Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne prayojanavarṇanaṃ nāma sargaḥ |
ekaṣaṣṭitamaḥ sargaḥ |
rāmaḥ |
ahaṃ jagaditi bhrāntiḥ parasmātkāraṇaṃ vinā |
yathodeti tathā brahmanbhūyaḥ kāthaya sādhu me || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
samastāḥ samamevāntaḥ saṃvido vindate yataḥ |
sarvathā sarvadā sarvaṃ sarvātmaikamajastataḥ || 2 ||
[Analyze grammar]

sarvādiśabdārthakalā brahmaivaitāḥ pṛthaṅ na tu |
sarvārthaśabdādikalārūpamāsāṃ na vidyate || 3 ||
[Analyze grammar]

kaṭakatvaṃ pṛthagghemnastaraṅgatvaṃ pṛthagjalāt |
yathā na sambhavatyevaṃ na jagatpṛthagīśvarāt || 4 ||
[Analyze grammar]

īśa eva jagadrūpaṃ jagadrūpaṃ tu neśvaraḥ |
hemaiva kaṭakāditvaṃ kaṭakatvaṃ tu hema no || 5 ||
[Analyze grammar]

yathāvayavino rūpamanekāvayavātmakam |
tathānavayavāyāstu cittvaṃ sarvātmakaṃ citaḥ || 6 ||
[Analyze grammar]

yattulyakālamakhilaṃ tanmātrāvedanaṃ pare |
antassthaṃ tadidaṃ bhāti jagadityahamityapi || 7 ||
[Analyze grammar]

lekhaughānāṃ yathā bhedī sanniveśaśśilodare |
tathānanyajjagadahaṃ cetyantaścidghane ghanam || 8 ||
[Analyze grammar]

sthitāstaraṅgāḥ salile yathāntarataraṅgite |
sṛṣṭiśabdārtharahitāstathāntaḥ sṛṣṭayaḥ pare || 9 ||
[Analyze grammar]

nāsargaṃ tiṣṭhati paraṃ sargastiṣṭhati nāparaḥ |
avayavāvayavivatsattānavayavaitayoḥ || 10 ||
[Analyze grammar]

cidrūpeṇa khasaṃvittyā khatanmātraṃ vibhāvyate |
svameva rūpaṃ hṛdayaṃ vātena spandanaṃ yathā || 11 ||
[Analyze grammar]

tatkālameṣa śabdāṇuściccamatkārarūpadhṛt |
cetyate śaminaivāntaḥ saṅkalpa iva cetasā || 12 ||
[Analyze grammar]

tadaivānilatāṃ vetti nijasattātmikāṃ svayam |
antargataspandarasāṃ pavanaḥ spandatāmiva || 13 ||
[Analyze grammar]

tadaivābhāsatāmeti nijasattātmikāṃ svayam |
kośasthitālokalavāṃ tejaḥ prakaṭatāmiva || 14 ||
[Analyze grammar]

tadaivāptāṃ cetayate nijasattātmikāmajaḥ |
hṛtsaṃstharasatanmātrāṃ salilaṃ dravatāmiva || 15 ||
[Analyze grammar]

tadaivāvanitāṃ vetti svacittaikātmikāmajaḥ |
antassthagandhatanmātrāmurvī sthairyakalāmiva || 16 ||
[Analyze grammar]

tulyakālanimeṣāṃśalakṣabhāgaṃ pratītayaḥ |
nityaṃ citaḥ prakacanaṃ tatsargaughaparamparāḥ || 17 ||
[Analyze grammar]

evaṃ sakṛtsvabhāvāntardṛśyamadhyamanāmayam |
udayāstamayonmuktaṃ brahma tiṣṭhatyaniṣṭhitam || 18 ||
[Analyze grammar]

buddhaṃ sadapasargaṃ tatsasargamapi tatsamam |
abuddhaṃ sargarūpātma visargamapi tatsadā || 19 ||
[Analyze grammar]

cidbrahma yad yathā yena vindate svatvamātmani |
tattattathānubhavati sarvaṃ tatsarvaśaktimat || 20 ||
[Analyze grammar]

tatsatyaṃ vidvilāsatvānnityānubhavarūpataḥ |
tadasatyaṃ manaṣṣaṣṭhaṃ sarvākhyātigataṃ yataḥ || 21 ||
[Analyze grammar]

yathā tatsaraṇaṃ vāyau tathā sargaḥ sthitaḥ pare |
asatkalpe tvasatkalpaḥ satye'satya ivāpi ca || 22 ||
[Analyze grammar]

anyarūpā yathānanyā tejasyālokatodare |
tathā brahmaṇi viśvaśrīḥ satyāsatyātmikātmani || 23 ||
[Analyze grammar]

anutkīrṇā yathā paṅke putrikā vātha dāruṇi |
varṇā yathā maṣīkalke tathā sargāḥ sthitāḥ pare || 24 ||
[Analyze grammar]

ananyānyeva kacati brahmatattvamarusthale |
asatyānityasatteyaṃ trijaganmṛgatṛṣṇikā || 25 ||
[Analyze grammar]

brahmaṇā cinmayenātmāsargātmaiva vibhāvyate |
na bhāvyate cānanyatvādbījenāntariva drumaḥ || 26 ||
[Analyze grammar]

yathā kṣīrasya mādhuryaṃ tīkṣṇatvaṃ maricasya ca |
dravatvaṃ payasaścaiva spando'ntaḥ pavanasya ca || 27 ||
[Analyze grammar]

sthito'nanyo'pyathānyaḥ sanna sthitaśca tathātmani |
sargo'nargalacidrūpaḥ paramātmātmarūpadhṛt || 28 ||
[Analyze grammar]

kacanaṃ brahmaratnasya jagadityeva yatsthitam |
tadakāraṇakaṃ tasmāttena na vyatiricyate || 29 ||
[Analyze grammar]

vāsanācittajīvādivedanaṃ vedanoditam |
nodetyavedanādeva yannānātmaiva pauruṣam || 30 ||
[Analyze grammar]

nāstameti na codeti kvacitkiñcitkadācana |
sarvaṃ śāntamajaṃ brahma cidghanaṃ suśilāghaṇam || 31 ||
[Analyze grammar]

parāṇuṃ prati sargaughāścittvādbhānti sahasraśaḥ |
teṣvanye'ṇāvaṇāvantaḥ kaivātra gaṇanā katham || 32 ||
[Analyze grammar]

yathā jalāntarūrmyādyā guptāguptāḥ svaśaktayaḥ |
jāgratsvapnasuṣuptādyāstathā jīve'ntarāsthitāḥ || 33 ||
[Analyze grammar]

jātā cedaratirbhogānprati manāgapi |
tadāsau tāvataivoccaiḥ padaṃ prāpta iti śrutiḥ || 34 ||
[Analyze grammar]

yato yato viyujyate tatastato vimucyate |
ato'hamityasaṃvidaḥ ka eti janmasaṃvidam || 35 ||
[Analyze grammar]

citaṃ parāparāmajāmarūpikāmanāmikām |
carācarādharāmayīṃ vidanti ye jayanti te || 36 ||
[Analyze grammar]

pare cidastyaprakaṭādvitīyā svāvartalekheva jaladrave'ntaḥ |
sā hanta yena trijaganti dhatte na santi nāsanti parātmakāni || 37 ||
[Analyze grammar]

ahammayī padmajabhāvanā citsaṅkalpabhedātpratanoti viśvam |
antarmudhaivānubhavatyanantaṃ nimeṣakoṭyaṃśavidhau yugāntam || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 61

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: