Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

manaśśaktisvarūpapratipādanaṃ nāma sargaḥ |
dvādaśottaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
yasminyasminpadārthe hi yena yena yathā tathā |
tīvrasaṃvegasampannaṃ manaḥ paśyati vāñchitam || 1 ||
[Analyze grammar]

jāyate mriyate caiṣā manasastīvravegitā |
saumyāmbubudbudālīva nirnimittā svabhāvataḥ || 2 ||
[Analyze grammar]

śītatā tuhinasyeva kajjalasyeva kṛṣṇatā |
lolatā manaso rūpaṃ tīvrātīvraikarūpiṇaḥ || 3 ||
[Analyze grammar]

rāmaḥ |
kathamasyātilolasya vegāvegaikakāraṇam |
calatā manaso brahmanbalato vinivāryate || 4 ||
[Analyze grammar]

vasiṣṭhaḥ |
neha cañcalatāhīnaṃ manaḥ kvacana dṛśyate |
cañcalatvaṃ manodharmo vahnidharmo yathoṣṇatā || 5 ||
[Analyze grammar]

yaiṣā hi cañcalā spandaśaktiścittatvasaṃsthitā |
tāṃ viddhi mānasīṃ śaktiṃ jagadāḍambarātmikām || 6 ||
[Analyze grammar]

spandasparśādṛte vāyoryathā sattaiva nohyate |
tathāsti cittasattā no cañcalaspandanādṛte || 7 ||
[Analyze grammar]

yattu cañcalatāhīnaṃ tanmano mṛtamucyate |
sa eva ca tapaśśāstraprasiddho mokṣa ucyate || 8 ||
[Analyze grammar]

manovilayamātreṇa duḥkhaśāntiravāpyate |
manojananamātreṇa duḥkhaṃ paramavāpyate || 9 ||
[Analyze grammar]

duḥkhamutpādayatyuccairutthitaścittarākṣasaḥ |
sukhāyānantabhogyāya taṃ prayatnena pātaya || 10 ||
[Analyze grammar]

tasya cañcalatā yaiṣā hyavidyā nāma socyate |
vāsanāparanāmnī tāṃ vicāreṇa vināśaya || 11 ||
[Analyze grammar]

avidyayā vāsanayā tayāntaścittaśāntayā |
vilīnayā tyāgavaśātparaṃ śreyo'dhigamyate || 12 ||
[Analyze grammar]

yattatsadasatormadhyaṃ yanmadhyaṃ cittvajāḍyayoḥ |
tanmanaḥ procyate rāma dvayadolāyitākṛti || 13 ||
[Analyze grammar]

jāḍyānusandhānahṛtaṃ jāḍyātmakatayeddhayā |
ceto jaḍatvamāyāti dṛḍhābhyāsavaśena hi || 14 ||
[Analyze grammar]

vivekaikānusandhānāccidaṃśātmatayā manaḥ |
citaikatāmupāyāti dṛḍhābhyāsavaśātsthiram || 15 ||
[Analyze grammar]

pauruṣeṇa prayatnena yasminneva pade manaḥ |
pātyate tatpadaṃ prāpya bhavatyabhyāsalohitam || 16 ||
[Analyze grammar]

ataḥ pauruṣamāśritya cittamākramya cetasā |
viśokaṃ padamāśritya nirāśaṅkaḥ sthiro bhava || 17 ||
[Analyze grammar]

bhavabhāvanayā bhagnaṃ manasaiva na cenmanaḥ |
balāduttāryate rāma tadupāyo'sti netaraḥ || 18 ||
[Analyze grammar]

mana eva samarthaṃ vai manaso dṛḍhanigrahe |
arājā kaḥ samarthaḥ syād rājño rāghava nigrahe || 19 ||
[Analyze grammar]

tṛṣṇāgrāhagṛhītānāṃ saṃsārārṇavaraṃhasi |
āvartairuhyamānānāṃ dūraṃ svamana eva nauḥ || 20 ||
[Analyze grammar]

manasaiva manaśchittvā pāśaṃ paramabandhanam |
unmocito na yenātmā nāsāvanyena mokṣyate || 21 ||
[Analyze grammar]

yā yodeti manonāmnī vāsanā vāsitāntarā |
tāṃ tāṃ pariharetprājñastato'vidyākṣayo bhavet || 22 ||
[Analyze grammar]

bhogaughavāsanāṃ tyaktvā tyaja tvaṃ khedavāsanām |
bhāvābhāvau tatastyaktvā nirvikalpaḥ sukhī bhava || 23 ||
[Analyze grammar]

abhāvanaṃ bhāvanāyāstvetāvānbhāvanākṣayaḥ |
eṣa eva manonāśastvavidyānāśa ucyate || 24 ||
[Analyze grammar]

yad yatsaṃvedyate kiñcittatrāsaṃvedanaṃ varam |
asaṃvittistu nirvāṇaṃ duḥkhaṃ saṃvedanādbhavet || 25 ||
[Analyze grammar]

svenaiva tatprayatnena puṃsaḥ sampadyate kṣaṇāt |
bhāvasyābhāvanaṃ bhūtyai tattasmānnityamāharet || 26 ||
[Analyze grammar]

rāgādayo ye manasepsitāste buddhvaiva tāṃstāṃstvamavastubhūtān |
tyaktvā tadāsthāṅkuramastabījaṃ mā harṣaśokau samupaiṣi tṛptaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 112

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: