Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

rākṣasīsauhārdaṃ nāma sargaḥ |
tryaśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
kirātamaṇḍale tasminye ye santi mahībhṛtaḥ |
taistaiḥ saha parā maitrī tasyāḥ samabhijāyate || 1 ||
[Analyze grammar]

sarvāṃstatra mahotpātānpiśācādibhayānyapi |
rogāṃśca yogasiddhā sā nivārayati rākṣasī || 2 ||
[Analyze grammar]

bahuvarṣagaṇairnaiṣā dhyānādviratimāgatā |
tatrāgatya samaśnāti vadhyāñjantūn susañcitān || 3 ||
[Analyze grammar]

adyāpi tatra ye vadhyāste tadarthaṃ mahībhujā |
dīyante mitrasammāne ke hi nādhyavasāyinaḥ || 4 ||
[Analyze grammar]

tasyāṃ dhyānaniṣaṇṇāyāṃ kirātajanamaṇḍale |
anāyāntyāṃ ciraṃ kālaṃ janadoṣapraśāntaye || 5 ||
[Analyze grammar]

sā devī kandarānāmnī maṅgaletaranāmikā |
samprasthāpitā proccaiḥ pure gahanakoṭare || 6 ||
[Analyze grammar]

tataḥ prabhṛti tatrānyo yo yo bhavati bhūmipaḥ |
sa kandarāṃ bhagavatīṃ pratiṣṭhāpayati svayam || 7 ||
[Analyze grammar]

yaḥ kandarāṃ pratiṣṭhāṃ vā na karoti nṛpo'dhamaḥ |
tasyopatāpanicayāḥ prajā nighnanti yatnataḥ || 8 ||
[Analyze grammar]

tatpūjanādavāpnoti janastatrepsitaṃ phalam |
svabhāvanāvaśocchūnamanarthāyāprapūjanam || 9 ||
[Analyze grammar]

vadhyalokopacāreṇa sā devī paripūjyate |
pratimāyāṃ sthitādyāpi cittasthaphaladāyinī || 10 ||
[Analyze grammar]

sakalalokasamaṅgalakāriṇī kavalitākhilavadhyamahājanā |
jayati sātra kirātajanāspadā paramabodhavatī ciradevatā || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 83

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: