Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

ekanavatitamaḥ sargaḥ |
bhānuḥ |
tenaitadvacmi bhagavanyathājātaṃ mano mune |
anigrāhyamabhedyaṃ ca śāpairapi durāsadaiḥ || 1 ||
[Analyze grammar]

aindavānāmataḥ sṛṣṭikramāṇāṃ pravināśanam |
yujyate na na ca brahmanyuktametanmahātmanaḥ || 2 ||
[Analyze grammar]

kiṃ tadasti jagatyasminvividheṣu jagatsu vā |
tavāpi nātha nāthasya yaddainyāya mahātmanaḥ || 3 ||
[Analyze grammar]

mano hi jagatāṃ kartṛ mano hi puruṣaḥ smṛtaḥ |
manaḥkṛtaṃ kṛtaṃ loke na śarīrakṛtaṃ kṛtam || 4 ||
[Analyze grammar]

yanmanoniścayakṛtaṃ taddravyauṣadhidaṇḍanaiḥ |
hantuṃ na śakyate jantoḥ pratibimbaṃ maṇeriva || 5 ||
[Analyze grammar]

tasmādete'tra tiṣṭhantu bhāsuraiḥ sargasambhramaiḥ |
tvaṃ sṛṣṭveha prajāstiṣṭha buddhyākāśe'pyanantakaḥ || 6 ||
[Analyze grammar]

cittākāśaścidākāśa ākāśaśca tṛtīyakaḥ |
anantāstraya evaite cidākāśaprakāśitāḥ || 7 ||
[Analyze grammar]

ekaṃ dvau vā bahūnvāpi kuru sargānprajāpate |
svecchayātmani tiṣṭha tvaṃ kiṃ gṛhītaṃ tavaindavaiḥ || 8 ||
[Analyze grammar]

brahmā |
athaindave jagajjāle bhānunetthamudāhṛte |
mayā sañcintya suciramidamuktaṃ mahāmune || 9 ||
[Analyze grammar]

yuktamuktaṃ tvayā bhāno vitataṃ hi kilāmbaram |
manaśca vitataṃ cāpi cidākāśaśca vistṛtaḥ || 10 ||
[Analyze grammar]

tad yathābhimataṃ sargaṃ nityaṃ karma karomyaham |
kalpayāmi bahūnyāśu bhūtajālāni bhāskara || 11 ||
[Analyze grammar]

tattvamevāśu bhagavanprathamo'tra manurbhava |
kuru sargaṃ yathākāmaṃ mayā samabhicoditaḥ || 12 ||
[Analyze grammar]

athaitatsa mahātejā mama vākyaṃ prabhākaraḥ |
aṅgīkṛtya dvidhātmānaṃ cakāra tapatāṃ varaḥ || 13 ||
[Analyze grammar]

ekena prāktane tasminvapuṣā sūryatāṃ gataḥ |
vyomādhvagatayā sarge tatāna divasāvalīm || 14 ||
[Analyze grammar]

manmanutvaṃ dvitīyena kṛtvā svavapuṣā kṣaṇāt |
sasarja sakalāṃ sṛṣṭiṃ tatāmabhimatāṃ mama || 15 ||
[Analyze grammar]

pratibhāsamupāyāti yad yadasya hi cetasaḥ |
tattatprakaṭatāmeti sthairyaṃ saphalatāmapi || 16 ||
[Analyze grammar]

sāmānyabrāhmaṇā bhūtvā pratibhāsavaśātkila |
aindavā brahmatāṃ yātā manasaḥ paśya śaktatām || 17 ||
[Analyze grammar]

yathaivaindavajīvāste cittatvādbrahmatāṃ gatāḥ |
vayaṃ tathaiva cidbhāvāccittatvādbrahmatāṃ gatāḥ || 18 ||
[Analyze grammar]

cittaṃ hi pratibhāsātma yacca tatpratibhāsanam |
tadidaṃ bhāti dehādikhābhaṃ nāto'sti dehadṛk || 19 ||
[Analyze grammar]

cittvamātmacamatkārastaccamatkurute svataḥ |
yad yāvatsambhavaṃ svātmanyevāntarmaricātmavat || 20 ||
[Analyze grammar]

tadetaccittavadbhātamātivāhikanāmakam |
tadevodāharantyetaddehanāmnā ghanaṃ bhrami || 21 ||
[Analyze grammar]

kathyate jīvanāmnaitaccetaḥ pratanuvāsanam |
śāntaṃ dehacamatkāraṃ jīvaṃ viddhi kramātparam || 22 ||
[Analyze grammar]

nāhaṃ na cānyadastīha cittvaṃ cittamidaṃ sthitam |
vasiṣṭhaindavasaṃvidvadasatsattāmivāgatam || 23 ||
[Analyze grammar]

yathaindavamano brahmā tathaivāyamahaṃ sthitaḥ |
matkṛtaṃ cāhamevedaṃ saṅkalpātmaiva bhāsate || 24 ||
[Analyze grammar]

kaściccittavilāso'yaṃ brahmāhamiti saṃsthitaḥ |
svabhāva eva dehādi viddhi śūnyatarātmakhāt || 25 ||
[Analyze grammar]

śuddhā citparamātmaikarūpiṇītyeva bhāvanāt |
jīvībhūya mano bhūtvā vettītthaṃ dehatāṃ mudhā || 26 ||
[Analyze grammar]

sarvamaindavasaṃsāravadidaṃ bhāti cidvapuḥ |
sampannamaprabodhātma dīrghasvapnaḥ svaśaktijaḥ || 27 ||
[Analyze grammar]

dvicandravibhramākāraṃ tanmātrākāravibhramam |
aindavābjajavad rūḍhaṃ citaścittvaṃ mano bhavet || 28 ||
[Analyze grammar]

na sannāsadahaṃrūpaṃ sattvāsattve tathaiva ca |
upalambhena sadrūpamasatyaṃ tadvirodhataḥ || 29 ||
[Analyze grammar]

jaḍājaḍaṃ mano viddhi saṅkalpātma bṛhadvapuḥ |
ajaḍaṃ brahmarūpatvājjaḍaṃ dṛśyātmatāgamāt || 30 ||
[Analyze grammar]

dṛśyānubhavasatyātma tadabhāve vilāyi tat |
kaṭakatvaṃ yathā hemni tathā brahmaṇi saṃsthitam || 31 ||
[Analyze grammar]

sarvatvādbrahmaṇaḥ sarvaṃ jaḍaṃ cinmayameva vā |
asmadādiśilāntātma na jaḍaṃ na ca cetanam || 32 ||
[Analyze grammar]

dārvādīnāmacittvena nopalambhasya sambhavaḥ |
upalambho hi sadṛśasambandhādeva jāyate || 33 ||
[Analyze grammar]

upalabdherjaḍaṃ viddhi cetanaṃ sarvameva hi |
upalambho hi sambandhātsambandho hi samātmanoḥ || 34 ||
[Analyze grammar]

jaḍacetanaśāntādiśabdārthaśrīrna vidyate |
anirdeśye pade pattralatādīva mahāmarau || 35 ||
[Analyze grammar]

citau yaccetyakalanaṃ tanmanastvamudāhṛtam |
cidbhāgo'trājaḍo bhāgo jāḍyamatra tu cetyatā || 36 ||
[Analyze grammar]

cidbhāgo'trāvabodhāṃśo jaḍaṃ cetyaṃ hi dṛśyatā |
iti jīvo jagadbhrāntiṃ paśyan gacchati lolatām || 37 ||
[Analyze grammar]

citā sva eva bhāvo'sau śuddhayaivaṃ dvayīkṛtaḥ |
ataḥ sarvaṃ jagatsaiva dvaitaṃ labdhāṃśameva tat || 38 ||
[Analyze grammar]

svamevānyatayā dṛṣṭvā citirdṛśyatayā vapuḥ |
nirbhāgāpyekabhāgābhaṃ bhramatīva bhramāturā || 39 ||
[Analyze grammar]

na bhrāntirasti bhramabhāṅ naivetīha hi niścayaḥ |
paripūrṇārṇavaprakhyā citītthaṃ saṃsthitā citiḥ || 40 ||
[Analyze grammar]

sarvatvājjāḍyamastvasyāṃ citi cittvaṃ ca vetsi tat |
cidbhāgo'trāvabodhāṃśastvahantājaḍatodayaḥ || 41 ||
[Analyze grammar]

ahantvādi pare tattve manāgapi na vidyate |
ūrmyādīva pṛthaktoye saṃvitsāraṃ hi tad yataḥ || 42 ||
[Analyze grammar]

ahampratyayasandṛśyaṃ cetyaṃ viddhi samutthitam |
mṛgatṛṣṇāsvivātastannūnaṃ vidyata eva no || 43 ||
[Analyze grammar]

ahantāpadamātrātmapadaṃ viddhi nirāmayam |
vidaṃ vidurahantādi śaityameva yathā himam || 44 ||
[Analyze grammar]

citaiva cetyate jāḍyaṃ svapne svamaraṇopamam |
sarvātmatvātsarvaśaktīḥ kurvatī naiti sāmyatām || 45 ||
[Analyze grammar]

manaḥ padārthāditayā sarvarūpaṃ vijṛmbhate |
nānātmā cittadeho'yamākāśaviṣadākṛtiḥ || 46 ||
[Analyze grammar]

dehādi dehapratibhārūpātma tyajatā sadā |
vicāryaṃ pratibhāsātma cittvaṃ cittvena vai sphuṭam || 47 ||
[Analyze grammar]

cittatāmre śodhite hi paramārthasuvarṇatām |
gate'kṛtrima ānandaḥ kiṃ dehopalakhaṇḍakaiḥ || 48 ||
[Analyze grammar]

yadvidyate śodhyate taddhautaḥ kena khapādapaḥ |
dehādyavidyā satyā ced yukta etāṃ prati grahaḥ || 49 ||
[Analyze grammar]

asatyābhiniviṣṭānāṃ dehādāvadhiyāmiha |
ye nāmopadiśantyajñāḥ kecitte puruṣaiḍakāḥ || 50 ||
[Analyze grammar]

yathaitadbhāvayetsvāntaṃ tathaitadbhavati kṣaṇāt |
dṛṣṭānto'traindavāhalyākṛtrimendrādiniścayaḥ || 51 ||
[Analyze grammar]

yad yad yathā sphurati svapratibhātma cittaṃ tattattathā bhavati dehatayoditātma |
deho'yamasti na na cāhamiti svarūpaṃ vijñānamekamavagamya niricchamāssva || 52 ||
[Analyze grammar]

deho'yameṣa ca kilāhamiti svabhāvāddehārthameva yatate tata eti nāśam |
yakṣādikalpanavaśādbhayameti bālo niryakṣadeśagata eva kayāpi yuktyā || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 91

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: