Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cittavarṇanaṃ nāma sargaḥ |
ekādaśottaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
asya cittamahāvyādheścikitsāyāṃ varauṣadham |
svāyattaṃ śṛṇu yuktyātmasusādhaṃ svātmani sthitam || 1 ||
[Analyze grammar]

svenaiva pauruṣeṇāśu svasaṃvedanarūpiṇā |
yatnena cittavetālastyaktveṣṭaṃ vastu jīyate || 2 ||
[Analyze grammar]

tyajannabhimataṃ vastu yastiṣṭhati nirāmayaḥ |
jitameva manastena kudānta iva dantinā || 3 ||
[Analyze grammar]

svasaṃvedanayatnena pālyate cittabālakaḥ |
avastuno vastuni ca yojyate bodhyate'pi ca || 4 ||
[Analyze grammar]

śāstrasaṅgamadhīreṇa cintātaptamatāpinā |
chinddhi tvamayasevāyo manasaiva mano mune || 5 ||
[Analyze grammar]

ayatnena yathā bāla itaścetaśca yujyate |
bhavyaistathaiva ceto'ntaḥ kimivātrātiduṣkaram || 6 ||
[Analyze grammar]

satkarmaṇi samākrāntamudarkodayadāyini |
svapauruṣeṇaiva manaścetanena niyojayet || 7 ||
[Analyze grammar]

svāyattamekāntahitaṃ svepsitatyāgavedanam |
yasya duṣkaratāṃ yātaṃ dhiktaṃ puruṣakīṭakam || 8 ||
[Analyze grammar]

aramyaṃ ramyarūpeṇa bhāvayitvā svasaṃvidā |
malleneva śiśuścittamayatnenaiva jīyate || 9 ||
[Analyze grammar]

pauruṣeṇa prayatnena cittamāśveva jīyate |
acittenāsapatnena padaṃ brahmaṇi dhīyate || 10 ||
[Analyze grammar]

svāyattaṃ ca susādhaṃ ca svacittākrāntimātrakam |
śaknuvanti na ye kartuṃ dhiktānpuruṣajambukān || 11 ||
[Analyze grammar]

svapauruṣaikasādhyena svepsitatyāgarūpiṇā |
manaḥpraśamamantreṇa vināsti na śubhā gatiḥ || 12 ||
[Analyze grammar]

manomāraṇamātreṇa sādhyena svātmasaṃvidā |
nissapatnamanādyantamaniṅganamihoṣyatām || 13 ||
[Analyze grammar]

īpsitāvedanāṅgyāṃ tu manaḥpraśamanaśriyi |
gurūpadeśaśāstrārthamantrādyā yuktayastṛṇam || 14 ||
[Analyze grammar]

sarvaṃ sarvagataṃ śāntaṃ brahma sampadyate tadā |
asaṅkalpanaśastreṇa cchinnaṃ cittagadaṃ yadā || 15 ||
[Analyze grammar]

svasaṃvedanasādhye'smin saṅkalpānarthanāśane |
śāntasyācchābhravapuṣi puṃsaḥ keva kadarthanā || 16 ||
[Analyze grammar]

nūnaṃ daivamanādṛtya mūḍhasaṅkalpakalpitam |
puruṣārthena saṃvittyā naya cittamacittatām || 17 ||
[Analyze grammar]

tāṃ mahāpadavīmekāṃ kāmapyanusaraṃściram |
cittaṃ cidbhakṣitaṃ kṛtvā cittvādapi paraṃ bhava || 18 ||
[Analyze grammar]

bhavabhāvanayā mukto yuktaḥ paramayā dhiyā |
dhārayātmānamavyagro'grastacittaṃ citaḥ param || 19 ||
[Analyze grammar]

paraṃ pauruṣamāśritya nītvā cittamacittatām |
tāṃ mahāpadavīmehi yatra nāsi na cetarat || 20 ||
[Analyze grammar]

saṃvedanaviparyāsarūpiṇāririvābalaḥ |
jetumāśu mano rāma pauruṣenaiva śakyate || 21 ||
[Analyze grammar]

anudvegaśśriyo mūlamanudvegātpravartate |
jantormanojayo yena trilokīvijayastṛṇam || 22 ||
[Analyze grammar]

na śastradahanotpātapātā yasyāṃ manāgapi |
svabhāvamātravyāvṛttau tasyāṃ keva kadarthanā || 23 ||
[Analyze grammar]

api svavedanākrāntāvaśaktā ye narādhamāḥ |
kathaṃ vyavahariṣyanti vyavahāradaśāsu te || 24 ||
[Analyze grammar]

pumāndṛto'smi jāto'smi jīvāmīti kudṛṣṭayaḥ |
cetaso vṛttayo yānti capalasyāsadutthitāḥ || 25 ||
[Analyze grammar]

na kaścaneha mriyate jāyate neha kaścana |
svayaṃ vetti mṛtiṃ dehe lokamanyaṃ gataṃ manaḥ || 26 ||
[Analyze grammar]

ito yātaṃ pare loke sphuratyanyatayā manaḥ |
na naśyatyetadāmokṣamato mṛtibhayaṃ kutaḥ || 27 ||
[Analyze grammar]

deharūpeṇa vicaradihaloke paratra ca |
cittamāmokṣamāste'sya rūpamanyanna vidyate || 28 ||
[Analyze grammar]

sute bhrātari bhṛtyādau kleśa ākramaṇaṃ nṛṇām |
na svacitte svacaitanyavyāvṛttyātmeti me matiḥ || 29 ||
[Analyze grammar]

tiryagūrdhvamadhastācca bhūyo bhūyo vicāritam |
yāvannāsti kilopāyaścittopaśamanādṛte || 30 ||
[Analyze grammar]

ṛte pathye tate śuddhe bodhe hṛdyudite citi |
manovilayamātreṇa viśrāntirupajāyate || 31 ||
[Analyze grammar]

dhyāyate hṛdayākāśe citiściccakradhārayā |
mano māraya niśśaṅkaṃ tvāṃ pramathnanti nādhayaḥ || 32 ||
[Analyze grammar]

yadi ramyamaramyatve tvayā saṃviditaṃ vidā |
chinnānyeva tadaṅgāni cittasyeti matirmama || 33 ||
[Analyze grammar]

ayaṃ so'hamidaṃ tanme etāvanmātrakaṃ manaḥ |
tadabhāvanamātreṇa dātreṇeva vilūyate || 34 ||
[Analyze grammar]

chinnābhramamale vyomni yathā śaradi dhūyate |
nirvikalpe pare tattve tathā nirvāsanaṃ manaḥ || 35 ||
[Analyze grammar]

vahanti yatra śastrāgnipavanāstatra bhīrbhavet |
svāyatte mṛduni svacche kimasaṅkalpane bhayam || 36 ||
[Analyze grammar]

idaṃ śreya idaṃ neti siddhamābālamakṣatam |
bālaṃ putramivodāre manaśśreyasi yojayet || 37 ||
[Analyze grammar]

akṣapañcānanaṃ cetassiṃhaṃ saṃsṛtibṛṃhaṇam |
ghnanti ye te jayantīha nirvāṇapadapātinaḥ || 38 ||
[Analyze grammar]

bhīmāḥ sambhramadāyinyaḥ saṅkalpakalanādimāḥ |
vipadaḥ samprasūyante mṛgatṛṣṇā maroriva || 39 ||
[Analyze grammar]

kalpāntapavanā vāntu yantu caikatvamarṇavāḥ |
tapantu dvādaśādityā nāsti nirmanasaḥ kṣatiḥ || 40 ||
[Analyze grammar]

manobījātsamudyanti śubhāśubhaphalapradāḥ |
saṃsāraṣaṇḍakā ete lokasaptakapallavāḥ || 41 ||
[Analyze grammar]

asaṅkalpanamātraikasādhye sakalasiddhaye |
asaṅkalpābhisāmrājye tiṣṭhāvaṣṭambhatatparaḥ || 42 ||
[Analyze grammar]

prayacchatyuttamānandaṃ kṣīyamāṇaṃ manaḥ kramāt |
kaṣakṣīṇāṅgako'ṅgāro yathāṅgārakṣayārthinaḥ || 43 ||
[Analyze grammar]

api brahmakuṭīlakṣyaṃ manasaścetsamīhitam |
tadaṇorantare vyaktaṃ vibhaktaṃ paridṛśyate || 44 ||
[Analyze grammar]

saṅkalpamātravibhavena kṛtātyanarthaṃ saṅkalpaśāntivibhavena susādhitārtham |
santoṣamātravibhavena mano vijitya nityoditena jayamehi nirīhitena || 45 ||
[Analyze grammar]

paramapāvanayā vimanastayā samatayā matayātmavidāmati |
śamitayā mitayāntarahantayā yadavaśiṣṭamajaṃ padamastu tat || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 111

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: