Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne saṃsṛtivicāropadeśo nāma sargaḥ |
catuṣpañcāśattamaḥ sargaḥ |
devī |
tasmād ye vedyavettāro ye vā dharmaṃ paraṃ śritāḥ |
ātivāhikadehatvaṃ prāpnuvantyeva netare || 1 ||
[Analyze grammar]

ādhibhautikadehatvaṃ mithyā bhramamayātmakam |
kathamanye sthitiṃ yātu cchāyāste kathamātape || 2 ||
[Analyze grammar]

līlā viditavedyā no paramaṃ dharmamāśritā |
kevalaṃ tena sā bhartṛkalpitaṃ nagaraṃ gatā || 3 ||
[Analyze grammar]

līlā |
evameṣā prayātā tu bhartā paśya mamāmbike |
pravṛttaḥ prāṇasantyāge kartavyaṃ kimihādhunā || 4 ||
[Analyze grammar]

bhāvābhāveṣu bhāvānāṃ kathaṃ niyatirāgatā |
kathaṃ bhūyo'pyaniyatirmṛtijanmādiṣūcitā || 5 ||
[Analyze grammar]

kathaṃ svabhāvasaṃsiddhiḥ kathaṃ sattā padārthagā |
kathamagnyādiṣūṣṇatvaṃ pṛthvyādau sthiratā katham || 6 ||
[Analyze grammar]

himādiṣu kathaṃ śaityaṃ kā sattā kālakhādiṣu |
bhāvābhāvagrahotsargaḥ sthūlasūkṣmadṛśaḥ katham || 7 ||
[Analyze grammar]

kathamatyantamucchrāyaṃ tṛṇagulmāṅkurādikam |
vastunāyātyanaṣṭe'pi sthite svocchrāyakāraṇe || 8 ||
[Analyze grammar]

devī |
mahāpralayasaṃpattau sargāsthāstamaye sati |
anantākāśamāśāntaṃ sadbrahmaivāvatiṣṭhate || 9 ||
[Analyze grammar]

taccidrūpatayā tejaḥkaṇo'hamiti cetati |
svapne saṃvid yathā hi tvamākāśagamanādi vā || 10 ||
[Analyze grammar]

tejaḥkaṇo sausthūlatvamātmanātmani vindati |
asatyameva satyābhaṃ brahmāṇḍaṃ tadidaṃ smṛtam || 11 ||
[Analyze grammar]

tatrāntarbrahma tadvetti brahmāhamayamityatha |
manorājyaṃ sa kurute khātmaiva tadidaṃ jagat || 12 ||
[Analyze grammar]

tasminprathamataḥ sarge yā yathā yatra saṃvidaḥ |
kathitāstāstathā tatra sthitā adyāpi niścalāḥ || 13 ||
[Analyze grammar]

yad yathā sphuritaṃ cittvaṃ tattathānyatma cidbhavet |
svayamevāniyamitastataḥ syānneha kiñcana || 14 ||
[Analyze grammar]

na ca nāma nakiñcittvaṃ yujyate citsvarūpiṇaḥ |
tyaktvā samastasaṃsthānaṃ hi saṃtiṣṭhatu vai katham || 15 ||
[Analyze grammar]

sargādau svayamevāntaścid yathā kacitātmani |
himāgnyāditayādyāpi sā tathāste svasattayā || 16 ||
[Analyze grammar]

tasmātsvasattāsantyāgaḥ sataḥ kartuṃ na yujyate |
yadā cidādesteneyaṃ niyatirna vinaśyati || 17 ||
[Analyze grammar]

yad yathā kacitaṃ yatra vyomarūpyapi pārthivam |
sargādau tasya calitumadya yāvanna yujyate || 18 ||
[Analyze grammar]

yā yathā citprakacitā pratipakṣavidaṃ vinā |
na sā tataḥ pracalati vedanābhyāsataḥ svayam || 19 ||
[Analyze grammar]

jagadādāvanutpannaṃ yaccedamanubhūyate |
tatsaṃvidvyomakacanaṃ svapnastrīsurataṃ yathā || 20 ||
[Analyze grammar]

asatyameva satyābhaṃ pratibhānamiti sthitam |
iti svabhāvasaṃvittiritthaṃ bhūtānubhūtayaḥ || 21 ||
[Analyze grammar]

sargādau yā yathā rūḍhā saṃvitkacanasantatiḥ |
sādyāpi cālitānyena sthitā niyatirdṛśyate || 22 ||
[Analyze grammar]

gṛhītavyomatāsaṃviccidvyoma vyomatāṃ gatam |
gṛhītakālatāsaṃviccinnabhaḥ kālatāṃ gatam || 23 ||
[Analyze grammar]

gṛhītajalasaṃvid cidvyoma vāri vyavasthitam |
svapne tathā hi puruṣaḥ paśyatyātmani vāritām || 24 ||
[Analyze grammar]

svamarutsaṃvidā bhāti bhavatyeṣā yathāsthitā |
ciccamatkāracāturyamasadetatsamūhate || 25 ||
[Analyze grammar]

khatvaṃ maruttvamurvītvamaptvamagnitvamapyasat |
vettyantaḥ svapnasaṅkalpadhyāneṣviva citiḥ svayam || 26 ||
[Analyze grammar]

maraṇānantaraṃ karmaphalānubhavanakramam |
sarvakarmehaśāntyarthaṃ śrutaṃ śreyaskaraṃ śṛṇu || 27 ||
[Analyze grammar]

rūḍhādisarge niyatiryaikadvitricaturmitā |
puṣṭyādiṣvāyuṣaḥ puṃsāṃ tasyātha niyatiṃ śṛṇu || 28 ||
[Analyze grammar]

deśakālakriyādravyaśuddhyaśuddhī svakarmaṇām |
ūnatve cādhikatve ca nṛṇāṃ kāraṇamāyuṣaḥ || 29 ||
[Analyze grammar]

svakarmadharme hrasati hrasatyāyurnṛṇāmiha |
vṛddhe vṛddhimupāyāti samameva bhavetsame || 30 ||
[Analyze grammar]

bālamṛtyupradairbālo yuvā yauvanamṛtyudaiḥ |
vṛddhamṛtyupradairvṛddhaḥ karmabhirmṛtimṛcchati || 31 ||
[Analyze grammar]

yo yathā śāstramārabdhaṃ svadharmamanutiṣṭhati |
bhājanaṃ bhavati śrīmān sa yathāśāstramāyuṣaḥ || 32 ||
[Analyze grammar]

evaṃ karmānusāreṇa janturantyāṃ daśāmitaḥ |
bhavatyastaṅgatavaco dṛṅmarmacchedivedanaḥ || 33 ||
[Analyze grammar]

līlā |
maraṇaṃ me samāsena kathayendusamānane |
kiṃ sukhaṃ maraṇaṃ kiṃ vā duḥkhaṃ mṛtvā ca kiṃ bhavet || 34 ||
[Analyze grammar]

devī |
trividhāḥ puruṣāḥ santi dehasyānte mumūrṣavaḥ |
mūrkho'tha dhāraṇābhyāsī yuktimānpuruṣastathā || 35 ||
[Analyze grammar]

abhyasya dhāraṇāśceṣṭā dehaṃ tyaktvā yathāsukham |
prayāti dhāraṇābhyāsī yuktiyuktastathaiva ca || 36 ||
[Analyze grammar]

dhāraṇā yasya nābhyāsaṃ prāptā naiva sa muktibhāk |
mūrkhaḥ svamṛtikāle'sau duḥkhametyavaśāśayaḥ || 37 ||
[Analyze grammar]

vāsanāveśavaivaśyaṃ bhāvayanviṣayāśayaḥ |
dīnatāṃ paramāmeti parilūnamivāmbujam || 38 ||
[Analyze grammar]

aśāstrasaṃskṛtamatirasajjanaparāyaṇaḥ |
mṛtāvanubhavatyantardāhamagnāviva cyutaḥ || 39 ||
[Analyze grammar]

yadā ghargharakaṇṭhatvaṃ vairūpyaṃ dṛṣṭivarṇajam |
gacchatyeṣa vināśātmā tadā bhavati dīnadhīḥ || 40 ||
[Analyze grammar]

paramaśyāmalāloko divābhyuditarātrikaḥ |
bhramaddiṅmaṇḍalābhogo ghanamecakitāmbaraḥ || 41 ||
[Analyze grammar]

marmavyathāvidhuritaḥ prabhramadvṛkṣamaṇḍalaḥ |
ākāśībhūtavasudho vasudhībhūtakhāntaraḥ || 42 ||
[Analyze grammar]

parivṛttakakupcakra uhyamāna ivārṇave |
nīyamāna ivākāśe ghananidronmukhāśayaḥ || 43 ||
[Analyze grammar]

andhakūpamivāpannaśśilāntariva yojitaḥ |
svayaṃ jaḍībhavajjihvo vikartita ivāśaye || 44 ||
[Analyze grammar]

patatīva nabhomārgādghuṇāvarta ivārpitaḥ |
rathadruta ivārūḍho himavadgalanonmukhaḥ || 45 ||
[Analyze grammar]

jyotkurvanniva saṃsāraṃ vahnimadhyaṃ spṛśanniva |
bhramitaḥ kṣepaṇeṇeva vātayantra iva sthitaḥ || 46 ||
[Analyze grammar]

bhramito vā bhrama iva kṛṣṭo raśanayeva vā |
bhramanniva jalāvarte śastrayantra ivārpitaḥ || 47 ||
[Analyze grammar]

prohyamānastṛṇamiva mahatyarṇavamārute |
dūroḍho vāripūreṇa nipatanniva vāḍave || 48 ||
[Analyze grammar]

anantagagane śvabhre cakrāvarte patanniva |
adridyūrvīviparyāsadaśāmanubhavan sthitaḥ || 49 ||
[Analyze grammar]

patannivānavarataṃ protpatanniva vābhitaḥ |
ghūtkārākarṇanodbhrāntaḥ pūrṇasarvendriyavrajaḥ || 50 ||
[Analyze grammar]

kramācchyāmalatāṃ yānti tasya sarvārthasaṃvidaḥ |
yathāstaṅgacchanti ravau mandālokatayā diśaḥ || 51 ||
[Analyze grammar]

pūrvāparaṃ na jānāti smṛtistānavamāgatā |
yathā pāścātyasandhyānte naṣṭā dṛṣṭirdigaṣṭake || 52 ||
[Analyze grammar]

manaḥkalpanasāmarthyaṃ jahātyasya vimohitaḥ |
avivekena tenāsau mahāmohe nimajjati || 53 ||
[Analyze grammar]

yadeṣanmohamādatte nādatte pavanastadā |
na tvādatte yathā prāṇānmohamāyātyalaṃ tadā || 54 ||
[Analyze grammar]

anyo'nyaṃ puṣṭatāṃ yātairmohātsaṃvedanabhramaiḥ |
jantuḥ pāṣāṇatāmeti sthitamityādisargataḥ || 55 ||
[Analyze grammar]

līlā |
vyathāṃ vimohaṃ mūrchāṃ ca bhramaṃ vyādhimacetanam |
kimarthamayamāyāti deho khaṇḍāṅgavānapi || 56 ||
[Analyze grammar]

devī |
evaṃ saṃviditaṃ karma sargādau spandanaṃ vidaḥ |
yadyasmin samaye duḥkhaṃ kālenaitāvatedṛśam || 57 ||
[Analyze grammar]

syātkacatyeva viṭapagucchavattatsvabhāvajam |
vetti cittvavijṛmbhotthaṃ nānyadatrāsti kāraṇam || 58 ||
[Analyze grammar]

yadā vyathāvaśānnāḍyaḥ svasaṅkocavikāsane |
tyajanti maruto dehātpariyānti nijāṃ sthitim || 59 ||
[Analyze grammar]

praviṣṭā na viniryānti niryātāḥ praviśanti no |
yadā vātā vināḍitvāttadāspandānmṛtirbhavet || 60 ||
[Analyze grammar]

na viśatyeva vā naiva niryāti pavano yadā |
śarīrānnāḍivaidhurye mṛta ityucyate tadā || 61 ||
[Analyze grammar]

āgantavyaṃ mayā nāśaṃ kālenaitāvateti yā |
pūrvaṃ saṃviditā saṃvid yāti taccoditā mṛtim || 62 ||
[Analyze grammar]

īdṛśena mayehetthaṃ bhāvyamityādisargajā |
saṃvidbījakalānāśaṃ na kadācana gacchati || 63 ||
[Analyze grammar]

saṃvido vedanaṃ nāma svabhāvo'vyatirekavān |
tasmātsvabhāvasaṃvitternānyanmaraṇajanmanī || 64 ||
[Analyze grammar]

kvacidāvartavaddaussthyaṃ kvacinnadyāṃ jalaṃ yathā |
kvacitsaumyaṃ kvacijjīvadharmīdaṃ cetanaṃ tathā || 65 ||
[Analyze grammar]

yathā latāyāḥ parvāṇi dīrghāyā madhyamadhyataḥ |
tathā cetanasattāyā janmāni maraṇāni ca || 66 ||
[Analyze grammar]

na jāyate na mriyate cetanaṃ puruṣaḥ kvacit |
svapnasambhramavadbhrāntametatpaśyati kevalam || 67 ||
[Analyze grammar]

puruṣaścetanāmātraṃ sa kadā kveva naśyati |
cetanavyatiriktaṃ ca vadānyatkiṃ pumānbhavet || 68 ||
[Analyze grammar]

kvādya yāvanmṛtaṃ brūhi cetanaṃ kasya kiṃ katham |
mriyante dehalakṣāṇi cetanaṃ sthitamakṣayam || 69 ||
[Analyze grammar]

amariṣyattu ceccittvamekasminneva tanmṛte |
abhaviṣyan sarva eva mṛtā ekamṛtāviha || 70 ||
[Analyze grammar]

vāsanāmātravaicitryaṃ yajjīvo'nubhavetsvayam |
tasyaiva janmamaraṇe nāmanī parikalpite || 71 ||
[Analyze grammar]

evaṃ na kiñcinmriyate jāyate na ca kaścana |
vāsanāvartagarteṣu jīvo luṭhati kevalam || 72 ||
[Analyze grammar]

atyantāsambhavādeva dṛśyasyāsau ca vāsanā |
nāstyeveti vicāreṇa dṛḍhajñāne vinaśyati || 73 ||
[Analyze grammar]

anuditamuditaṃ jagatprabandhaṃ bhavabhayato vyasanairvilokya samyak |
alamanuditavāsano hi jīvo bhavati vimukta itīha satyamastu || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 54

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: