Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

khuraraveṇopadeśāṃśakathanaṃ nāma sargaḥ |
trayodaśottaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
eṣā hi vāsanā nityamasatyeva yadutthitā |
dvicandrabhrāntivattena tyaktuṃ rāghava yujyate || 1 ||
[Analyze grammar]

avidyāvidyamānaiva naṣṭaprajñasya vidyate |
nāmnaivāṅgīkṛtābhāvā samyakprajñasya sā kutaḥ || 2 ||
[Analyze grammar]

mā bhavājño bhava prājñaḥ samyag rāma vicāraya |
nāstyevendurdvitīyaḥ khe bhrāntyā saṃlakṣyate mudhā || 3 ||
[Analyze grammar]

nātmatattvādṛte kiñcidvidyate vastvavastu vā |
ūrmimālini vistīrṇe vāripūrādṛte yathā || 4 ||
[Analyze grammar]

svavikalpakṛtānetānbhāvābhāvānasanmayān |
nitye tate site śuddhe mā samāropayātmani || 5 ||
[Analyze grammar]

nāsi kartā kimetāsu kriyāsu mamatā tava |
ekasminvidyamāne hi kiṃ kena kriyate katham || 6 ||
[Analyze grammar]

mā cākartā bhava prājña kimakartṛtayeha te |
sādhyaṃ sādhyamupādeyaṃ tasmātsvastho bhavānagha || 7 ||
[Analyze grammar]

kartā saṃstvamasaktatvādbhavākartā raghūdvaha |
asaktatvādakartāpi kartṛvatspandanaṃ kuru || 8 ||
[Analyze grammar]

satyaṃ cetsyādupādeyaṃ mithyā syāddheyameva tat |
upādeyaikasaktatvād yuktā saktirhi karmaṇi || 9 ||
[Analyze grammar]

yatrendrajālamakhilaṃ māyāmayamavastukam |
tatra kāstāḥ kathaṃ rāma heyopādeyadṛṣṭayaḥ || 10 ||
[Analyze grammar]

saṃsārabījakaṇikā yaiṣāvidyā raghūdvaha |
eṣā hyavidyamānaiva satīva sphāratāṃ gatā || 11 ||
[Analyze grammar]

yeyamābhoginissārasaṃsārārambhacakrikā |
vijñeyā vāsanaiṣā sā caitasī mohadāyinī || 12 ||
[Analyze grammar]

cāruvaṃśalatevāntaśśūnyanissārakoṭarā |
sarittaraṅgamāleva na vyucchinnā vinaśvarī || 13 ||
[Analyze grammar]

gṛhyamāṇāpi hastena grahītuṃ naiva yujyate |
mṛdvyapyatyantatīkṣṇāgrā nirjharormirivotthitā || 14 ||
[Analyze grammar]

dṛśyate prakaṭābhāsā sadarthe nopayujyate |
taraṅgiṇī taraṅgābhāsvākārapariniṣṭhitā || 15 ||
[Analyze grammar]

kvacidvakrā kvacidṛjvī dīrghā kharvā sthirā calā |
yatprasādodbhavā tasmādvyatirekamupāgatā || 16 ||
[Analyze grammar]

antaśśūnyāpi sarvatra dṛśyate'sārasundarī |
na kvacitsaṃsthitāpīha sarvatraivopalakṣyate || 17 ||
[Analyze grammar]

jaḍaiva cinmayīvāsāvanyaspandopajīvinī |
nimeṣamapyatiṣṭhantī sthairyāśaṅkāṃ prayacchati || 18 ||
[Analyze grammar]

jvāleva śuddhavarṇāpi maṣīmalinakoṭarā |
valgatyanyaprasādena kṣīyate tadavīkṣitā || 19 ||
[Analyze grammar]

āloke vimale mlānā tamasyativirājate |
mṛgatṛṣṇeva susphārā nānāvarṇavilāsinī || 20 ||
[Analyze grammar]

vakrā viṣamayī tanvī mṛdvī kaṇṭakakarkaśā |
lalanā cañcalā kṣuddhā tṛṣṇā jihveva bhoginaḥ || 21 ||
[Analyze grammar]

svayaṃ dīpaśikhevāśu kṣīyate snehasaṅkṣaye |
sindūradhūlilekheva vinā rāgaṃ na rañjate || 22 ||
[Analyze grammar]

kṣaṇaprakāśā taralā kṛtasaṃsthā jaḍāśaye |
mugdhānāṃ trāsajananī vakrā vidyudivoditā || 23 ||
[Analyze grammar]

yatnādgṛhītvā dahati bhūtvā bhūtvā pralīyate |
labhyate'pi ca nānviṣṭā vidyudvadatibhaṅgurā || 24 ||
[Analyze grammar]

aprārthitaivopanatā ramaṇīyāpyanarthadā |
akālapuṣpamāleva śreyase nābhinanditā || 25 ||
[Analyze grammar]

atyantavismṛtaivātisukhāya bhramadāyinī |
dussvapnakalaneveyamanarthāyaiva sūtthitā || 26 ||
[Analyze grammar]

pratibhāsavaśādeva trijaganti mahānti ca |
muhūrtamātreṇotpādya dhatte grāsīkaroti ca || 27 ||
[Analyze grammar]

muhūrto vatsaraśreṇī lavaṇasyānayā kṛtā |
rātrirdvādaśavarṣāṇi hariścandrasya nirmitā || 28 ||
[Analyze grammar]

viyogināmathānyeṣāṃ kāntāvirahaśālinām |
rātrirvatsaravaddīrghā bhavatyasyāḥ prasādataḥ || 29 ||
[Analyze grammar]

sukhitasyālpatāmeti duḥkhitasyaiti dīrghatām |
kālo hyasyāḥ prasādena viparyāsaikaśālinā || 30 ||
[Analyze grammar]

asyāḥ svasattāmātreṇa kartṛtaitāsu vṛttiṣu |
dīpasyālokakāryāṇāṃ yathā tadvanna vastutaḥ || 31 ||
[Analyze grammar]

sanitambastanā citre na strī strīdharmiṇī yathā |
tathaivākāradhīreyaṃ kartuṃ yogyā na kiñcana || 32 ||
[Analyze grammar]

manorājyamivākārabhāsvarā satyavarjitā |
sahasraśataśākhāpi na kiñcitparamārthataḥ || 33 ||
[Analyze grammar]

araṇye mṛgatṛṣṇeva mithyaivāḍambarānvitā |
viḍambayati tānmugdhamṛgāneva na mānuṣān || 34 ||
[Analyze grammar]

phenamāleva sañjātadhvastā vicchedavarjitā |
jaḍaiva cañcalākārā gṛhyamānā na kiñcana || 35 ||
[Analyze grammar]

ananyā cetanasyāpi nūnamanyeva ca sthitā |
krimitanturivādīrghā jaḍaivāpyajaḍāśritā || 36 ||
[Analyze grammar]

kaluṣoḍḍāmarakārā rajaḥprasaradhūsarā |
calā kalpāntavātyeva svākrāntabhuvanāntarā || 37 ||
[Analyze grammar]

dhūmālīvāṅgasaṃlagnā dāhasvedapradāyinī |
garbhīkṛtarasākramya jaganti parivartate || 38 ||
[Analyze grammar]

dhārā jaladharasyeva sudīrghā jaḍanirmitā |
asārasaṅghātadṛḍharajjustṛṇagaṇairiva || 39 ||
[Analyze grammar]

taraṅgotpalamāleva kalpanāmātravarṇitā |
mṛṇālīva bahucchidrā paṅkaprauḍhā jaḍātmikā || 40 ||
[Analyze grammar]

jvāleva dṛśyate vṛddhitatparā na ca vardhate |
viṣāsvāda ivāpātamadhurānte sudāruṇā || 41 ||
[Analyze grammar]

naṣṭā dīpaśikhevaiṣā na jāne kveha gacchati |
mihikevāgradṛṣṭāpi gṛhyamāṇā na kiñcana || 42 ||
[Analyze grammar]

pāṃsumuṣṭirivāstīrya prekṣitā pāramāṇavī |
ākāśanīlimevaiṣā nirnimittaiva dṛśyate || 43 ||
[Analyze grammar]

dvicandramohavajjātā svapnavadvihitabhramā |
yathā nauyāyinaḥ sthāṇuspandastadvadihotthitā || 44 ||
[Analyze grammar]

anayopahate citte dīrghakālamivākulaiḥ |
janairālakṣyate dīrghaḥ saṃsārasvapnavibhramaḥ || 45 ||
[Analyze grammar]

manojñamapi satyaṃ ca dṛśyate sadasattayā |
amanojñamasatyaṃ ca dṛśyate'sacca sattayā || 46 ||
[Analyze grammar]

anayopahate tvasmiṃścitrāścetasi vibhramāḥ |
utpadyante vinaśyante taraṅgāstoyadheriva || 47 ||
[Analyze grammar]

padārtharathamārūḍhā bhāvanaiṣā balānvitā |
ākrāmati manaḥ kṣipraṃ vihagaṃ vāgurā yathā || 48 ||
[Analyze grammar]

kāruṇyātspandamānākṣīṃ sravatkṣīralavastanīm |
nayatyullāsitānandaṃ jananīṃ gṛhiṇīpadam || 49 ||
[Analyze grammar]

viṣīkaroti niṣṣyandasantarpitajagattrayam |
sudhā sārdramapi kṣipraṃ pravṛddhā bimbamaindavam || 50 ||
[Analyze grammar]

unmattavaravetālavartanārambhasambhramam |
sthāṇavaḥ samprayacchanti mūkamapyeti yaddhiyā || 51 ||
[Analyze grammar]

sandhyādiṣu ca kāleṣu loṣṭapāṣāṇabhittayaḥ |
asyāḥ prasādāddṛśyante sarpā jagati dṛṣṭibhiḥ || 52 ||
[Analyze grammar]

eko'pi dvitayodeti yathā dviśaśidarśane |
dūramabhyāśatāṃ yāti svapne'bdhitaraṇaṃ yathā || 53 ||
[Analyze grammar]

ādīrghaḥ kṣaṇatāmeti kālaḥ seṣṭā yathā niśā |
kṣaṇo varṣamivābhāti kāntāvirahiṇāmiva || 54 ||
[Analyze grammar]

na tadasti na yannāma na karotīyamuddhatā |
asyāstvakiñcanāyāstu śaktatāṃ paśya rāghava || 55 ||
[Analyze grammar]

saṃrodhayetprayatnena saṃvidaivāśu saṃvidam |
saṃvitsrotonirodhena śuṣyatyeṣā manonadī || 56 ||
[Analyze grammar]

avidyamānayaivedaṃ pelavāṅgyā sutucchayā |
mithyābhāvanayā nāma citramandhīkṛtaṃ jagat || 57 ||
[Analyze grammar]

arūpayā nirākṛtyā cārucetanahīnayā |
asatyevāśu naśyantyā citramandhīkṛtaṃ jagat || 58 ||
[Analyze grammar]

ālokena vinaśyantyā sphurantyā tamaso'ntare |
kauśikekṣaṇadharmiṇyā citramandhīkṛtaṃ jagat || 59 ||
[Analyze grammar]

kukarmaikāntakāriṇyā na sahantyāvalokanam |
dehamapyavijānantyā citramandhīkṛtaṃ jagat || 60 ||
[Analyze grammar]

sudhīrācāradharmiṇyā nityaṃ prākṛtakāntayā |
anāratāstaṅgatayā citramandhīkṛtaṃ jagat || 61 ||
[Analyze grammar]

anantaduḥkhākulayā sadaiva dhṛtayānayā |
sambodhahīnayā nāma citramandhīkṛtaṃ jagat || 62 ||
[Analyze grammar]

kāmakrodhaghanastanyā tamaḥprasaravaktrayā |
acetanaśarīriṇyā citramandhīkṛtaṃ jagat || 63 ||
[Analyze grammar]

ātmāndhakūpāspadayā jaḍayā jāḍyajīrṇayā |
duḥkhadīrghapralāpinyā citramandhīkṛtaṃ jagat || 64 ||
[Analyze grammar]

puruṣāsaṅgabhaṅginyā rogiṇyākṣatamāyayā |
vivartinyā vivakṣāsu citramandhīkṛtaṃ jagat || 65 ||
[Analyze grammar]

puruṣasya na yā śaktā soḍhumīkṣitamapyalam |
tayā striyāśaraṇayā citramandhīkṛtaḥ pumān || 66 ||
[Analyze grammar]

na yasyāścetanaivāsti yāpyanaṣṭaiva naśyati |
tayā striyāpuruṣayā citramandhīkṛtaḥ pumān || 67 ||
[Analyze grammar]

anantaduṣprasaravilāsakāriṇī kṣayodayonmukhasukhaduḥkhakāriṇī |
iyaṃ prabho vigalati kena vāsanā manoguhānilayanibaddhabhāvanā || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 113

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: