Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

praśnabhedo nāma sargaḥ |
ekāśītitamaḥ sargaḥ |
rākṣasī |
aho nu paramārthoktiḥ pāvanī tava mantriṇaḥ |
rājā rājīvapattrākṣa idānīmeṣa bhāṣatām || 1 ||
[Analyze grammar]

rājā |
eṣo'ṇuvedanādvāyurvāyuśca bhrāntidṛṣṭitaḥ |
tato na kiñcidvāyvādi kevalaṃ śuddhacetanam || 2 ||
[Analyze grammar]

śabdasaṃvedanācchabdaśśabdaśca bhrāntidarśanam |
tato'tra śabdaśabdārthadṛṣṭirdūrataraṃ gatā || 3 ||
[Analyze grammar]

so'ṇuḥ sarvaṃ nakiñcicca so'haṃ nāhaṃ sa eva ca |
sarvaśaktyātmano'syaiva pratibhaivātra kāraṇam || 4 ||
[Analyze grammar]

ātmā yatnaśataiḥ prāpyo labdhe'sminna ca kiñcana |
labdhaṃ bhavati taccaitatparamaṃ nāma kiñcana || 5 ||
[Analyze grammar]

tāvajjanmavasanteṣu saṃsṛtivratatiściram |
vikasatyudito yāvanna bodho mūlakāṣakṛt || 6 ||
[Analyze grammar]

aṇunānena rūpaṃ svaṃ dṛśyatāmiva gacchatā |
tāpenāmbu dhiyaiveva svasthenaivāpahāritam || 7 ||
[Analyze grammar]

anena saṃvidaṃ nānā merustribhuvanaṃ tṛṇam |
vamitvā bahirantassthaṃ māyātmakamavekṣyate || 8 ||
[Analyze grammar]

cidaṇorantare yad yadasti taddṛśyate bahiḥ |
saṅkalpeṣṭāliṅganādi dṛṣṭānto'tra hi rāgiṇaḥ || 9 ||
[Analyze grammar]

ādisarge sarvaśaktiścid yathā coditātmanā |
tathāśu paśyatyakhilaṃ saṅkalpamativatsvataḥ || 10 ||
[Analyze grammar]

abhijātāśayasyāntaryad yathā pratibhāsate |
tattathā paśyatīvāsau dṛṣṭānto'tra śiśormanaḥ || 11 ||
[Analyze grammar]

paramāṇuta evāpi cinmātreṇāmunāṇunā |
parisūkṣmatamenaiva viśvagviśvaṃ prapūritam || 12 ||
[Analyze grammar]

aṇureva na mātyeṣa yojanānāṃ śateṣvapi |
sarvagatvādanādyantarūpatvādvedanākṛtiḥ || 13 ||
[Analyze grammar]

yathā dhūrtena śiḍgena puṃsā bālaḥ pranāṭyate |
sabhrūvikāranayananirīkṣaṇaviceṣṭitaiḥ || 14 ||
[Analyze grammar]

cidālokena śuddhena saparvatatṛṇaṃ jagat |
nāṭyate'virataṃ tadvadvivṛtyābhinayaṃ sadā || 15 ||
[Analyze grammar]

tenaivānantarūpatvādaṇunā vāsasā yathā |
saṃvidantarbhavedbāhye kṛtvā mervādi veṣṭitam || 16 ||
[Analyze grammar]

dikkālādyanavacchinnarūpatvānmeruto bṛhat |
vālāgraśatabhāgātmāpyeṣa sūkṣmaḥ paro'ṇukaḥ || 17 ||
[Analyze grammar]

śuddhasaṃvedanākāśarūpasya paramāṇunā |
śobhate na hi sāmyoktirmerusarṣapayoriva || 18 ||
[Analyze grammar]

māyākalāparāṇutvaṃ nirmāyā paramātmatā |
hemnīva kaṭakatvena nāto'tra samatā bhavet || 19 ||
[Analyze grammar]

prakaṭo'nena dīpena prakāśo'nubhavātmanā |
svasattānāśapūrvo hi vinānena bhavettu saḥ || 20 ||
[Analyze grammar]

yadi sūryādikaṃ sarvaṃ jagadekajaḍaṃ bhavet |
tataḥ kimātmā kiṃ rūpaṃ prakāśaḥ syātkva vātha kim || 21 ||
[Analyze grammar]

śuddhacinmātrasattvaṃ yatsvataḥ svātmani saṃsthitam |
tadetadaṇunā tejo dṛṣṭaṃ bahiriva sthitam || 22 ||
[Analyze grammar]

tejāṃsyarkenduvahnīnāmabhinnāni tamoghanāt |
etāvānatra bhedo'sti yadvarṇe śauklyakṛṣṇate || 23 ||
[Analyze grammar]

yādṛkkajjalanīhārameghanīhārayorbhavet |
tādṛkprakāśatamasorbhedaśceti tayoḥ sthitaḥ || 24 ||
[Analyze grammar]

jaḍayorupalambhāya cidādityaḥ kilaitayoḥ |
yadā tapati tenaite labdhasattaikatāṃ gate || 25 ||
[Analyze grammar]

tapatyekaścidādityo rātrindivamatandritaḥ |
antarbahiśśilādyantarapyanastamayodayaḥ || 26 ||
[Analyze grammar]

trilokī bhāti teneyaṃ jīvasya prathitātmanaḥ |
nānopalambhabhāṇḍāḍhyā kuṭī kaṭhinakoṭarā || 27 ||
[Analyze grammar]

tamastvaṃ tamaso dehamavināśayatāmunā |
tapyate bhāsayā bhāsā sarvamābhāsyate tamaḥ || 28 ||
[Analyze grammar]

padmotpalau yathārkeṇa tapatā prakaṭīkṛtau |
prakāśatamasoḥ satte citaivaṃ prakaṭīkṛte || 29 ||
[Analyze grammar]

arkaḥ kurvannahorātraṃ darśayatyākṛtiṃ yathā |
citiḥ sadasatī kṛtvā darśayatyākṛtiṃ tathā || 30 ||
[Analyze grammar]

cidaṇorantare santi vicitrānubhavāṇavaḥ |
yathā madhurasasyāntaḥ pattrapuṣpaphalaśriyaḥ || 31 ||
[Analyze grammar]

udyanti cidaṇorete samagrānubhavāṇavaḥ |
madhumāsarasāccitrā iva ṣaṇḍaparamparāḥ || 32 ||
[Analyze grammar]

paramātmāṇuratyantaṃ nissvādaḥ sūkṣmatāvaśāt |
samagrasvādasattaikajanakaḥ svadate svayam || 33 ||
[Analyze grammar]

yo yo nāma rasaḥ kaścitsvasattāyāṃ kṛtasthitiḥ |
pratibimbamivādarśe tāṃ vinā nāstyasau svataḥ || 34 ||
[Analyze grammar]

tyajatā saṃśritaṃ sarvaṃ cinmātraparamāṇunā |
tyaktaṃ jagadasaṃvittyā saṃvittyā sarvamāśritam || 35 ||
[Analyze grammar]

aśaktayāpyātmaguptau sarvamācchāditaṃ jagat |
citāṇutāmeva parāṃ samprasārya vitānavat || 36 ||
[Analyze grammar]

ātmaguptiṃ na śaknoti paramātmāmbarākṛtiḥ |
manāgapi kṣaṇamapi gajo dūrvāvane yathā || 37 ||
[Analyze grammar]

tathāpyākrāntavānviśvaṃ jñatāṃ gopayati kṣaṇāt |
jagaddhānāṃ kaṇaṃ bāla ivāho ghanamāyitā || 38 ||
[Analyze grammar]

cinmātrāṇunayenedaṃ jagatsamabhijīvati |
vasantarasavedhena vicitreva vanāvalī || 39 ||
[Analyze grammar]

citsattaiveyamakhilaṃ svato jagadivoditā |
madhumāsarasollāsī citro hi vanaṣaṇḍakaḥ || 40 ||
[Analyze grammar]

satyaṃ cinmayamevedaṃ jagadityeva viddhyalam |
vasantarasamevedaṃ viddhi pallavagulmakam || 41 ||
[Analyze grammar]

sarvāvayavisāratvātsahasrakaralocanaḥ |
paraṃāṇurasāveva nityānavayavodayaḥ || 42 ||
[Analyze grammar]

nimeṣāṃśāvabodhe'pi cidaṇoḥ pratibhāsate |
yataḥ kalpasahasraughaḥ svapnavārddhakabālyavat || 43 ||
[Analyze grammar]

tataḥ so'py nimeṣāṇuḥ kalpakoṭiśatānyalam |
sarvasattāvilāsena pratibhaikā hi jṛmbhate || 44 ||
[Analyze grammar]

abhuktavatyeva yathā bhuktavānahamityalam |
jāyate pratyayastadvannimeṣe kalpaniścayaḥ || 45 ||
[Analyze grammar]

abhuktvā bhuktavānasmītyevaṃ pratyayaśālinaḥ |
dṛśyante vāsanāviṣṭāḥ svapne svamaraṇam yathā || 46 ||
[Analyze grammar]

jaganti paritiṣṭhanti paramāṇau cidātmani |
pratibhāsāḥ pravartante tata eva hi jāgatāḥ || 47 ||
[Analyze grammar]

yadasti yatra tattasmātsamudeti tadeva tat |
ākāriṇi vikārādi dṛṣṭaṃ na gagane'male || 48 ||
[Analyze grammar]

citi bhūtāni bhūtāni vartamānāni samprati |
bhaviṣyanti bhaviṣyanti śaktibīje drumā iva || 49 ||
[Analyze grammar]

nimeṣakalpāvetena tuṣeṇānnakaṇāviva |
valitau naiṣa caitābhyāmaṇuḥ svāṅgātmakaścitaḥ || 50 ||
[Analyze grammar]

udāsīnavadāsīno na saṃspṛṣṭo manāgapi |
eṣa bhoktṛtvakartṛtvaiḥ khātmā kurvañjagantyapi || 51 ||
[Analyze grammar]

jagatsattoditeyaṃ hi śuddhacitparamāṇutaḥ |
parāmaṇośca bhoktṛtvakartṛtve kveva saṃsthite || 52 ||
[Analyze grammar]

jaganna kiñcitkriyate sarvadaiva na kenacit |
vilīyate ca no kiñcinmātrasyādyasya khaṇḍanam || 53 ||
[Analyze grammar]

sarvaṃ samarasābhāsamidamākāśakośagam |
jagatparyāyaśabdākhyaṃ viddhyanākhyaṃ ca rākṣasi || 54 ||
[Analyze grammar]

cidaṇurdṛśyasiddhyarthamāntarīṃ ciccamatkṛtim |
bahīrūpatayā dhatte svātmanātmani saṃsthitām || 55 ||
[Analyze grammar]

etadbahissthamantassthamasti śabde na vastuni |
upadeśāya sattvānāṃ cidrūpatvājjagattraye || 56 ||
[Analyze grammar]

draṣṭā dṛśyapadaṃ gacchannātmānaṃ samprapaśyati |
netraṃ dṛśyābhipātīva sadevāsadiva sthitam || 57 ||
[Analyze grammar]

na ca gacchati dṛśyatvaṃ draṣṭā hyasadavāstavam |
ātmanyeva na yatkiñcittattāmeti kathaṃ puraḥ || 58 ||
[Analyze grammar]

dṛgeva locane sā ca vāsanā tannijaṃ vapuḥ |
bahurūpatayā dṛśyaṃ kṛtvā draṣṭṛtayoditā || 59 ||
[Analyze grammar]

na vinā draṣṭṛtāmasti dṛśyasattā kathañcana |
pitṛteva vinā putraṃ dvitevaikyapadaṃ vinā || 60 ||
[Analyze grammar]

draṣṭaiva dṛśyatāmeti na draṣṭṛtvaṃ vināsti tat |
vinā pitreva tanayo vinā bhoktreva bhogyatā || 61 ||
[Analyze grammar]

draṣṭurhi dṛśyanirmāṇe cittvādastyeva śaktatā |
kanakasyāvadātasya kaṭakatvakṛtāviva || 62 ||
[Analyze grammar]

dṛśyasya draṣṭṛnirmāṇe jaḍatvānnāsti śaktatā |
kaṭakatvasya mohasya yathā kanakanirmitau || 63 ||
[Analyze grammar]

cetanāddṛśyanirmāṇaṃ citkacatyasadeva yat |
akāraṇaṃ mohaheturhemaiva kaṭakabhramaḥ || 64 ||
[Analyze grammar]

kaṭakatvāvabhāse hi yathā hemno na hematā |
satyaiva prakacatyevaṃ draṣṭurdṛśyasthitau vapuḥ || 65 ||
[Analyze grammar]

draṣṭā dṛśyatayā tiṣṭhandraṣṭṛtāmujjhatīva hi |
satyāṃ kaṭakasaṃvittau hema kāñcanatāmiva || 66 ||
[Analyze grammar]

ekasminpratibhāse'sti na sattā draṣṭṛdṛśyayoḥ |
pumpratyayaprakacane kva paśupratyayodayaḥ || 67 ||
[Analyze grammar]

dṛśyaṃ paśyan svamātmānaṃ na draṣṭā svaṃ prapaśyati |
draṣṭurhi dṛśyatāpattau sattāsatteva tiṣṭhati || 68 ||
[Analyze grammar]

bodhādgalitadṛśyasya draṣṭuḥ sattaiva bhāsate |
abuddhakaṭakatvasya hemnaḥ kanakatā yathā || 69 ||
[Analyze grammar]

dṛśye'satyasti na draṣṭā dṛśyaṃ draṣṭari nāsati |
dvayena ca vinā naikyaṃ naikyamapyasti cānayoḥ || 70 ||
[Analyze grammar]

sarvaṃ yathāvadvijñāya śuddhasaṃvinmayātmanaḥ |
vācāmaviṣayaḥ svāsthyaṃ kiñcidevāvaśiṣyate || 71 ||
[Analyze grammar]

ātmātha darśanaṃ dṛśyaṃ dīpenevāvabhāsitam |
kṛtaṃ ca sarvametena cinmātraparamāṇunā || 72 ||
[Analyze grammar]

mātṛmeyapramāṇākhyaṃ buddhau nigirati trayam |
hemeva kaṭakāditvamasanmayamupasthitam || 73 ||
[Analyze grammar]

yathā na jalamūrmyādeḥ pṛthakkiñcinmanāgapi |
tathaitasmātsvabhāvāṇorna kiñcitpṛthageva hi || 74 ||
[Analyze grammar]

sarvagānubhavātmatvātsarvānubhavarūpataḥ |
ekatvānubhave nyāyye rūḍhe sarvaikatāsya hi || 75 ||
[Analyze grammar]

asyecchayā pṛthaktāsti vīciteva mahāmbhasaḥ |
icchānurūpasampatterbhāvitārthaikalābhinaḥ || 76 ||
[Analyze grammar]

dikkālādyanavacchinnaḥ paramātmāsti kevalaḥ |
sarvātmatvātsa sarvātmā sarvānubhavataḥ svataḥ || 77 ||
[Analyze grammar]

sanneṣa cetanātmatvādasannanavabodhataḥ |
dvaitaikye nātra vidyete satyarūpe mahātmani || 78 ||
[Analyze grammar]

yadi kaściddvitīyaḥ syāttadekasyaikatā bhavet |
dvitvaikyayormithaḥ siddhirātapacchāyayoriva || 79 ||
[Analyze grammar]

yatra nāsti dvitīyo hi tatraikasyaikatā katham |
ekatāyāmasiddhāyāṃ dvayameva na vidyate || 80 ||
[Analyze grammar]

evaṃ sthite tu yacchiṣṭaṃ tatsyād riktamihāsthiteḥ |
tasmānna vyatiriktaṃ tadrūpaṃ drava ivāmbhasaḥ || 81 ||
[Analyze grammar]

nānārambhaviśālaṃ ca sāmyenākṣubdharūpi ca |
bījasyāntastaruriva brahmaṇo'ntaḥ sthitaṃ jagat || 82 ||
[Analyze grammar]

dvaitamapyapṛthaktasmāddhemnaḥ kaṭakatā yathā |
sāmyabuddhāvabodhe hi dvaitaṃ sacca nasanmayam || 83 ||
[Analyze grammar]

yathā dravatvaṃ payasaḥ spandanaṃ mātariśvanaḥ |
vyomnaśśūnyatvamevaṃ hi na pṛthagdvaitamīśvarāt || 84 ||
[Analyze grammar]

dvaitādvaitopalambho hi duḥkhāyaiṣa kṣayātmane |
nipuṇo'nupalambho yastvetayostatparaṃ viduḥ || 85 ||
[Analyze grammar]

mātṛmānaprameyādi draṣṭṛdarśanadṛśyatāḥ |
etāvajjagadetacca paramāṇau citaḥ sthitam || 86 ||
[Analyze grammar]

ayaṃ jagadaṇurnityamanenāṇusumeruṇā |
spandanaṃ pavaneneva svāṅga eva dhṛtaḥ kutaḥ || 87 ||
[Analyze grammar]

aho nu bhīmā māyeyamatha vā māyitā parā |
paramāṇvantarevāsti yattrailokyaparamparā || 88 ||
[Analyze grammar]

athāsambhavamāyitvamevaitatsarvadā sthitam |
cinmātraparamāṇvantamātrameva jagatsthitam || 89 ||
[Analyze grammar]

antargatajagajjālo'pyeṣo'ṇuḥ sāmyamatyajan |
sthito'ntassthabṛhadvṛkṣaṃ bījaṃ bhāṇḍodare yathā || 90 ||
[Analyze grammar]

bīje'ntarvṛkṣavistāraḥ sthitaḥ saphalapallavaḥ |
parayā dṛśyate dṛṣṭyā jagacca cidaṇūdare || 91 ||
[Analyze grammar]

sa śākhāphalavṛkṣatvamajahadbījakoṭare |
yathā taruḥ sthitastadvadvikāsi cidaṇau jagat || 92 ||
[Analyze grammar]

saṃsthitadvaitamadvaitabījakośamiva sthitam |
jagaccitparamāṇvantaryaḥ paśyati sa paśyati || 93 ||
[Analyze grammar]

na dvaitaṃ na ca vādvaitaṃ na bījaṃ na ca vāṅkuraḥ |
na sthūlaṃ na ca vā sūkṣmaṃ nājātaṃ jātameva no || 94 ||
[Analyze grammar]

na cāsti na ca nāstīdaṃ na somyaṃ kṣubhitaṃ na ca |
trijagaccidaṇorantaḥ sattvaṃ vātha na kiñcana || 95 ||
[Analyze grammar]

na jagannājagadvāsti vidyate citparāṇutā |
sarvātmikā yadā yatra yā yathodeti tattathā || 96 ||
[Analyze grammar]

udetyanudito'pyeṣa svasaṃvedanajṛmbhitaḥ |
paramātmāṇurekātmā samagrātmatayeva khe || 97 ||
[Analyze grammar]

drumībhūyeva bījatvamivodetyanudayyapi |
paraṃ tattvaṃ jagadbhaṅgyā jagannāśodayena ca || 98 ||
[Analyze grammar]

drumo bījatayevāśu na santyaktasamasthitiḥ |
tiṣṭhatyapagataspandatyāgātyāgaḥ paro'ṇukaḥ || 99 ||
[Analyze grammar]

bisatanturmahāmeruḥ parātmāṇorapekṣayā |
dṛśyaḥ kila bise tanturadṛśyākṣṇā parātmatā || 100 ||
[Analyze grammar]

bisatanturmahāmeruḥ paramāṇoḥ kilātmanaḥ |
tasyaiva tadghanāccāntassthitā mervādikoṭayaḥ || 101 ||
[Analyze grammar]

etena tena mahatā paramāṇunā ca vyāptaṃ tataṃ viracitaṃ janitaṃ kṛtaṃ ca |
viśvaprapañcaracanaṃ nabhaseva viṣvak śūnyatvamacchamabhitaḥ parilabdhameva || 102 ||
[Analyze grammar]

dvaitena sundarataraṃ svamanujjhateva rūpaṃ suṣuptasadṛśena parāvabodhāt |
aikyaṃ gataṃ sthitagamāgamamuktamevamitthaṃ sthitaṃ nanu jagatparamārthapiṇḍaḥ || 103 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 81

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: