Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cittāvatāro nāma sargaḥ |
catuṣṣaṣṭitamaḥ sargaḥ |
vasiṣṭhaḥ |
yo'yaṃ sarvagato devaḥ paramātmā maheśvaraḥ |
svacchaḥ svānubhavānandarūpo'ntādivivarjitaḥ || 1 ||
[Analyze grammar]

etasmātparamānandācchuddhacinmātrarūpiṇaḥ |
jīvaḥ sañjāyate pūrvaṃ sa cittaṃ tattato jagat || 2 ||
[Analyze grammar]

rāmaḥ |
svānubhūtipramāṇe'sminbrahmanbrahmaṇi bṛṃhite |
kathaṃ sattāmavāpnoti jīvako dvaitavarjite || 3 ||
[Analyze grammar]

vasiṣṭhaḥ |
asadābhāsamadhyātma brahmāstīha prabṛṃhitam |
bṛṃhaccidbhairavavapurānandābhidhamavyayam || 4 ||
[Analyze grammar]

tasya yatsamamāpūrṇaṃ śuddhaṃ sattvamacihnitam |
tadvidāmapyanirdeśyaṃ tacchāntaṃ paramaṃ padam || 5 ||
[Analyze grammar]

tasyaivodyanmahāśānti yatsattvaṃ saṃvidātmakam |
svabhāvātspandanaṃ tattajjīvaśabdena kathyate || 6 ||
[Analyze grammar]

tatremāḥ paramādarśe cidvyomnyanubhavātmikāḥ |
asatyāḥ pratibimbanti jagajjālaparamparāḥ || 7 ||
[Analyze grammar]

brahmaṇaḥ sphuraṇaṃ kiñcid yadavātāmbudheriva |
dīpasya vāpyavātasya tajjīvaṃ viddhi rāghava || 8 ||
[Analyze grammar]

śāntatvāpagame'cchasya manāksaṃvedanātmakam |
svābhāvikaṃ yatsphuraṇaṃ cidvyomnaḥ so'ṅga jīvakaḥ || 9 ||
[Analyze grammar]

yathā vātasya calanaṃ kṛśāṇoruṣṇatā yathā |
śītatā vā tuṣārasya tathā jīvatvamātmanaḥ || 10 ||
[Analyze grammar]

cidrūpasyātmatattvasya svabhāvavaśataḥ svayam |
manāksaṃvedanaṃ pūrvaṃ yattajjīva iti smṛtaḥ || 11 ||
[Analyze grammar]

tadeva ghanasaṃvitti yātyahantāmanukramāt |
vahnyaṇuḥ svendhanādhikyātsvāṃ prakāśakatāmiva || 12 ||
[Analyze grammar]

yathāsya tārakāsarge vyomnaḥ sphurati nīlimā |
śūnyasyāpyasya jīvasya tathāhambhāvabhāvanā || 13 ||
[Analyze grammar]

jīvo'haṅkṛtimādatte saṅkalpakalayeddhayā |
svayaiva vā ghanatayā nīlimānamivāmbaram || 14 ||
[Analyze grammar]

ahambhāvo hi dikkālavyavacchedāṅkitākṛtiḥ |
khasthaḥ saṅkalpavaśato vātaspanda iva sphuran || 15 ||
[Analyze grammar]

saṅkalponmukhatāṃ yātastvahaṅkārābhidhaḥ sthitaḥ |
cittaṃ jīvo mano māyā prakṛtiśceti nāmabhiḥ || 16 ||
[Analyze grammar]

tatsaṅkalpātmakaṃ ceto bhūtamātrātmakalpanam |
kurvaṃstattāṃ vrajatyeva saṅkalpād yāti pañcatām || 17 ||
[Analyze grammar]

tanmātrapañcakākāraṃ cittaṃ tejaḥkaṇo bhavet |
ajātajagati vyomni tārakā pelavā yathā || 18 ||
[Analyze grammar]

tejaḥkaṇatvamādatte cittaṃ tanmātrakalpanāt |
śanaiḥ svasmātparispandādbījamaṅkuratāmiva || 19 ||
[Analyze grammar]

asau tejaḥkaṇo'ṇḍākhyātkalpanātkaścidaṇḍatām |
prayātyantassphuradbrahmā jalamāpīḍatāmiva || 20 ||
[Analyze grammar]

kaściddrāgiti dehādikalpanād yāti dehatām |
bhrāntyutthāṃ tadatadrūpāṃ gandharveccheva pūśśriyam || 21 ||
[Analyze grammar]

kaścitsthāvaratāmeti kaścijjaṅgamatāmapi |
kaścid yāti khavāryādirūpaṃ saṅkalpataḥ svajāt || 22 ||
[Analyze grammar]

sargādāvādijo deho jīvasaṅkalpasambhavaḥ |
krameṇa padamāsādya vairiñcaṃ kurute jagat || 23 ||
[Analyze grammar]

ātmabhūḥ kalanātmābho yatsaṅkalpayati kṣaṇāt |
tatsvabhāvavaśādeva jātameva prapaśyati || 24 ||
[Analyze grammar]

citsvabhāvātsvamāyātaṃ brahmatvaṃ sarvakāraṇam |
saṃsṛtau kāraṇaṃ paścātkarma nirmāya saṃsthitam || 25 ||
[Analyze grammar]

cittvaṃ svabhāvātsphurati citaḥ phena ivāmbhasaḥ |
karmabhirbadhyate paścāddiṇḍīramiva rajjubhiḥ || 26 ||
[Analyze grammar]

saṅkalpaḥ karmaṇo bījaṃ tadātmaiva hi jīvakaḥ |
karma paścāttanotyuccairutthāyākarmakakramam || 27 ||
[Analyze grammar]

kroḍīkṛtāṅkurāṃ pūrvaṃ bījaṃ dhatte svabījatām |
paścānnānātvamāyāti pattrāṅkuraphalabhramaiḥ || 28 ||
[Analyze grammar]

anye kha eva ye jīvā evamevākṛtiṃ gatāḥ |
pūrvotpanne jagati te yānti bhūtāśritāḥ sthitim || 29 ||
[Analyze grammar]

svakarmabhistato janmamṛtikāraṇatāṃ gataiḥ |
prayāntyūrdhvamadhastādvā karma citspanda ucyate || 30 ||
[Analyze grammar]

citspandanaṃ bhavati karma tadeva daivaṃ cittaṃ tadeva ca tadeva śubhāśubhādi |
tasmādbhavanti bhuvanāni jaganti pūrvaṃ bhūtāni cāśu kusumāni tarorivādyāt || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 64

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: