Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cittacikitsāpūrvakaṃ cittotpattivarṇanaṃ nāma sargaḥ |
ekādhikaśatatamaḥ sargaḥ |
rāmaḥ |
kimucyate muniśreṣṭha bālakākhyāyikākramaḥ |
krameṇa kathayaitanme manovarṇanakāraṇam || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
mugdhamugdhamatirbālo dhātrīṃ pṛcchati rāghava |
kāñcitkarṇapathāyātāṃ varṇayākhyāyikāmiti || 2 ||
[Analyze grammar]

sā bālasya vinodāya dhātrī tasya mahāmate |
ākhyāyikāṃ kathayati prasannamadhurākṣarām || 3 ||
[Analyze grammar]

kvacitsanti mahātmāno rājaputrāstrayaśśubhāḥ |
vistīrṇe śūnyanagare vyomnīvojjvalatārakāḥ || 4 ||
[Analyze grammar]

dvau na jātau tathaikaśca garbha eva hi na sthitaḥ |
śubhācārāśśubhākārā iti bhāntīndavo yathā || 5 ||
[Analyze grammar]

athātyuttamalābhārthamekadā samavāyataḥ |
nirbandhavaḥ khinnamukhāśśokopahatacetasaḥ || 6 ||
[Analyze grammar]

te tasmācchūnyanagarānnirgatā vikṛtānanāḥ |
gaganādiva saṃśliṣṭā budhaśukraśanaiścarāḥ || 7 ||
[Analyze grammar]

śirīṣasukumārāṅgāḥ pṛṣṭhato'rkeṇa tāpitāḥ |
mārge glāniṃ gatā grīṣmatāpārtyā pallavā iva || 8 ||
[Analyze grammar]

santaptamārgasikatādagdhapādasaroruhāḥ |
hā tātāmbeti śocanto mṛgā yūthacyutā iva || 9 ||
[Analyze grammar]

darbhāgrabhinnacaraṇāstāpasvinnāṅgasandhayaḥ |
ullaṅghya dūramadhvānaṃ dhūlidhūsaramūrtayaḥ || 10 ||
[Analyze grammar]

mañjarījālajaṭilaṃ phalapallavitāmbaram |
mṛgapakṣigaṇādhāraṃ prāpurmārge tarutrayam || 11 ||
[Analyze grammar]

tasminvṛkṣatraye vṛkṣau dvau na jātau manāgapi |
bījameva tṛtīyasya svārohasya na vidyate || 12 ||
[Analyze grammar]

viśrāntāste pariśrāntāstatraikasya taroradhaḥ |
pārijātatale svarge śakrānilayamā iva || 13 ||
[Analyze grammar]

phalānyamṛtasṛṣṭāni bhuktvā pītvā ca tadrasam |
kṛtvā gulucchakairmālāściraṃ viśramya te yayuḥ || 14 ||
[Analyze grammar]

punardūrataraṃ gatvā madhyāhne samupasthite |
sarittritayamāsedustaraṅgataralāravam || 15 ||
[Analyze grammar]

tatraikā pariśuṣkaiva manāgapyambu na dvayoḥ |
vidyate saritordṛṣṭirandhalocanayoriva || 16 ||
[Analyze grammar]

pariśuṣkā bhṛśaṃ yāsau tasyāṃ te sasnurādṛtāḥ |
gharmārtā divi gaṅgāyāṃ viṣṇubrahmaharā iva || 17 ||
[Analyze grammar]

ciraṃ kṛtvā jalakrīḍāṃ pītvāmṛtasamaṃ payaḥ |
jagmuste rājatanayāḥ prahṛṣṭamanasaḥ sukham || 18 ||
[Analyze grammar]

athāsedurdinasyānte lambamāne divākare |
bhaviṣyannavanirmāṇaṃ nagaraṃ nagasannibham || 19 ||
[Analyze grammar]

patākāpadminīvyāptanīlāmbarajalāśayam |
dūraśrutisamullāsagāyannagaramaṇḍalam || 20 ||
[Analyze grammar]

dadṛśustatra ramyāṇi trīṇi sadvibhavāni te |
maṇikāñcanagehāni śṛṅgāṇīva mahāgireḥ || 21 ||
[Analyze grammar]

anirmite dve sadane ekaṃ nirbhitti tatra vai |
abhittimandiraṃ cāru praviṣṭāste narāstrayaḥ || 22 ||
[Analyze grammar]

sampraviśyopaviśyāśu viharanto varānanāḥ |
prāpuḥ sthālītrayaṃ tatra taptakāñcananirmitam || 23 ||
[Analyze grammar]

yatra karparatāṃ yāte dve ekā cūrṇatāṃ gatā |
jagṛhuścūrṇarūpāṃ tāṃ sthālīṃ te dīrghabuddhayaḥ || 24 ||
[Analyze grammar]

droṇairnavanavatyā taistasyāṃ droṇena cāndhasaḥ |
tatra droṇaśataṃ hīnaṃ randhitaṃ bahubhojibhiḥ || 25 ||
[Analyze grammar]

tato bhuktaṃ janaśatairbrāhmaṇānāṃ śataistathā |
tribhistai rājaputraiśca parāṃ nirvṛtimāgataiḥ || 26 ||
[Analyze grammar]

bhaviṣyannagare tasmin rājaputrāstrayo'pi te |
sukhamadya sthitāḥ putra mṛgayāvyavahāriṇaḥ || 27 ||
[Analyze grammar]

ākhyāyikaiṣā kathitā mayā ramyā tavānagha |
etāṃ hṛdi kuru prājña vidagdhastvaṃ bhaviṣyasi || 28 ||
[Analyze grammar]

dhātryeti kathitā rāma bālāyākhyāyikā śubhā |
tuṣṭiṃ jagāma bālaśca śubhākhyāyikayānayā || 29 ||
[Analyze grammar]

eṣā hi kathitā rāma cittākhyānakathāṃ prati |
bālakākhyāyikā tubhyaṃ mayā kamalalocana || 30 ||
[Analyze grammar]

iyaṃ saṃsāraracanā sthitimevamupāgatā |
bālakākhyāyikevograiḥ saṅkalpairvyarthakalpitaiḥ || 31 ||
[Analyze grammar]

vikalpajālikaiveyaṃ pratibhāsātmikānagha |
bandhamokṣādikalanārūpeṇa pravijṛmbhate || 32 ||
[Analyze grammar]

saṅkalpamātrāditaradvidyate neha kiñcana |
saṅkalpavaśataḥ kiñcinnakiñcitkiñcideva vā || 33 ||
[Analyze grammar]

dyauḥ kṣamā vāyurākāśaḥ parvatāḥ sarito diśaḥ |
saṅkalpakalitaṃ sarvametatsvapnavadātmanaḥ || 34 ||
[Analyze grammar]

rājaputrāstrayo nadyo bhaviṣyannagaraṃ tathā |
yathā saṅkalparacanā tatheyaṃ trijagatsthitiḥ || 35 ||
[Analyze grammar]

saṅkalpamātramabhitaḥ parisphurati cañcalam |
payomātrātmako'mbhodhirambhasīvātmanātmani || 36 ||
[Analyze grammar]

saṅkalpamātramutpannaṃ prathamaṃ paramātmani |
tadidaṃ sphāratāṃ yātaṃ vyāpārairdivasaṃ yathā || 37 ||
[Analyze grammar]

saṅkalpajālakalanaiva jagatsamagraṃ saṅkalpameva nanu viddhi vilāsi cetyam |
saṅkalpamātramalamutsṛja nirvikalpamāśritya niścayamavāpnuhi rāma śāntim || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 101

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: