Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sūcītapaḥprabhāvo nāma sargaḥ |
trisaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
karkaṭīkaṭuvṛttāntaṃ sarvamākarṇya vāsavaḥ |
nāradaṃ paripapraccha punarjātakutūhalaḥ || 1 ||
[Analyze grammar]

śakraḥ |
sūcīvṛttapiśācītvaṃ tapasopārjya tattayā |
karkaṭyā himavatkukṣyāṃ ke bhuktā vibhavā mune || 2 ||
[Analyze grammar]

nāradaḥ |
jīvasūcī piśācītvaṃ gatā yā śūkapelavam |
asītkārṣṇāyasī sūcistasyāḥ svamavalambanam || 3 ||
[Analyze grammar]

tatsvamālambanaṃ tyaktvā vyomavātarathasthayā |
prāṇamārutamārgeṇa tayā dehapraviṣṭayā || 4 ||
[Analyze grammar]

sarvāsāmantratantrīṇāṃ snāyumedovasāsṛjām |
randhreṣu pakṣiṇyevāntarnilīnaṃ malināṅgayā || 5 ||
[Analyze grammar]

yasyāṃ nāḍyāṃ na yo vāyurmāti tattāmupetayā |
tatra śūlaṃ kṛtaṃ mūlaṃ nyagrodhāgra ivotkaṭam || 6 ||
[Analyze grammar]

taccharīrendriyaistāni tathānyāni bahūni ca |
bhuktāni naramāṃsāni bhojanānyucitāni ca || 7 ||
[Analyze grammar]

suptaṃ vivalitānalpamālayā mugdhabālayā |
kāntavakṣassthalasyūtamliṣṭapattrakapolayā || 8 ||
[Analyze grammar]

vihṛtaṃ vītaśokāsu vihaṅgyā vanavīthiṣu |
kalpadrumotthapuṣpābhradviguṇāmbhodapaṅktiṣu || 9 ||
[Analyze grammar]

pīta āmodimandāramakarandakaṇāsavaḥ |
vaneṣvamaraśailānāmalinyālinilīnayā || 10 ||
[Analyze grammar]

carvitāni śavāṅgāni gṛdhragarvātivṛddhayā |
khaḍgayaṣṭyeva saṅgrāme vīrāṅgāni javeddhayā || 11 ||
[Analyze grammar]

sarvāṅgakośanāḍīṣu dikṣvivānilalekhayā |
uḍḍīnamavaḍīnaṃ ca kākyeva vyomavīthiṣu || 12 ||
[Analyze grammar]

virāḍātmahṛdi prāṇā vātaskandhāḥ sphuranti khe |
yathā tathā prasphuritaṃ prati dehagṛhaṃ tayā || 13 ||
[Analyze grammar]

sarvaprāṇiśarīreṣu bhrāntaṃ cicchaktiduṣṭayā |
dīpaprabhābhāsitayā gṛhiṇyeva svasadmasu || 14 ||
[Analyze grammar]

vihṛtaṃ rudhireṣvantardravaśaktyeva vāriṣu |
abdhiṣvāvartavṛttyeva jaṭhareṣu vivalgitam || 15 ||
[Analyze grammar]

suptaṃ medassu śubhreṣu śeṣāṅgeṣviva śauriṇā |
svāditaḥ svāmagandho'ntarvātaśaktyāmṛtaṃ yathā || 16 ||
[Analyze grammar]

tarugulmauṣadhādīnāṃ hṛtsthāraṇyānilaśriyā |
paribhuktānyaśaktāni hiṃsayā vīkṣitāni ca || 17 ||
[Analyze grammar]

ahaṃ jīvamayī sūcī syāmitīcchāvareṇa sā |
sampannā mānasī sūciścetanī pāvanī śitā || 18 ||
[Analyze grammar]

adṛśyayā tayā tena mārutograturaṅgayā |
ayassūcīnilayayā vihṛtaṃ dikṣu ruddhayā || 19 ||
[Analyze grammar]

pītaṃ bhuktaṃ vilasitaṃ hasitaṃ dattamāhṛtam |
nartitaṃ gītamuṣitamanantaiḥ prāṇidehakaiḥ || 20 ||
[Analyze grammar]

adṛśyayā śarīriṇyā manaḥ pavanadehayā |
kṛtamākāśarūpiṇyā na tadasti na yattayā || 21 ||
[Analyze grammar]

mattayāśaktayā svādurasāṃścarvitumetayā |
bālayālānamāśritya kariṇyeva vivalgitam || 22 ||
[Analyze grammar]

kallolabahalādyūnadehaduṣṭanadīṣvalam |
vegairvaidhuryakāriṇyā mattayā makarāyitam || 23 ||
[Analyze grammar]

aśaktayā nigirituṃ medomāṃsaṃ tayā hṛdi |
dūnaṃ suciramarthāḍhyavṛddhāturadhiyā yathā || 24 ||
[Analyze grammar]

gajoṣṭramṛgahastyaśvasiṃhādihṛdi nartitam |
nartakyeva ciraṃ raṅge vellayantyāṅgamaṅgake || 25 ||
[Analyze grammar]

bahirantaśca vāyūnāmekatvamanuyātayā |
gandhalekhikayevāntassthitaṃ durlakṣyayānayā || 26 ||
[Analyze grammar]

mantrauṣadhatapodānadevapūjādibhirhitā |
valgadgirinadītuṅgataraṅgavadapadrutā || 27 ||
[Analyze grammar]

dīpaprabhevāvijñātagatirgatvāśu līyate |
ayassūcyāṃ mātarīva tatra nivṛtimeti sā || 28 ||
[Analyze grammar]

svavāsanānusāreṇa sarva āspadamīhate |
sūcitvameva rākṣasyā sūcitvenāspadīkṛtam || 29 ||
[Analyze grammar]

sarvo vihṛtyāpi diśaḥ svamevāspadamāpadi |
jīvasūcī lohasūcīmivāyāti jaḍo janaḥ || 30 ||
[Analyze grammar]

evaṃ prayatamānā sā viharantī diśo daśa |
mānasīṃ tṛptimāyāti na śārīrīṃ kadācana || 31 ||
[Analyze grammar]

sati dharmiṇi dharmā hi sambhavantīha nāsati |
śarīraṃ dṛśyate yasya tasya tatkila tṛpyati || 32 ||
[Analyze grammar]

atha tṛptasya dehasya smaraṇātprāktanasya sā |
babhūva duḥkhitā svādupūrṇodarasukhārthinī || 33 ||
[Analyze grammar]

tataḥ prāktanadehārthaṃ karomi vipulaṃ tapaḥ |
iti sañcintya tapase deśaṃ nirṇīya cātmanā || 34 ||
[Analyze grammar]

viveśākāśagṛdhrasya hṛdayaṃ taruṇasya sā |
prāṇamārutamārgeṇa khaṃ mṛgeva khakhelagā || 35 ||
[Analyze grammar]

sa gṛdhrastāmayassūcīṃ kāñcidevaṃsamāśritām |
citā tayeritaścañcvā vṛttiṃ mana ivādadhe || 36 ||
[Analyze grammar]

sūcīmādāya gṛdhro'sau yayau taccintitaṃ girim |
antaḥ sūcīpiśācyāśu nunno'bda iva vāyunā || 37 ||
[Analyze grammar]

tatrājane mahāraṇye sthāpayāmāsa tāmasau |
sarvasaṅkalparahite pade yogīva cetanām || 38 ||
[Analyze grammar]

ekenaivāṇunā tena pādaprāntena mūrchitā |
sā pratiṣṭhāpitevādrermūrdhni gṛdhreṇa devatā || 39 ||
[Analyze grammar]

rajaḥkaṇabṛhacchṛṅgaśirasyekena sāṇunā |
pādenātiṣṭhadudgrīvaṃ śikheva girimūrdhani || 40 ||
[Analyze grammar]

utthitāṃ sthāpitāṃ sūcīṃ gṛdhrāntarjīvasūcikā |
dṛṣṭvā bahirvinirgantuṃ khagadehātpracakrame || 41 ||
[Analyze grammar]

gṛdhraprāṇānnirjagāma sūcī pronmukhacetanā |
pavanādgandhalekheva ghrāṇavātalavonmukhī || 42 ||
[Analyze grammar]

jagāma gṛdhraḥ svaṃ deśaṃ bhāraṃ tyaktveva bhārikaḥ |
nivṛttavyādhiriva sa babhūvāntaranākulaḥ || 43 ||
[Analyze grammar]

ayassūcitayādhārastapase parikalpitaḥ |
dṛḍhasya sadṛśo'rthānāṃ viniyogo hi rājate || 44 ||
[Analyze grammar]

na hyamūrtasya sidhyanti vinādhāraṃ kila kriyāḥ |
ityādhāraikaniṣṭhatvamāśrityāsau tapassthitā || 45 ||
[Analyze grammar]

jīvasūcī lohasūcīṃ piśācī śiṃśapāmiva |
sarvato valayāmāsa vātyevāmodalekhikām || 46 ||
[Analyze grammar]

tatastataḥprabhṛtyeṣā sūcī dīrghatapasvinī |
araṇyānyāṃ sthitā śakra tatra varṣagaṇānbahūn || 47 ||
[Analyze grammar]

tasyā varārthaṃ yatnaṃ tvaṃ kuru kartavyakovida |
cireṇa sambhṛtaṃ lokamalaṃ dagdhuṃ hi tattapaḥ || 48 ||
[Analyze grammar]

vasiṣṭhaḥ |
iti nāradataśśrutvā śakraḥ sūcinirīkṣaṇe |
mārutaṃ preṣayāmāsa daśadiṅmaṇḍalānyatha || 49 ||
[Analyze grammar]

jagāmātha marutsaṃvidātmanā tāṃ nirīkṣitum |
avamucya nabhomārgaṃ vicacāra tvarānvitaḥ || 50 ||
[Analyze grammar]

sā vātasaṃvitkṣiprā vai naiva sarvagatā satī |
paramā cidivāvighnaṃ sahasaiva dadarśa ha || 51 ||
[Analyze grammar]

bhūmeḥ saptasamudrānte nibaddhāṃ vipulasthale |
lokālokādriraśanāṃ nānāmaṇimayopalām || 52 ||
[Analyze grammar]

svādūdakābdhivalayaṃ sakoṭarakakubgaṇam |
puṣkaradvīpavalayaṃ tadantargirimaṇḍalam || 53 ||
[Analyze grammar]

madirāmbhodhivalayaṃ tajjalecarasaṃsthitam |
gomedhadvīpakaṭakaṃ tanmadhyaviṣayavrajam || 54 ||
[Analyze grammar]

ikṣūdakābdhiparikhāṃ sāntargirigaṇāntarām |
krauñcadvīporvarāpīṭhaṃ sāntargatagirikramam || 55 ||
[Analyze grammar]

kṣīrābdhimuktāvalayaṃ samadhyagatanāyakam |
śvetākhyadvīpavalayaṃ sabhūtapratibhāgakam || 56 ||
[Analyze grammar]

bhūmerghṛtodavalanaṃ sāntasthāmaramandiram |
kuśadvīpavṛtivyāsaṃ sumahāśailakoṭaram || 57 ||
[Analyze grammar]

dadhyambhorāśiraśanāṃ sāntaścarapurodarām |
śākadvīporvarākāraṃ sāntassthaviṣayāntaram || 58 ||
[Analyze grammar]

kṣārāmbhorāśiparikhāṃ sāntassthapuraparvatām |
jambudvīpamahāmeruṃ kulaparvatasaṅkulam || 59 ||
[Analyze grammar]

vātaskandhebhya evādau patatyanilavellanā |
krameṇānena paryante tenaiva prasṛteha sā || 60 ||
[Analyze grammar]

vāyurālokayannitthaṃ jambudvīpaṃ nirīkṣya ca |
tatprāpa himavacchṛṅgaṃ yatra sūcistapasvinī || 61 ||
[Analyze grammar]

śṛṅgamūrdhni mahatyugre so'raṇyānīmavāpa tām |
dvitīyākāśavitatāṃ varjitāṃ prāṇikarmabhiḥ || 62 ||
[Analyze grammar]

asañjātatṛṇavyūhāṃ nikaṭatvādvivasvataḥ |
rajomayīmeva tatāṃ saṃsāraracanāmiva || 63 ||
[Analyze grammar]

mṛgatṛṣṇānadīsārthapūraṇīyābdhitāṃ gatām |
śakrakodaṇḍasaṅkāśamṛgatṛṣṇāsaricchatām || 64 ||
[Analyze grammar]

amitopāntaparyantāṃ lokapālekṣitairapi |
kevalaṃ pavanaspandapracaladdhūlikuṇḍalām || 65 ||
[Analyze grammar]

sūryāṃśukuṅkumairliptāṃ lagnacandrāṃśucandanām |
vilāsinīmiva vyomno vātaśītkāragāyanām || 66 ||
[Analyze grammar]

saptadvīpasamudramudraṇasamucchūnaikadeśāśrayaṃ bhūpīṭhaṃ parito vihṛtya pavano dīrghādhvanā jarjaraḥ |
tāṃ prāpyāgragiristhalīmalivapurvyomāṅgalagnāmiva vyāttānantadigantapūrakabṛhaddeho viśaśrāma saḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 73

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: