Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jagatparamārthapiṇḍīkaraṇaṃ nāma sargaḥ |
dvyaśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
iti rājamukhācchrutvā karkaṭī vanamarkaṭī |
avabuddhapadāntassthaṃ jahau mātsaryacāpalam || 1 ||
[Analyze grammar]

antaśśītalatāṃ toṣaṃ viśrāntimapatāpatām |
prāptā prāvṛṇmayūrīva sajyotsneva kumudvatī || 2 ||
[Analyze grammar]

tayā rājagirā tasyā ānanda udabhūdbhṛśam |
garbho'ntaḥ khe balākāyā raveṇeva payomucaḥ || 3 ||
[Analyze grammar]

rākṣasī |
aho bata pavitreyaṃ bhavatorbhāti śemuṣī |
anastamitasāreṇa prabodhārkeṇa bhāsitā || 4 ||
[Analyze grammar]

sitā samarasā śuddhā jyotsneva śaśimaṇḍalāt |
vivekakaṇikā dṛṣṭā bhavatorhṛdayādiyam || 5 ||
[Analyze grammar]

vivekino jagatpūjyāḥ sevyā manye bhavādṛśāḥ |
tvatsaṅgātsavikāsāsmi candreṇeva kumudvatī || 6 ||
[Analyze grammar]

saurabhaṃ kusumāsaṅgādiva satsaṅgamācchubham |
pravartate'rkasamparkādvikāso'mburuhāmiva || 7 ||
[Analyze grammar]

mahatāmeva saṃsargātpunarduḥkhaṃ na bādhate |
ko hi dīpaśikhāhastastamasā paribhūyate || 8 ||
[Analyze grammar]

mayemau jaṅgale prāptau bhavantau bhūmibhāskarau |
pūjanīyāvataśśīghramīhitaṃ kathyatāṃ śubham || 9 ||
[Analyze grammar]

rājā |
asmajjanapade rakṣaḥkulakānanamañjari |
janasya bādhate'tyarthaṃ sadā hṛdayaśūlanam || 10 ||
[Analyze grammar]

yadā sarvaiva janatā sadā dṛḍhaviṣūcikā |
manmaṇḍale'dya tenāhaṃ nirgato rātricaryayā || 11 ||
[Analyze grammar]

śūlāni hṛdaye nṝṇāṃ na śāmyanti yadauṣadhaiḥ |
tadāhaṃ tvadvidhaproktamantrādyarthena nirgataḥ || 12 ||
[Analyze grammar]

tvādṛśasya ca lokasya mugdhalokābhighātinaḥ |
nigrahārthaṃ pravṛttirme sā ca sampattimetvalam || 13 ||
[Analyze grammar]

etāvadeva ca śubhe nanvaṅgīkriyatāṃ tvayā |
bhūyo bhavatyā yatprāṇā hiṃsanīyā na kasyacit || 14 ||
[Analyze grammar]

rākṣasī |
bāḍhamevaṃ karomyadyaprabhṛtyavitathaṃ prabho |
satyamevaṃ na kiñciddhi hiṃsanīyaṃ mayādhunā || 15 ||
[Analyze grammar]

rājā |
yadyevaṃ phullapadmākṣi paradehaikabhojane |
kiṃ syāccharīravṛttyā te sthitāyā matsamīhite || 16 ||
[Analyze grammar]

rākṣasī |
ṣaḍbhirvarṣaśatai rājanprabuddhāyāḥ samādhitaḥ |
jātabhojanasaṅkalpā bhojaneccheyamadya me || 17 ||
[Analyze grammar]

idānīṃ śikharaṃ gatvā tadeva dhyānaniścalā |
yāvadicchaṃ sukhenāse sajīvā sālabhañjikā || 18 ||
[Analyze grammar]

āmṛtīṃ dhāraṇāṃ baddhvā dhārayāmi śarīrakam |
yathecchamatha kālena tyakṣyāmīti matirmama || 19 ||
[Analyze grammar]

āśarīraparityāgamidānīṃ na mayā nṛpa |
hiṃsanīyāḥ paraprāṇāstenedaṃ madvacaśśṛṇu || 20 ||
[Analyze grammar]

himavānnāma śailo'sti rucā candrāṃśunirmalaḥ |
ya uttarāśāhṛdaye spṛṣṭapūrvāparārṇavaḥ || 21 ||
[Analyze grammar]

tatrāhaṃ nivasāmyugre hemaśṛṅgadarīgṛhe |
āyasī stambhalekheva karkaṭī nāma rākṣasī || 22 ||
[Analyze grammar]

tapasā prārthito brahmā janatāmāraṇecchayā |
viṣūcikā prāṇaharā syāṃ sūkṣmāsmīti vai mayā || 23 ||
[Analyze grammar]

tasmātsamprāptavarayā bahūnvarṣagaṇānmayā |
bhuktā viṣūcikātvena janatā jīvavedhanaiḥ || 24 ||
[Analyze grammar]

tvayā na guṇino hiṃsyā iti me brahmaṇā kṛtaḥ |
niyamārthaṃ mahāmantrastadāyattāsmi saṃsthitā || 25 ||
[Analyze grammar]

so'yaṃ pragṛhyatāṃ tena sarvaṃ hṛdayaśūlanam |
śamameṣyati loke'smin kā kathā matkṛte bhrame || 26 ||
[Analyze grammar]

virataivāsmi hiṃsāto yatpurā hiṃsitaṃ mayā |
janasya hṛdayaṃ tena nāḍyo vaidhuryamāgatāḥ || 27 ||
[Analyze grammar]

hiṃsitvā raktamāṃsāni santyaktā ye mayā janāḥ |
tebhyo vidhuranāḍibhyo ye jātāste'pi tādṛśāḥ || 28 ||
[Analyze grammar]

rājanviṣūcikāmantraḥ so'yaṃ sampanna eva te |
na hi sattvavatāmasti dussādhyamiha kiñcana || 29 ||
[Analyze grammar]

ato durnāḍikośeṣu śūlānāṃ pariśāntaye |
mantro yo brāhmaṇā prokto rājañchīghraṃ gṛhāṇa tam || 30 ||
[Analyze grammar]

āgaccha nikaṭaṃ nadyā gacchāmastatra bhūpate |
svācāntābhyāṃ saṃyatābhyāṃ bhavadbhyāṃ suvratā dade || 31 ||
[Analyze grammar]

vasiṣṭhaḥ |
iti tasyāṃ tadā rātryāṃ rākṣasīmantribhūbhṛtaḥ |
jagmuste saritastīraṃ mithassañjātasauhṛdāḥ || 32 ||
[Analyze grammar]

anvayavyatirekābhyāṃ rākṣasyāḥ sauhṛdaṃ tathā |
jñātvā sthitau tau svācāntāv ubhāvante nivāsinau || 33 ||
[Analyze grammar]

tayā brahmopadiṣṭo'sau tatastābhyāṃ yathākramam |
snehādviṣūcikāmantraḥ pradatto japasiddhidaḥ || 34 ||
[Analyze grammar]

tataḥ sañjātasauhārdau tau visṛjya niśācarī |
yadā gantuṃ pravṛttāsau tadā rājābravīdvacaḥ || 35 ||
[Analyze grammar]

rājā |
gurustvaṃ nau mahādevi vayasyā ca sunirvṛtā |
nimantrayāvahe yatnāttvāmambhoruhasundari || 36 ||
[Analyze grammar]

na prārthanāṃ tathāsmākaṃ vitathīkartumarhasi |
sauhārdaṃ sujanānāṃ hi darśanādeva vardhate || 37 ||
[Analyze grammar]

laghusaubhāgyasaṃyuktaṃ kṛtvākāraṃ manoharam |
āgacchāsmadgṛhaṃ bhavyā tatra tiṣṭha yathāsukham || 38 ||
[Analyze grammar]

rākṣasī |
mugdhastrīrūpadhāriṇyai dātuṃ śaknoṣi bhojanam |
santarpayasi māṃ kena rākṣasīrūpadhāriṇīm || 39 ||
[Analyze grammar]

rakṣo'nnameva me tuṣṭyai na sāmānyajanāśanam |
pūrvasiddhaḥ svabhāvo'yamā sargāntādvivardhate || 40 ||
[Analyze grammar]

rājā |
hemasragdāmavalitā dināni katicidgṛhe |
mama strīrūpiṇī tiṣṭha yāvadicchamanindite || 41 ||
[Analyze grammar]

tato duṣkṛtinaścaurānvadhyāñchatasahasraśaḥ |
maṇḍalebhyaḥ samānīya dade tubhyaṃ subhojane || 42 ||
[Analyze grammar]

kāntārūpaṃ parityajya gṛhītvā rākṣasaṃ vapuḥ |
ādāya vadhyāñchataśaḥ puruṣāṃstān svasañcitān || 43 ||
[Analyze grammar]

nayasva himavacchṛṅgaṃ tatra bhuṅkṣva yathāsukham |
mahāśanānāmekānte bhojanaṃ hi sukhāyate || 44 ||
[Analyze grammar]

suptā nidrāṃ parityajya bhava bhūyaḥ samādhibhāk |
samādhiviratā bhūyo'pyāgatya punaranyadā || 45 ||
[Analyze grammar]

neṣyasyanyānvadhyanarān hiṃsā naiṣā ca dharmataḥ |
svadharmeṇa ca hiṃsaiva mahākaruṇayā samā || 46 ||
[Analyze grammar]

tvaṃ sameṣyasi cāvaśyaṃ māṃ samādhivirāmiṇī |
asatāmapi saṃrūḍhaṃ sauhārdaṃ na nivartate || 47 ||
[Analyze grammar]

rākṣasī |
yuktamuktaṃ tvayā rājan karomyevamahaṃ sakhe |
sauhārdena pravṛttasya ko vākyaṃ nābhinandati || 48 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityuktvā rākṣasī tatra sampannā sā vilāsinī |
hārakeyūrakaṭakapaṭṭasragdāmadhāriṇī || 49 ||
[Analyze grammar]

rājannāgaccha gacchāma ityuktvā nṛpamantriṇau |
agre gantuṃ pravṛttau tau rātrāvanusasāra sā || 50 ||
[Analyze grammar]

atha te pārthivagṛhaṃ prāpya tāṃ rajanīṃ mithaḥ |
kathayaikagṛhe ramye kṣapayāmāsurādṛtāḥ || 51 ||
[Analyze grammar]

prabhāte'ntaḥpure tasthau purandhrijanalīlayā |
rākṣasī mantrirājānau svavyāpārau babhūvatuḥ || 52 ||
[Analyze grammar]

tato divasaṣaṭkena sañcitāni mahībhṛtā |
nṛpāntarapurebhyo'pi svamaṇḍalagaṇāttathā || 53 ||
[Analyze grammar]

trīṇi vadhyasahasrāṇi tāni tasyai tadādadau |
sā babhūva niśākāle saivogrā kṛṣṇā rākṣasī || 54 ||
[Analyze grammar]

tāni vadhyasahasrāṇi jagrāha bhujamaṇḍale |
dhārānikarajālāni meghamāleva koṭare || 55 ||
[Analyze grammar]

yayau rājānamāpṛcchya tadeva himavacchiraḥ |
daridrā labdhahemeva gṛhamugraśarīriṇī || 56 ||
[Analyze grammar]

tatrā tṛpterbhṛśaṃ bhuktvā sukhaṃ suptvā dinadvayam |
āsītprabuddhā susvacchā sā samādhivatī punaḥ || 57 ||
[Analyze grammar]

pañcabhirvā tribhirvāpi varṣaiḥ sā samprabudhyati |
tattato maṇḍalaṃ yāti tena rājñā ca pūjyate || 58 ||
[Analyze grammar]

tatra viśrambhagarbhābhiḥ kathābhiḥ kañcideva sā |
sthitvā kālaṃ gṛhītvā tānvadhyān svāspadametyatha || 59 ||
[Analyze grammar]

jīvanmuktatayaivameva vipine sādyāpi rakṣo'ṅganā |
tasminneva girau sthitā vigalitadhyānaikatānāśayā || 60 ||
[Analyze grammar]

tasmin rājani śāntimāgatavati tyaktaiṣaṇenātmanā |
tadrāṣṭrādhipasauhṛdaiḥ svakavalānāsvādayantī ciram || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 82

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: