Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bālakākhyāyikā nāma sargaḥ |
dvyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
svasaṅkalpavaśānmūḍho mohameti na paṇḍitaḥ |
ayakṣe yakṣasaṅkalpānmuhyate śiśunaiva hi || 1 ||
[Analyze grammar]

rāmaḥ |
ko'sau saṅkalpitaḥ kena yakṣo brahmavidāṃ vara |
asataiva mahāmohaṃ yenādatte sadaiva hi || 2 ||
[Analyze grammar]

vasiṣṭhaḥ |
amunā bhūtasaṅgena yakṣo'haṅkārarūpadhṛt |
vetālaśśiśuneveha mithyaiva parikalpitaḥ || 3 ||
[Analyze grammar]

ekasminneva sarvasmin sthite paramavastuni |
kutaḥ ko'yamahaṃ nāma kathaṃ nāma kiloditaḥ || 4 ||
[Analyze grammar]

vastuto nāstyahaṅkāraḥ paramātmanyabhedataḥ |
asamyagdarśanānmārgī sarittīvrātape yathā || 5 ||
[Analyze grammar]

manomaṇirmahārambhaḥ saṃsāra iti lakṣyate |
ātmanātmānamāśritya sphuratyambu yathāmbunā || 6 ||
[Analyze grammar]

asamyagdarśanaṃ tena tyaja rāma nirāśrayam |
sāśrayaṃ satyamānandi samyagdarśanamāśraya || 7 ||
[Analyze grammar]

dhiyā vicāradharmiṇyā mohasaṃrambhahīnayā |
vicārayādhunā satyamasatyaṃ samparityaja || 8 ||
[Analyze grammar]

abaddho baddha ityuktvā kiṃ śocasi mudhaiva hi |
anantasyātmatattvasya kiṃ kathaṃ kena badhyate || 9 ||
[Analyze grammar]

nānānānātvakalanāsvavibhinne mahātmani |
sarvasminbrahmatattve'smin kiṃ baddhaṃ kiṃ vimucyate || 10 ||
[Analyze grammar]

anārto'pyārtisadbhāvācchinne'ṅge kiṃ ca tāmyasi |
bhedābhedavikārārtiḥ kācinnātmani vidyate || 11 ||
[Analyze grammar]

dehe naṣṭe kṣate kṣīṇe kātmanaḥ kṣatirāgatā |
bhastrāyāṃ paridagdhāyāṃ tatsthaṃ hema na naśyati || 12 ||
[Analyze grammar]

dehaḥ patatu vodetu kā naḥ kṣatirupāgatā |
ko naṣṭaḥ prakṣate puṣpe āmodo vyomasaṃśrayaḥ || 13 ||
[Analyze grammar]

āpatantu vapuḥpadmaṃ sukhaduḥkhahimaśriyaḥ |
ākāśoḍḍayane'līnāṃ kā naḥ kṣatirupasthitā || 14 ||
[Analyze grammar]

dehaḥ patatu vodetu yātu vā gaganāntaram |
tadvilakṣaṇarūpasya kāsau bhavati te kṣatiḥ || 15 ||
[Analyze grammar]

yathā payodamarutoryathā ṣaṭpadapadmayoḥ |
tathā rāghava sambandhastvaccharīratvadātmanoḥ || 16 ||
[Analyze grammar]

mano nāma śarīraṃ hi jagataḥ sakalasya ca |
ātmaśaktiścidasyātmā na naśyati kadācana || 17 ||
[Analyze grammar]

yo'sāvātmā mahāprājña naśyatītyavagacchasi |
na naśyati kadācid sa kiṃ mudhā paritapyase || 18 ||
[Analyze grammar]

viśīrṇe'bhre yathā vātaśśuṣke'bje ṣaṭpado yathā |
yātyanantapadaṃ vyoma tathātmā dehasaṅkṣaye || 19 ||
[Analyze grammar]

saṃsāre'sminviharato mano'pi hi na naśyati |
jñānāgninā vinā jantorātmanāśe tu kā kathā || 20 ||
[Analyze grammar]

yaḥ kuṇḍabadaranyāyo yo ghaṭākāśayoḥ kramaḥ |
sthitirdehātmanoḥ saiva savināśāvināśayoḥ || 21 ||
[Analyze grammar]

badaraṃ hastamāyāti yathā sphuṭati kuṇḍake |
ātmā gaganamāyāti tathā calati dehake || 22 ||
[Analyze grammar]

kumbhe gacchatyakumbhatvaṃ kumbhākāśo yathāmbare |
tiṣṭhatyevamayaṃ dehī dehe kṣīṇe nirāmayaḥ || 23 ||
[Analyze grammar]

mano deho hi jantūnāṃ deśakālatirohitaḥ |
muhurmṛtipaṭācchannaśśete kiṃ paridevanā || 24 ||
[Analyze grammar]

deśakālatirodhāne mūḍho'pi maraṇe naraḥ |
kiṃ bibheti mahābāho neha naśyati kaścana || 25 ||
[Analyze grammar]

atastvaṃ vāsanāṃ rāma mithyaivāhamiti sthitām |
tyaja pakṣīśvaro vyomagamanotka ivāṇḍakam || 26 ||
[Analyze grammar]

yaiṣā hi mānasī śaktiriṣṭāniṣṭānubandhinī |
anayedaṃ mudhā bhrāntyā svapnavatparikalpitam || 27 ||
[Analyze grammar]

avidyaiṣā durantaiṣā duḥkhāyaiṣā hi vardhate |
aparijñāyamānaiṣā tanotīdamasanmayam || 28 ||
[Analyze grammar]

eṣā kuḍyavadākāśaṃ tuṣāramanalaṃ yathā |
paripaśyati vibhrāntā svarūpasya svabhāvataḥ || 29 ||
[Analyze grammar]

asadevedamārambhamantharaṃ sadivotthitam |
kalpitaṃ jagadābhogi dīrghasvapna ivaitayā || 30 ||
[Analyze grammar]

bhāvanāmātramevāsyāḥ svarūpaṃ kartṛtāṃ gatam |
jagatāmākulaṃ cakṣurvyomni piñchakatāmiva || 31 ||
[Analyze grammar]

layamasyāḥ svarūpaṃ tvaṃ naya rāma vicāraṇāt |
yathā himaśilāyāstu tapanāddivasādhipaḥ || 32 ||
[Analyze grammar]

himābhāvārthino'rkasya svodayena hitaṃ yathā |
sidhyatyevaṃ vicāreṇa manonāśārthino'rthitam || 33 ||
[Analyze grammar]

avidyā sampravṛttā hi vitatānarthadurgamā |
nānendrajālakalaṇaṃ śāmbarī hema varṣati || 34 ||
[Analyze grammar]

svavināśakriyāṃ caitāṃ mana eva karotyalam |
mano hyātmavadhaṃ nāma nāṭakaṃ parinṛtyati || 35 ||
[Analyze grammar]

ātmānamīkṣate cetaḥ svavināśāya kevalam |
na hi jānāti durbuddhirvināśaṃ pratyupasthitam || 36 ||
[Analyze grammar]

asaṅkalpanamātreṇa svavikalpadaśāmidam |
manaḥ saṃsādhayatyāśu kleśo nātropayujyate || 37 ||
[Analyze grammar]

svaṃ vikalpya vikalpyāśu vivekopahitaṃ manaḥ |
santyajya rūpamārambhi karotyātmāvabodhanam || 38 ||
[Analyze grammar]

mahodayo manonāśo mahotpāto'sya tūdayaḥ |
manonāśe prayatnaṃ tvaṃ kuru mā manaso jave || 39 ||
[Analyze grammar]

aviralasukhaduḥkhavṛkṣaṣaṇḍe viṣamakṛtāntamahorage vane'smin |
prabhuridamakhile vivekahīnaṃ subhaga mano mahadāpadekahetuḥ || 40 ||
[Analyze grammar]

vālmīkiḥ |
ityuktavatyatha munau divaso jagāma sāyantanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 102

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: