Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sūcītapaḥparipākavarṇanaṃ nāma sargaḥ |
catussaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
tatra tasyordhvaśṛṅgasya tasyāṃ mūrdhamahāvanau |
dadarśa madhye tāṃ sūcīṃ protthitāṃ saśikhāmiva || 1 ||
[Analyze grammar]

ekapādaṃ tapasyantīṃ śuṣyantīṃ ciramūṣmapām |
satatānaśanācchuṣkāṃ piṇḍībhūtodaratvacam || 2 ||
[Analyze grammar]

sakṛdvikāsināsyena gṛhītvaiva tamānilam |
paścāttyajantīṃ hṛdaye'pyeva māntīmanāratam || 3 ||
[Analyze grammar]

śuṣkāṃ caṇḍāṃśukiraṇairjarjarāṃ vanavāyubhiḥ |
acalantīṃ nijātsthānātsnapitāminduraśmibhiḥ || 4 ||
[Analyze grammar]

pūrvaṃ rajo'ṇunaikena samadhiṣṭhitamastakām |
kṛtārthatvaṃ kalayatā dadatānyasya nāspadam || 5 ||
[Analyze grammar]

araṇyeneva dattārghāṃ cirājjātaśikhāmiva |
mūrdhnīva sthāpitaprāṇāṃ jaṭākūṭavatīmiva || 6 ||
[Analyze grammar]

tāṃ vīkṣya pavanaḥ sūcīṃ vismayākulacetanaḥ |
praṇamyālokya caritaṃ bhītabhīta ivāgrataḥ || 7 ||
[Analyze grammar]

mahātapasvinī sūci kimarthaṃ tapyase tapaḥ |
neti vaktuṃ śaśākāsau tattejorāśinirjitaḥ || 8 ||
[Analyze grammar]

bhagavatyā mahāsūcyā aho citraṃ mahattapaḥ |
ityeva kevalaṃ dhyāyanmāruto gaganaṃ yayau || 9 ||
[Analyze grammar]

samullaṅghyābhramārgaṃ tu vātaskandhānatītya ca |
siddhavṛndānyadhaḥ kṛtvā sūryamārgamupetya ca || 10 ||
[Analyze grammar]

ūrdhvametya vicārebhyaḥ prāpa śakrapurāntaram |
sūcidarśanapuṇyaṃ tamāliliṅga purandaraḥ || 11 ||
[Analyze grammar]

pṛṣṭaśca kathayāmāsa dṛṣṭaṃ sarvaṃ mayetyasau |
sahadevanikāyāya śakrāyāsthānavāsine || 12 ||
[Analyze grammar]

vāyuḥ |
jambudvīpe'sti śailendro himavānnāma sūnnataḥ |
jāmātā yasya bhagavān sākṣācchaśikalādharaḥ || 13 ||
[Analyze grammar]

tasyottare mahāśṛṅgapṛṣṭhe paramarūpiṇī |
sthitā tapasvinī sūcī tapaścarati dāruṇam || 14 ||
[Analyze grammar]

bahunātra kimuktena vātādyaśanaśāntaye |
tayā svodarasauṣiryaṃ piṇḍīkṛtya nivāritam || 15 ||
[Analyze grammar]

śāntasaṅkocamūṣmārthaṃ vikāsyāsyaṃ rajo'ṇunā |
tayādya sthagitaṃ śītavātāśananivṛttaye || 16 ||
[Analyze grammar]

tasyāstīvreṇa tapasā tuhinākāramutsṛjan |
agnyākāramago gṛhṇandevadussevyatāṃ gataḥ || 17 ||
[Analyze grammar]

taduttiṣṭhāśu gacchāmaḥ sarva eva pitāmaham |
tadvarārthamanarthāya viddhi taddussahaṃ tapaḥ || 18 ||
[Analyze grammar]

iti vāteritaśśakraḥ saha devagaṇena saḥ |
jagāma brahmaṇo lokaṃ prārthayāmāsa taṃ prabhum || 19 ||
[Analyze grammar]

sūcyā ahaṃ varaṃ dātuṃ gacchāmi himavacchiraḥ |
brahmaṇeti pratijñāte śakraḥ svargamupāyayau || 20 ||
[Analyze grammar]

etāvatātha kālena sā babhūva ca pāvanī |
sūcī nijatapastāpatāpitāmaramandirā || 21 ||
[Analyze grammar]

mukharandhrasthitārkāṃśudṛśā svacchāyayaiva sā |
vismayinyā vivartinyā ādināntamupekṣitā || 22 ||
[Analyze grammar]

kauśeyasūcyā tṛṇavanmeruḥ sthairyeṇa nirjitaḥ |
majjanitryeti vṛddhyeva yuktayādyantayordine || 23 ||
[Analyze grammar]

madhyāhne tāpabhītyeva viśantyā māturantaram |
anyadā gauravāddṛṣṭyā dūrataḥ prekṣyamāṇayā || 24 ||
[Analyze grammar]

sā tāmavekṣite'kṣṇārāttāpādaṅge nimajjati |
saṅkaṭe vismaratyeva jano gauravasatkriyām || 25 ||
[Analyze grammar]

chāyāsūcistāpasūcistayetyātmatṛtīyayā |
trikoṇaṃ tapasā pūtaṃ vārāṇasyāḥ samaṃ kṛtam || 26 ||
[Analyze grammar]

gatāstena trikoṇena trivarṇaparikhāvatā |
vāyavaḥ pāṃsavo ye'pi te parāṃ muktimāgatāḥ || 27 ||
[Analyze grammar]

viditaparamakāraṇātha jātā svayamanu cetanasaṃvidaṃ vicārya |
svamananakalanānusāra ekastviha hi guruḥ paramo na rāghavānyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 74

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: