Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jagattākacanavarṇanaṃ nāma sargaḥ |
dviṣaṣṭitamaḥ sargaḥ |
vasiṣṭhaḥ |
paramāṇunimeṣāṇāṃ lakṣāṃśakalanāsvapi |
jagatkalpasahasrāṇi satyānīva vibhāntyalam || 1 ||
[Analyze grammar]

teṣvapyantastathaivāntaḥ paramāṇukaṇaṃ prati |
bhrāntirevamanantāho iyamityavabhāsate || 2 ||
[Analyze grammar]

vahantīmāḥ parā sattā śāntāḥ sargaparamparāḥ |
saliladravatevāntarasphuṭāvartavartikāḥ || 3 ||
[Analyze grammar]

mithyātmikaiva sargaśrīrvahatīha mahāmarau |
tīradrumalatonmuktapuṣpāṇīva taraṅgiṇī || 4 ||
[Analyze grammar]

svapnendrajālapuravatsaṅkathehāpurādrivat |
saṅkalpavadasatyaiva bhāti sargānubhūtibhūḥ || 5 ||
[Analyze grammar]

rāmaḥ |
aikātmyaikatayaivaṃ hi jāte samyagvicāraṇāt |
nirvikalpātmani jñāne parijñānavatāṃ vara || 6 ||
[Analyze grammar]

kimarthamiha tiṣṭhanti dehāstattvavidāmapi |
daiveneva samākrāntā daivamatra ca kiṃ bhavet || 7 ||
[Analyze grammar]

vasiṣṭhaḥ |
astīha niyatirbrāhmī cicchaktisparśarūpiṇī |
avaśyambhavitavyaikasattā sakalakalpagā || 8 ||
[Analyze grammar]

ādisarge hi niyatirbhāvavaicitryamakṣayam |
anenetthaṃ sadā bhāvyamiti sampadyate param || 9 ||
[Analyze grammar]

mahāsatteti kathitā mahācitiriti smṛtā |
mahāśaktiriti khyātā mahādṛṣṭiriti sthitā || 10 ||
[Analyze grammar]

mahākriyeti gaditā mahodbhava iti śrutā |
mahāspanda iti prauḍhā mahātmaikatayoditā || 11 ||
[Analyze grammar]

tṛṇānīti jagantīti daityā iti surā iti |
iti nāgā iti nagā ityākalpamiti sthitiḥ || 12 ||
[Analyze grammar]

kadācidbrahmasattāyā vyabhicāro'numīyate |
citramākāśakośe vā nānyathā niyateḥ sthitiḥ || 13 ||
[Analyze grammar]

viriñcādyātmabhirbuddhairbodhāyāviditātmanām |
bṛṃhaṇātsaiva niyatiḥ sargo'yamiti kathyate || 14 ||
[Analyze grammar]

acalaṃ calavaddṛṣṭaṃ brahmaṇyāryavyavasthitam |
anādimadhyaparyantaṃ śāstro vṛkṣa ivāmbaram || 15 ||
[Analyze grammar]

pāṣāṇodaralekhaughanyāyenātmani tiṣṭhatā |
brahmaṇā niyatiḥ sargo buddho bodhayateva kham || 16 ||
[Analyze grammar]

dehe yathāṅgināṅgādi spṛśyate citsvabhāvataḥ |
brahmaṇā padmajatvena niyatyādyaṅgakaṃ tathā || 17 ||
[Analyze grammar]

eṣā daivamiti proktā sarvaṃ sakalakālagam |
padārthamalamākramya śuddhā ciditi saṃsthitā || 18 ||
[Analyze grammar]

spanditavyaṃ padārthena bhāvyaṃ vā bhoktṛtāpadam |
anenetthamanenetthamavaśyamiti daivadhīḥ || 19 ||
[Analyze grammar]

eṣaiva puruṣaspandatṛṇagulmādi cākhilam |
eṣaiva sarvabhūtādi jagatkālakriyādi ca || 20 ||
[Analyze grammar]

anayā pauruṣī sattā sattāsyāḥ pauruṣeṇa ca |
lakṣyete bhavanaṃ yāte dve ekātmatayeti hi || 21 ||
[Analyze grammar]

nareṇa pauruṣeṇaiva kārye sattātmike ubhe |
īdṛśyeva hi niyatirevaṃ niyatipauruṣam || 22 ||
[Analyze grammar]

praṣṭavyo'haṃ tvayā rāma daivapauruṣanirṇayam |
maduktaṃ pauruṣaṃ pālyaṃ tvayeti niyatiḥ sthitā || 23 ||
[Analyze grammar]

bhojayiṣyati māṃ daivamiti daivaparāyaṇaḥ |
yattiṣṭhatyakriyo maunaṃ niyatereṣa niścayaḥ || 24 ||
[Analyze grammar]

pauruṣeṇa samāhṛtya bhogānbhuṅkte naraśca yat |
rājyādīnmokṣaparyantānniyatereṣa niścayaḥ || 25 ||
[Analyze grammar]

muktirbhavati saṃsārānna kalpanicayairapi |
bhramatāṃ yaccharīraughairniyatereṣa niścayaḥ || 26 ||
[Analyze grammar]

nāsyā buddhirna karmāṇi na vikārādi nākṛtiḥ |
kevalaṃ tvitthamākalpaṃ sthityā bhāvyamiti sthitam || 27 ||
[Analyze grammar]

avaśyaṃ bhavitā hyevamidamitthamiti sthitiḥ |
na śakyate laṅghayitumapi rudrādibuddhibhiḥ || 28 ||
[Analyze grammar]

pauruṣaṃ na parityājyamenāmāśritya dhīmatā |
pauruṣeṇaiva rūpeṇa niyatirhi niyāmikā || 29 ||
[Analyze grammar]

apauruṣaṃ hi niyatiḥ pauruṣaṃ saiva sargagā |
niṣphalāpauruṣākārā saphalā pauruṣātmikā || 30 ||
[Analyze grammar]

niyatyā mūkatāhetuniṣpauruṣatayākriyaḥ |
yastiṣṭhati prāṇamarutspandastasya kva gacchati || 31 ||
[Analyze grammar]

atha prāṇakriyārodhamapi kṛtvā virāmadam |
yadi tiṣṭhati tatsādhurmukta eva kimucyate || 32 ||
[Analyze grammar]

pauruṣaikātmatā śreyo mokṣo'tyantamakarmatā |
ābhyāṃ tu śabalaḥ pakṣo duḥkhāyaiva mahātmanām || 33 ||
[Analyze grammar]

niyatirbrahmatattvābhā tasyāṃ cetpariṇamyate |
nūnaṃ paramaśuddhāyāṃ tatprāptaiva parā gatiḥ || 34 ||
[Analyze grammar]

etairniyatyādimahāvilāsairbrahmaiva visphūrjati sarvagātma |
tṛṇādivallītarugulmajālaiḥ satteva toyasya dharāntarasthā || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 62

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: