Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bījāṅkuranirṇayo nāma sargaḥ |
pañcaṣaṣṭitamaḥ sargaḥ |
vasiṣṭhaḥ |
etasmātkāraṇādevaṃ manaḥ prathamamutthitam |
mananātmakamābhogi tatsthameva sthitiṃ gatam || 1 ||
[Analyze grammar]

bhāvābhāvarddhimaddolastenāyamavalokyate |
sargaḥ sadasadābhāsaḥ pūrgandharvecchayā yathā || 2 ||
[Analyze grammar]

na kaścidvidyate bhedo dvaitaikyakalanātmakaḥ |
brahmajīvamanomāyākartṛkarmajagaddṛśām || 3 ||
[Analyze grammar]

apāravānavistārasaṃvitsalilavalganaiḥ |
cidekārṇava evāyaṃ svayamātmā vijṛmbhate || 4 ||
[Analyze grammar]

asatyamasthairyavaśātsatyaṃ svapratibhāsataḥ |
yathā svapnastathā citte jagatsadasadātmakam || 5 ||
[Analyze grammar]

na sannāsannayaṃ jātaścetaso jāgato bhramaḥ |
oṣadhīsamavāyānāmindrajālamivotthitam || 6 ||
[Analyze grammar]

dīrghaḥ svapnaḥ sthitiṃ yātaḥ saṃsārākhyo manovaśāt |
asamyagdarśanātsthāṇāviva pumpratyayo mudhā || 7 ||
[Analyze grammar]

anātmālokanāccittaṃ cittatvenānuśocati |
vetālakalpanādbāla iva saṅkalpite bhaye || 8 ||
[Analyze grammar]

anākhyasya svarūpasya sarvāṃśātigatātmanaḥ |
cetyonmukhatayā cittvaṃ cittvājjīvatvakalpanam || 9 ||
[Analyze grammar]

jīvatvādapyahambhāvastvahambhāvācca cittatā |
cittatvādindriyāditvaṃ tato dehādivibhramaḥ || 10 ||
[Analyze grammar]

dehādimohataḥ svarganarakau mokṣabandhane |
bījāṅkuravadārambhaḥ saṃrūḍho dehakarmaṇoḥ || 11 ||
[Analyze grammar]

dvaitaṃ yathā nāsti cidātmatattvayostathaiva bhedo'sti na jīvacittayoḥ |
yathaiva bhedo'sti na jīvacittayostathaiva bhedo'sti na dehakarmaṇoḥ || 12 ||
[Analyze grammar]

karmaiva deho nanu deha eva cittaṃ tadevāhamitīva jīvaḥ |
sa jīva eveśvaracitsa ātmā sarvaṃ śivāttvekapadotthametat || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 65

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: