Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sūcyupākhyānaṃ samāptaṃ nāma sargaḥ |
caturaśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
etatte kathitaṃ sarvamupākhyānamaninditam |
karkaṭyā vanarākṣasyā yathāvadanupūrvaśaḥ || 1 ||
[Analyze grammar]

rāmaḥ |
himavadgahvaraproktā sā kathaṃ kṛṣṇarākṣasī |
kathaṃ ca karkaṭī nāmnā yathāvadvada me prabho || 2 ||
[Analyze grammar]

vasiṣṭhaḥ |
kulāni santyanekāni rākṣasānāṃ svabhāvataḥ |
tāni kṛṣṇāni śuklāni haritānyujjvalāni ca || 3 ||
[Analyze grammar]

karkaṭaprāṇisadṛśaḥ karkaṭo nāma rākṣasaḥ |
babhūva tajjā sā kṛṣṇā karkaṭī karkaṭākṛtiḥ || 4 ||
[Analyze grammar]

karkaṭīpraśnasaṃsmṛtyā mayaiṣā kathitā tava |
adhyātmoktiprasaṅgena citsvarūpanirūpaṇe || 5 ||
[Analyze grammar]

sampannamevamekasmādasampannamapi sphuṭam |
idaṃ jagadanādyantātpadātparamakāraṇāt || 6 ||
[Analyze grammar]

bhāvinyo vīcayo vāriṇyanyānanyāḥ sthitā yathā |
vartamānā api pare sṛṣṭayaḥ saṃsthitāstathā || 7 ||
[Analyze grammar]

ajvalanneva kāṣṭheṣu vahnirarthakriyāṃ yathā |
karoti markaṭādīnāṃ śītāpaharaṇādikām || 8 ||
[Analyze grammar]

samaṃ saumyatvamajahadeva nityoditasthiti |
tathā brahma karotīdaṃ nānākarteva sajjagat || 9 ||
[Analyze grammar]

apyanāgata evāyamevaṃ sarga upāgataḥ |
bhoḥ sālabhañjikāsaṃviddāruṇīva subodhitā || 10 ||
[Analyze grammar]

bījād yathānanyadapi phalādyanyadivotthitam |
citestathānanyadapi cetyamanyadivotthitam || 11 ||
[Analyze grammar]

acchedādekasattāyā na bhedaḥ phalabījayoḥ |
ciccetyayośca vāryūrmyoriva vastuni kaścana || 12 ||
[Analyze grammar]

avicārādṛte bhedo naitayorupapadyate |
yataḥ kutaściduditaḥ sa vicāreṇa naśyati || 13 ||
[Analyze grammar]

bhrāntireṣā yathāyātā tathā yātu raghūdvaha |
jñāsyasyetatprabuddhastvamenāṃ kevalamutsṛja || 14 ||
[Analyze grammar]

bhrāntigranthau vitruṭite maduktiśravaṇāttava |
jñānaśabdārthabhedānāṃ vastu jñāsyasyalaṃ svayam || 15 ||
[Analyze grammar]

cittādiyamanarthaśrīstacca sā cetaraśca te |
maduktiśravaṇādeva śāntimeṣyantyasaṃśayam || 16 ||
[Analyze grammar]

brahmaṇaḥ sarvamutpannaṃ sarvaṃ brahmaiva ceti ca |
madgīrbhiḥ samprabuddhaḥ sañjñāsyasyalamanindita || 17 ||
[Analyze grammar]

rāmaḥ |
tasmādidamiti brahmanvyatirekārthapañcamī |
nanu kiṃ vakṣi deveśādabhinnaṃ sarvamityapi || 18 ||
[Analyze grammar]

vasiṣṭhaḥ |
upadeśāya śāstreṣu jātaśśabdo'thavārthajaḥ |
pratiyogivyavacchedaḥ saṅkhyālakṣaṇapakṣavān || 19 ||
[Analyze grammar]

bhedo dṛśyata evāyaṃ vyavahārānna vāstavaḥ |
vetālo bālakasyeva kāryārthaṃ parikalpitaḥ || 20 ||
[Analyze grammar]

dvaitaikyamapi no yasyāṃ yathābhūtārthasaṃsthitau |
asti tasyāmīdṛśaḥ syātkutaḥ saṅkalpaviplavaḥ || 21 ||
[Analyze grammar]

kāryakāraṇabhāvo hi yathā svasvāmilakṣaṇaḥ |
hetuśca hetumāṃścaiva tathaivāvayavakramaḥ || 22 ||
[Analyze grammar]

vyatirekāvyatirekapariṇāmādivibhramaḥ |
tathā bhāvavikārāśca vidyāvidye sukhāsukhe || 23 ||
[Analyze grammar]

evamādimayī mithyāsaṅkalpakalanombhitā |
ajñānāmavabodhārthaṃ na tu bhedo'sti vastuni || 24 ||
[Analyze grammar]

asambodhādayaṃ bhedo jñāte dvaitaṃ na vidyate |
jñāte saṃśāntakalanaṃ maunamevāvaśiṣyate || 25 ||
[Analyze grammar]

paramekamanādyantamavibhāgamakhaṇḍitam |
iti jñāsyasi siddhāntakāle bodhamupāgataḥ || 26 ||
[Analyze grammar]

vikalpante hyasambuddhāḥ svavikalpavijṛmbhitaiḥ |
upadeśādayaṃ vādo jñāte dvaitaṃ na vidyate || 27 ||
[Analyze grammar]

vācyavācakasambandho vinā dvaitaṃ na sidhyati |
na ca dvaitaṃ sambhavati maunaṃ vā vāca ityalam || 28 ||
[Analyze grammar]

mahāvākyārthaniṣṭhāṃ tvaṃ buddhiṃ kṛtvā raghūdvaha |
vacobhedamanādṛtya yadidaṃ vacmi tacchṛṇu || 29 ||
[Analyze grammar]

jātaṃ kutaścidutthāya gandharvapuravanmanaḥ |
bhrāntimātraṃ tanotīdaṃ jagadākhyaṃ svajṛmbhaṇam || 30 ||
[Analyze grammar]

yathā cetastanotīmāṃ jaganmāyāṃ tathānagha |
śṛṇu tvaṃ kathayāmīdaṃ dṛṣṭāntaṃ sṛṣṭivedane || 31 ||
[Analyze grammar]

yaṃ śrutvā sarvamevedaṃ bhrāntimātramiti svayam |
rāma niścayavānbhūtvā dūre tyakṣyasi vāsanām || 32 ||
[Analyze grammar]

manomanananirmāṇamātrameva jagattrayam |
sarvamutsṛjya śāntātmā svātmanyeva nivatsyasi || 33 ||
[Analyze grammar]

madvākyārthāvadhānastho manovyādhicikitsane |
vivekauṣadhilepena prayatnaṃ ca kariṣyasi || 34 ||
[Analyze grammar]

evaṃ sthite jagadrūpaṃ cittameveha jṛmbhate |
na vidyate śarīrādi sikatāntaratailavat || 35 ||
[Analyze grammar]

cittameva hi saṃsāro rāgādikleśadūṣitam |
tadeva tairvinirmuktaṃ bhavānta iti kathyate || 36 ||
[Analyze grammar]

cittaṃ sādhyaṃ pālanīyaṃ vicāryaṃ kāryamāryavat |
āhāryaṃ vyavahāryaṃ ca sañcāryaṃ dhāryamādarāt || 37 ||
[Analyze grammar]

evamabhyantare citraṃ bibharti trijaganmanaḥ |
aṇḍaṃ māyūramiva tad yathākālaṃ vijṛmbhate || 38 ||
[Analyze grammar]

yo'yaṃ cittasya cidbhāgaḥ saiṣā sarvārthabījatā |
yaścāsya jaḍabhāgaḥ svastajjagatso'ṅga vibhramaḥ || 39 ||
[Analyze grammar]

avidyamānamevedamādisarge dharādikam |
nirākṛtirajaḥ svapnaṃ paśyatīva na paśyati || 40 ||
[Analyze grammar]

sargādi dīrghasaṃvittyā śailādi jaḍasaṃvidā |
sūkṣmaṃ sūkṣmavidā vetti dehaṃ śūnyaṃ na vāstavam || 41 ||
[Analyze grammar]

sarvagenātmanā vyāptaṃ svacetyātmavapurmanaḥ |
ātalaṃ somyavimalaṃ vārīva ravitejasā || 42 ||
[Analyze grammar]

cittabālo jagadyakṣaṃ mithyā paśyatyabodhataḥ |
bodhato'sau paraṃ rūpaṃ svaṃ paśyati nirāmayam || 43 ||
[Analyze grammar]

yathātmā dṛśyatāmeti dvaitaikyabhramadāyinīm |
śṛṇu tatte pravakṣyāmi vakṣyamāṇakathākramaiḥ || 44 ||
[Analyze grammar]

yatkathyate hi hṛdayaṅgamayopamānayuktyā girā madhuramugdhapadārthayā ca |
śrotustadaṅga hṛdayaṃ parito visāri vyāpnoti tailamiva vāriṇi vāryaśaṅkam || 45 ||
[Analyze grammar]

tyaktopamānamamanojñapadaṃ durarthaṃ kṣubdhaṃ tvarāvidhuritaṃ vinigīrṇavarṇam |
śroturna yāti hṛdayaṃ pravināśameva saṃyāti cājyamiva bhasmani hūyamānam || 46 ||
[Analyze grammar]

ākhyānakāni bhuvi yāni kathāśca yā yā yad yatprameyamuditaṃ paripeśalaṃ vā |
dṛṣṭāntadṛṣṭikathanena tadeti sādho prākāśyamāśu bhuvanaṃ sitaraśmineva || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 84

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: