Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

tryuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
parasmādutthitaṃ cetaḥ kaṇo lola ivārṇavāt |
sphāratāmetya bhuvanaṃ tanotīdamitastataḥ || 1 ||
[Analyze grammar]

hrasvaṃ dīrghīkarotyāśu dīrghaṃ nayati kharvatām |
svatāṃ nayatyanyadalaṃ svaṃ tathaivānyatāmapi || 2 ||
[Analyze grammar]

prādeśamātramapi yadvastu bhāvanayaiva tat |
svayaṃ sampannayaivāśu karotyadrīndrabhāsuram || 3 ||
[Analyze grammar]

labdhapratiṣṭhaṃ paramātpadādullasitaṃ manaḥ |
nimeṣeṇaiva saṃsārān karoti na karoti ca || 4 ||
[Analyze grammar]

yadidaṃ dṛśyate kiñcijjagatsthāsnu cariṣṇu ca |
sarvaṃ sarvaprakārāḍhyaṃ cittādetadupāgatam || 5 ||
[Analyze grammar]

deśakālakriyādravyaśaktiparyākulīkṛtam |
bhāvādbhāvāntaraṃ yāti lolatvānnaṭavanmanaḥ || 6 ||
[Analyze grammar]

sadasattāṃ nayatyāśu sattāṃ cāsannayatyalam |
tādṛśānyeva cādatte sukhaduḥkhāni bhāvitam || 7 ||
[Analyze grammar]

yathāniścayamādatte yathaiva capalaṃ manaḥ |
hastapādādisaṅghātastathā prayatate sadā || 8 ||
[Analyze grammar]

tataḥ saiva kriyā cittasamīhitamalaṃ phalam |
kṣaṇātprayacchati latā kāle sikteva tādṛśam || 9 ||
[Analyze grammar]

citrāṃ krīḍanakaśreṇīṃ yathā paṅkādgṛhe śiśuḥ |
karotyevaṃ mano rāma vikalpātkurute jagat || 10 ||
[Analyze grammar]

manaśśiśujanakrīḍāmṛdūdgāralaveṣvataḥ |
kimekaṃ tatpadārtheṣu rūpaṃ jagati kalpyate || 11 ||
[Analyze grammar]

karoty ṛtukaraḥ kālo yathā rūpānyatāṃ taroḥ |
cittamevaṃ padārthānāṃ teṣāmevānyatāmiha || 12 ||
[Analyze grammar]

manorathe tathā svapne saṅkalpakalanāsu ca |
goṣpadaṃ yojanavyūhaḥ svāsu līlāsu cetasaḥ || 13 ||
[Analyze grammar]

kalpaṃ kṣaṇīkarotyetatkṣaṇaṃ nayati kalpatām |
manastadāyattamato deśakālakramaṃ viduḥ || 14 ||
[Analyze grammar]

tīvramandatvasaṃvegādbahutvālpatvabhedataḥ |
vilambate na ca ciraṃ na ca cittamaśaktitaḥ || 15 ||
[Analyze grammar]

vyāmohasambhramānarthadeśakālagamāgamāḥ |
cetasaḥ prabhavantyete pādapādiva pallavāḥ || 16 ||
[Analyze grammar]

jalameva yathāmbhodhirauṣṇyameva yathānalaḥ |
tathā vividhasaṃrambhaḥ saṃsāraścittameva hi || 17 ||
[Analyze grammar]

sakartṛkarmakaraṇaṃ yadidaṃ cetyamātatam |
draṣṭṛdarśanadṛśyāḍhyaṃ tatsarvaṃ cittameva vaḥ || 18 ||
[Analyze grammar]

cittaṃ jaganti bhuvanāni vanāntarāṇi saṃlakṣyate svayamupāgatamātmabhedaiḥ |
keyūramaulikaṭakaistadatatsvarūpaṃ tyaktaikakāñcanadhiyeva janena hema || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 103

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: