Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne maraṇasamanantaraṃ dehapratibhāvanaṃ nāma sargaḥ |
tripañcāśattamaḥ sargaḥ |
vasisṭhaḥ |
atha labdhavarā dehenānenaiva mahīpatim |
patiṃ prāptuṃ prayāmyeṣā nabhomārgeṇa viṣṭapam || 1 ||
[Analyze grammar]

iti sañcintya sānandamuddāmamakaradhvajā |
pupluve peśalākārā pakṣiṇīva nabhastale || 2 ||
[Analyze grammar]

kumārī tatra sā prāpa jñaptyaiva prahitāṃ hitām |
svasaṅkalpamahādarśātpurato nirgatāmiva || 3 ||
[Analyze grammar]

kumārī |
duhitāsmi sakhi jñapte svāgataṃ te'stu sundari |
pratīkṣamāṇā tvāmeva sthitāsmīha nabhaḥpathe || 4 ||
[Analyze grammar]

līlā |
devi bhartṛsamīpaṃ māṃ naya nīrajalocane |
mahatāṃ darśanaṃ yasmānna kadācana niṣphalam || 5 ||
[Analyze grammar]

vasiṣṭhaḥ |
ehi tatraiva gacchāva ityuktvā sā kumārikā |
purastasyāḥ sthitā vyomni mārgadarśanatatparā || 6 ||
[Analyze grammar]

tatastadanuyātā sā prāpa koṭaramambaram |
nirmalaṃ karavālāṅgaṃ yathā lakṣaṇalekhikā || 7 ||
[Analyze grammar]

meghamārgamathollaṅghya vātaskandhāntarotthitā |
sūryamārgādatigatā tārāmārgamahīmitā || 8 ||
[Analyze grammar]

vāyvindrasurasiddhānāṃ lokānullaṅghya lāghavāt |
brahmaviṣṇumaheśānāṃ prāpa brahmāṇḍakarparam || 9 ||
[Analyze grammar]

himaśaityaṃ yathāntassthaṃ kumbhabhitterbahirbhavet |
tathā saṅkalpasiddhā sā brahmāṇḍānnirgatā bahiḥ || 10 ||
[Analyze grammar]

svacittamātradehaiṣā svasaṅkalpaprabhāvajam |
antare vānubhavati kilaivaṃ nāma vibhramam || 11 ||
[Analyze grammar]

tato brahmāṇḍapārasthāñjalādyāvaraṇānnava |
samullaṅghya puraḥ prāpa mahācidgaganāntaram || 12 ||
[Analyze grammar]

adṛṣṭapāraparyantamativegena dhāvatā |
sarvato garuḍenāpi kalpakoṭiśatairapi || 13 ||
[Analyze grammar]

tatra brahmāṇḍalakṣāṇi santyasaṅkhyāni bhūriśaḥ |
anyo'nyaṃ tānyadṛṣṭāni phalānīva mahāvane || 14 ||
[Analyze grammar]

tatraikasminpurassaṃsthe vitatāvaraṇānvite |
vedhayitvā viveśāntarvadanaṃ krimiko yathā || 15 ||
[Analyze grammar]

punarbrahmendraviṣṇvādi lokānullaṅghya bhāsurān |
sā mahīmaṇḍalaṃ śrīmatprāpa tārāpathādadhaḥ || 16 ||
[Analyze grammar]

tatra tanmaṇḍalaṃ prāpya tatpuraṃ taṃ ca maṇḍapam |
praviśya puṣpaguptasya śavasya nikaṭe sthitā || 17 ||
[Analyze grammar]

etasminnantare sātra na dadarśa kumārikām |
māyāmiva parijñātāṃ kvāpi yātāṃ varānanā || 18 ||
[Analyze grammar]

mukhamālokya sā tasya svabhartuśśavarūpinaḥ |
idaṃ buddhavatī satyaṃ pratibhāvaśataḥ svataḥ || 19 ||
[Analyze grammar]

ayaṃ sa bhartā saṃgrāme nihato mama sindhunā |
vīralokānimānprāpya kṣaṇaṃ śete yathāsukham || 20 ||
[Analyze grammar]

ahaṃ devyāḥ prasādena saśarīrainamīdṛśam |
iha prāptavatī dhanyā madanyā nāsti kācana || 21 ||
[Analyze grammar]

iti sañcintya sā haste gṛhītvā cārucāmaram |
vījayāmāsa cāndreṇa taṃ dyaurvāvanimaṇḍalam || 22 ||
[Analyze grammar]

līlā |
te bhṛtyāstāśca vā dāsyaḥ sa rājā vā prabuddhavān |
vakṣyanti vadatāṃ devi kiṃ kayeva kathaṃ dhiyā || 23 ||
[Analyze grammar]

devī |
sa rājā sā ca te bhṛtyāḥ sarva eva parasparam |
cidākāśaikatāyogādāvayośca prabhāvataḥ || 24 ||
[Analyze grammar]

mahācitpratibhāsāśca mahāniyatiniścayāt |
anyo'nyamevaṃ vetsyanti mithaḥ sampratibimbitam || 25 ||
[Analyze grammar]

iyaṃ me sahajā bhāryā mameyaṃ sahajā sakhī |
mameyaṃ sahajā rājñī bhṛtyo'yaṃ sahajo mama || 26 ||
[Analyze grammar]

kevalaṃ tvamahaṃ sā ca yathāvṛttamakhaṇḍitam |
jñāsyāma mahadāścaryaṃ na tu kaścidapītaraḥ || 27 ||
[Analyze grammar]

līlā |
amunaiva śarīreṇa kimarthaṃ nāgatā patim |
eṣā vare'pi saṃprāpte līlā lalitavādini || 28 ||
[Analyze grammar]

devī |
aprabuddhadhiyaḥ siddhalokānpuṇyavaśoditān |
na samarthāḥ svadehena prāptuṃ chāyā ivātapān || 29 ||
[Analyze grammar]

ādisarge hi niyatiḥ sthāpiteti prabodhibhiḥ |
yathā satyamalīkena na milatyeva kiñcana || 30 ||
[Analyze grammar]

yāvadvetālasaṅkalpo bālasya kila vidyate |
nirvetāladhiyastāvadudayastasya kaḥ katham || 31 ||
[Analyze grammar]

avivekajvaroṣṇatvaṃ vidyate yāvadātmani |
tāvadvivekaśītāṃśuśaityaṃ kuta udetyalam || 32 ||
[Analyze grammar]

ahaṃ pṛthvyādidehaḥ khegatirnāsti mamottamā |
iti niścayavānyo'ntaḥ kathaṃ syātso'nyaniścayaḥ || 33 ||
[Analyze grammar]

ato jñānavivekena puṇyenātha vareṇa vā |
puṇyadehe na gacchanti paraṃ lokamanena no || 34 ||
[Analyze grammar]

śuṣkaparṇaṃ kilāṅgāre patadevāśu dahyate |
ayaṃ devamayīṃ dehaḥ prāpta eva viśīryate || 35 ||
[Analyze grammar]

etāvadeva bhavati varalābhavijṛmbhitaiḥ |
yathā saṃvitsa evāhaṃ tathā smṛta iti sthitiḥ || 36 ||
[Analyze grammar]

yaḥ sarpapratyayo rajjvāṃ sa kathaṃ sarpakāryakṛt |
ātmanyeva hi yo nāsti tasya kā kāryakāritā || 37 ||
[Analyze grammar]

yattvetanmṛta ityeva mithyā samanubhūyate |
prāgabhyāsasya puṣṭasya nāmaitatpravijṛmbhitam || 38 ||
[Analyze grammar]

svānubhūte jagajjāle sugame saṃsṛtibhramaḥ |
nānyasaṅkalpite nāma sargādyabhyāsa īdṛśaḥ || 39 ||
[Analyze grammar]

antaranubhūyamānāḥ saṃsṛtayo bāhyabhūtajālānām |
aviditavedyadṛśāmatidūre puṃsāmivaindavaṃ bimbam || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 53

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: