saṃśayaḥ || 22 ||
[Analyze grammar]

jñaptirhi granthivicchedastasmin sati vimuktatā |
mṛgatṛṣṇāmbubuddhyādiśāntimātrātmakastvasau || 23 ||
[Analyze grammar]

ye tu mohādghanāttīrṇā na prāptāḥ pāvanaṃ padam |
te sthitā bhūmikāsvāsu svātmalābhaparāyaṇāḥ || 24 ||
[Analyze grammar]

sarvabhūmigatāḥ kecitkecidāntaikabhūmikāḥ |
bhūmitrayagatāḥ kecitkecitpañcamabhūgatāḥ || 25 ||
[Analyze grammar]

bhūmiṣaṭkagatāḥ kecitkecitsārdhaikabhūmikāḥ |
bhūcatuṣṭayagāḥ kecitkecidbhūmidvaye sthitāḥ || 26 ||
[Analyze grammar]

bhūmyaṃśabhājanāḥ kecitkecitsārdhatribhūmikāḥ |
kecitsārdhacaturbhūkāḥ sārdhaṣaḍbhūmikāḥ pare || 27 ||
[Analyze grammar]

vivekino narā loke caranta iti bhūmiṣu |
gṛhāyatanatāpasya daśāveśeṣu saṃsthitāḥ || 28 ||
[Analyze grammar]

te hi dhīrāḥ surājāno daśāsvāsu jayanti te |
tṛṇāyate tu digdantighaṭābhaṭaparājayaḥ || 29 ||
[Analyze grammar]

etāsu bhūmiṣu jayanti hi ye mahānto vandyāsta eva hi jitendriyaśātravāste |
samrāḍvirāḍapi ca yatra tṛṇāyate tatsphāraṃ padaṃ jhagiti te samavāpnuvanti || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 118

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: