Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

rākṣasīpraśno nāma sargaḥ |
āśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
mahāniśi mahāraṇye mahārākṣasakanyayā |
iti prokte mahāpraśne mahāmantrī giraṃ dadau || 1 ||
[Analyze grammar]

mantrī |
śṛṇu toyadasaṅkāśe praśnamenaṃ bhinadmi te |
anukramātmakaṃ mattaṃ gajendramiva kesarī || 2 ||
[Analyze grammar]

bhavatyā paramātmaiṣa kathitaḥ kamalekṣaṇe |
anayaiva vacobhaṅgyā brahmavidbodhayogyayā || 3 ||
[Analyze grammar]

anākhyatvādagamyatvānmanasāmapyagocaraḥ |
cinmātramevamātmāṇurākāśādapi sūkṣmakaḥ || 4 ||
[Analyze grammar]

cidaṇoḥ paramasyāntaḥ sadevāsadiva sthitam |
sattāpyevamasatteva sphuratīdaṃ jagatsthitam || 5 ||
[Analyze grammar]

sa kiñcidanubhūtitvātsargātmakatayā sthitaḥ |
tadātmakatayā pūrvaṃ bhāvasattāṃ kilāgataḥ || 6 ||
[Analyze grammar]

atīndriyatvānno kiñcitsa evāṇuranantakaḥ |
sarvātmakatvādbhuṅkte ca tena kiñcinna kiñcana || 7 ||
[Analyze grammar]

cidaṇoḥ pratibhāsātsvādekasyānekatoditā |
asatyaivāpi satyeva hemnaḥ kaṭakatā yathā || 8 ||
[Analyze grammar]

eṣo'ṇuḥ paramākāśaḥ sūkṣmaḥ khādapyalakṣitaḥ |
manaṣṣaṣṭhendriyātītaḥ sthitaḥ sarvātmako'pi san || 9 ||
[Analyze grammar]

sarvātmakaḥ syānnaivāsau śūnyo bhavati karhicit |
yadasti na tadastīti vaktonmatta iti smṛtaḥ || 10 ||
[Analyze grammar]

kayācidapi yuktyeha sato'sattvaṃ na yujyate |
sarvātmā khātaguptena karpūreṇeva darśyate || 11 ||
[Analyze grammar]

cinmātrāṇuḥ sa eveha sarvaṃ kiñcidghanaṃ sthitaḥ |
na kiñcidindriyātītarūpatvādamalaḥ sthitaḥ || 12 ||
[Analyze grammar]

sa eva caiko'nekaśca sarvasattātmavedanāt |
sa evedaṃ jagaddhatte jagatkoṭīstathaiva ca || 13 ||
[Analyze grammar]

imāścittvamahāmbhodhestrijagajjalavīcayaḥ |
prajāstasmin kacantyapsu dravatvāccakratā iva || 14 ||
[Analyze grammar]

cittendriyādyalabhyatvātso'ṇuśśūnyaṃ kharūpadhṛt |
svasaṃvedanalabhyatvādaśūnyaṃ vyomarūpyapi || 15 ||
[Analyze grammar]

so'haṃ bhavanneva bhavātsampanno dvaitavedanāt |
bhavānbhavannahaṃ jāto bodhabṛṃhābṛhadvapuḥ || 16 ||
[Analyze grammar]

tvattāhantātmakaṃ sarvaṃ vinigīryāvabodhataḥ |
na tvaṃ nāhaṃ na sarvaṃ vāsarvaṃ vā bhavati svayam || 17 ||
[Analyze grammar]

gacchanna gacchatyeṣo'ṇuryojanaughagato'pi san |
saṃvittyā yojanaughatvaṃ tasyāṇorantare sthitam || 18 ||
[Analyze grammar]

na gacchatyeṣa yāto'pi samprāpto'pi na cāgataḥ |
svasattākāśakośe'ntarvāsitvāddeśakālayoḥ || 19 ||
[Analyze grammar]

gamyaṃ yasya śarīrasthaṃ kva kilāsau prayāti hi |
kucakoṭaragaḥ putraḥ kiṃ mātrānyatra vīkṣyate || 20 ||
[Analyze grammar]

gamyo yasya mahādeśo yāvatsambhavamakṣayaḥ |
antassthaḥ sarvakartuśca sa kathaṃ kveva gacchati || 21 ||
[Analyze grammar]

yathā deśāntaraprāpte kumbhe vaktrasumudrite |
tadākāśasya gamanāgamau na stastathātmanaḥ || 22 ||
[Analyze grammar]

cititāsthāṇute'syāntaryadā sto'nubhavātmike |
cetanaśca jaḍaścaiva tadāsau dvayameva hi || 23 ||
[Analyze grammar]

yadā cetanapāṣāṇasattaikātmaiva cidvapuḥ |
tadā cetana evāsau pāṣāṇa iva rākṣasi || 24 ||
[Analyze grammar]

parame vyomnyanādyante cinmātraparamāṇunā |
vicitraṃ trijagaccitraṃ tenedamakṛtaṃ kṛtam || 25 ||
[Analyze grammar]

tatsaṃvittyā vahnisattā tenātyaktānalākṛtiḥ |
sarvago'pyadahanneva sa jagaddravyapācakaḥ || 26 ||
[Analyze grammar]

ajvalanbhāsurākārānnirmalādgaganādapi |
prajvalaṃścetanaikātmā tasmādagniḥ prajāyate || 27 ||
[Analyze grammar]

saṃvedanādanarkādiḥ pradhāne sa prakāśakaḥ |
na naśyatyādyabhārūpo mahākalpāmbudairapi || 28 ||
[Analyze grammar]

anetralabhyo'nubhavarūpo hṛdgṛhadīpakaḥ |
sarvasattāprado'nantaḥ prakāśaḥ sa paraḥ smṛtaḥ || 29 ||
[Analyze grammar]

pravartate'smādāloko manaṣṣaṣṭhendriyātigāt |
yenāntarapi vastūnāṃ dṛśyādṛśyacamatkṛtiḥ || 30 ||
[Analyze grammar]

latāgulmāṅkurādīnāmanakṣāṇāṃ ca so'ṇukaḥ |
utsedhavedanākāraḥ prakāśo'nubhavātmakaḥ || 31 ||
[Analyze grammar]

kālākāśakriyāsattāsvabhāvānāṃ svavedanāt |
svāmī kartā pitā bhoktā khātmatvācca na kiñcana || 32 ||
[Analyze grammar]

aṇutvamajahatso'ṇurjagadratnasamudgakaḥ |
mātṛmānaprameyātmā jagattatrāsti vedane || 33 ||
[Analyze grammar]

sa eva sarvajagati sarvatra kacati sphuṭam |
yadā jagatsamudge'smiṃstadāsau paramo maṇiḥ || 34 ||
[Analyze grammar]

durbodhatvāttamaḥ so'ṇuścinmātratvātprakāśadṛk |
so'sti saṃvittirūpatvāttadakṣātītayā tvasat || 35 ||
[Analyze grammar]

dūre'sau nākṣalabhyatvāccidrūpatvādadūragaḥ |
sarvasaṃvedanācchailā asāvevāṇureva san || 36 ||
[Analyze grammar]

tatsaṃvedanamātraṃ yattadidaṃ bhāsate jagat |
na satyamasti śailādi tenāṇāveva merutā || 37 ||
[Analyze grammar]

nimeṣapratibhāso hi nimeṣa iti kathyate |
kalpaikapratibhāso hi kalpaśabdena kathyate || 38 ||
[Analyze grammar]

kalpakriyāvilāso hi nimeṣe pratibhāsate |
bahuyojanavistīrṇaṃ manasīva mahāpuram || 39 ||
[Analyze grammar]

nimeṣajaṭhare kalpasaṃrambhaḥ samudeti hi |
mahānagaranirmāṇaṃ makure'ntarivāmale || 40 ||
[Analyze grammar]

nimeṣakalpaśailābdhipurayojanakoṭayaḥ |
yatrāṇāveva vidyante tatra dvaitaikate kutaḥ || 41 ||
[Analyze grammar]

kṛtavānprāgidamahamiti buddhāv udeti hi |
kṣaṇātsatyamasatyaṃ ca dṛṣṭāntassvapnavibhramāḥ || 42 ||
[Analyze grammar]

duḥkhe kālaḥ sudīrgho hi sukhe laghutaraḥ sadā |
rātrirdvādaśavarṣāṇi hariścandrasya coditā || 43 ||
[Analyze grammar]

niścayo ya udetyantaḥ satyo vāsatya eva vā |
hemnīva kaṭakāditvamūrmiḥ sindhau virājate || 44 ||
[Analyze grammar]

na nimeṣo'sti no kalpo nādūraṃ na ca dūratā |
cidaṇupratibhaivevaṃ sthitānanyānyavastuvat || 45 ||
[Analyze grammar]

prakāśatamasordūrādūrayoḥ kṣaṇakalpayoḥ |
ekacitkośayorevaṃ na bhedo'sti manāgapi || 46 ||
[Analyze grammar]

pratyakṣamakṣasāratvādapratyakṣaṃ tato'tigam |
dṛśyatvenaiva codeti vitvāddraṣṭaiva sadvapuḥ || 47 ||
[Analyze grammar]

yāvatkaṭakasaṃvittistāvannāstyeva hematā |
yāvacca dṛśyatāpattistāvannāstyeva sā kalā || 48 ||
[Analyze grammar]

kaṭakatve kṣate dṛśye suvarṇatvamivātatam |
kevalaṃ nirmalaṃ buddhaṃ brahmaiva pariśiṣyate || 49 ||
[Analyze grammar]

sarvatvādeṣa sadrūpo durlakṣyatvādasadvapuḥ |
cetanaścetanātmatvāccetyāsambhavatastvacit || 50 ||
[Analyze grammar]

ciccamatkāramātrātmanyasmiṃstatpratibhātmani |
jagatyanilavṛkṣābhe ciccetyakalane kutaḥ || 51 ||
[Analyze grammar]

yathā tapasyapīnasya bhāsanaṃ mṛgatṛṣṇikā |
ekaṃ pīvaramadvaitaṃ tathā cidbhāsanaṃ jagat || 52 ||
[Analyze grammar]

arkāṃśusūkṣmatarabhānirmāṇaṃ yadanāmayam |
astitānāstite tatra kuḍyāderiva kaiva dhīḥ || 53 ||
[Analyze grammar]

māyāpāṃsukaṇāṅke khe yathā kacati kāñcanam |
tathā jagadidaṃ bhāti ciccetyakalane kutaḥ || 54 ||
[Analyze grammar]

svapnagandharvasaṅkalpanagare kuḍyavedanam |
na sannāsad yathā tadvadviddhi dīrghabhramaṃ jagat || 55 ||
[Analyze grammar]

tathā caivaṃvidhanyāyabhāvanābhyāsanirmalāḥ |
kuḍyākāśena niryānti yathābhūtārthadarśinaḥ || 56 ||
[Analyze grammar]

na kuḍyākāśayorbhedo dṛḍhasaṃvedanādṛte |
ā brahmajīvakalanād yad rūḍhaṃ rūḍhameva tat || 57 ||
[Analyze grammar]

pratibhāsāmalākāśe khatvakuḍyatvaśūnyatāḥ |
prakacanti ghanībhāvātprabhāpiṇḍa iva prabhāḥ || 58 ||
[Analyze grammar]

pṛthaktā pratibhāsasya svacamatkārayogataḥ |
sarvātmikā hi pratibhā parā vṛkṣātmabījavat || 59 ||
[Analyze grammar]

bījamantassthavṛkṣatvaṃ nānānānā yathaikadṛk |
tathāsaṅkhyaṃ jagadbrahma śāntamākāśakośavat || 60 ||
[Analyze grammar]

bījasyāntassthavṛkṣasya vyomādvaitā sthitiryathā |
brahmaṇo'ntassthajagato vyomākṣubdhā sthitistathā || 61 ||
[Analyze grammar]

śāntaṃ samastamajamekamanādimadhyaṃ nehāsti kācana kalā kalanāḥ kathañcit |
nirdvandvaśāntamatirekamanekamacchamābhāsarūpamalamekavikāsamāssva || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 80

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: