Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne astrayuddhavarṇanaṃ nāma sargaḥ |
ekonapañcāśattamaḥ sargaḥ |
vasiṣṭhaḥ |
vavurvalitanīhārā vikīrṇaghanapallavāḥ |
vāyavo dhūtavṛkṣaughāḥ patanotpāṭanodbhaṭāḥ || 1 ||
[Analyze grammar]

vikuṭṭitāṭavīṣaṇḍāśśvabhrabhittivibhedinaḥ |
tenātibhīmavātena vidūratharatho'pyatha || 2 ||
[Analyze grammar]

uhyamāno'bhavannadyā yathā jarjarapallavaḥ |
vidūratho'tha tatyāja parvatāstraṃ mahāstravit || 3 ||
[Analyze grammar]

vyomāpi ghanatāṃ yena samādhātumivodyatam |
tena śailāstraghātena virarāma samīraṇaḥ || 4 ||
[Analyze grammar]

śamaṃ ca tena śāntena prayayau vāyunā yataḥ |
antarikṣagatā vṛkṣapaṅktayaḥ patitā bhuvi || 5 ||
[Analyze grammar]

nānājanāśanavyūhe kākānāmiva koṭayaḥ |
śemuśśītkāraḍakkārabhākkārokkārakā diśām || 6 ||
[Analyze grammar]

pralāpā iva vidhvastaprathāḥ pavanavīrudhām |
girīnapaśyannabhasaḥ patataḥ parṇapattravat || 7 ||
[Analyze grammar]

sindhuḥ sindhurivotpannānmainākādīnitastataḥ |
vajrāstramasṛjaddīptaṃ terurvajraghanāstataḥ || 8 ||
[Analyze grammar]

pibanto'drīnpratigiraṃ vahnidāhādivāgnayaḥ |
te girīṇāṃ purīṇāṃ ca koṭituṇḍāvakhaṇḍanaiḥ || 9 ||
[Analyze grammar]

śirāṃsi śātayāmāsuḥ phalānīvolbanānilāḥ |
vidūratho'tha vajrāstraśāntyai brahmāstramabhyadāt || 10 ||
[Analyze grammar]

tato brahmāstravajrāstre samaṃ praśamamāgate |
śyāmāśyāmaṃ piśācāstramatha sindhuracodayat || 11 ||
[Analyze grammar]

tenodaguḥ piśācānāṃ paṅktayo'nantabhītidāḥ |
sandhyāyāmiva bhītyeva divasaśśyāmatāṃ yayau || 12 ||
[Analyze grammar]

piśācā bhuvanaṃ jahrurandhakārabharā iva |
bhāsmanastambhasadṛśāstālottālavilāsinaḥ || 13 ||
[Analyze grammar]

dṛśyamānamahākārā muṣṭigrāhyā nakiñcana |
ūrdhvakeśāḥ kṛśāṅgāśca kecicca śmaśrulā api || 14 ||
[Analyze grammar]

kṛśāṅgā malināṅgāśca grāmyā iva nabhaścarāḥ |
sabhāyāṃ mūḍhadṛṣṭāśca yatkiñcanakarāḥ khalāḥ || 15 ||
[Analyze grammar]

dīnā bahvāśinaḥ krūrā dīnā grāmyajanā iva |
tarukardamarathyāntaśśūnyagehagṛhāścalāḥ || 16 ||
[Analyze grammar]

lelihānāḥ pretarūpāḥ kṛṣṇāṅgāśśvapacā iva |
jagṛhuste tadā mattā hataśiṣṭamarerbalam || 17 ||
[Analyze grammar]

āsannasainikāstatra vitrastakṣubdhacetanāḥ |
tyaktāyudhatanutrāṇāstrastaprāṇāḥ skhaladgamāḥ || 18 ||
[Analyze grammar]

netrairaṅgairmukhaiḥ pādairvikārabhayakāriṇaḥ |
tyaktakaupīnavasanā nirnagnā hasanottarāḥ || 19 ||
[Analyze grammar]

viṣṭhāṃ mūtraṃ ca kurvantaḥ sthiramārabdhanartanāḥ |
piśācarājo rājānamatha yāvadvidūratham || 20 ||
[Analyze grammar]

samākrāmati tāvatsa māyāṃ tāṃ bubudhe budhaḥ |
piśācasaṅgrāmakarīṃ māyāṃ vetti sa bhūmipaḥ || 21 ||
[Analyze grammar]

tayā piśācasainyaṃ tatparasainye nyayojayat |
tataḥ svasainikāḥ svasthāḥ parayodhāḥ piśācinaḥ || 22 ||
[Analyze grammar]

tasyātha rūpikāstraṃ taddadau cānyadasau ruṣā |
udagurbhūtalādvyomno rūpikāḥ stabdhamūrdhajāḥ || 23 ||
[Analyze grammar]

nirnagnā vikarālākṣyo lambaśroṇipayodharāḥ |
udbhinnayauvanā vṛddhāḥ pīvarāṅgyo'tha jarjarāḥ || 24 ||
[Analyze grammar]

svarūpārūpajaghanā durnāṭyavikasadbhagāḥ |
narapadmaśirohastā rudhirāruṇagātrakāḥ || 25 ||
[Analyze grammar]

ardhacarvitamāṃsāsṛksravatsṛkvāktalālanāḥ |
nānānānāṅgavalanānanonnamanasannamāḥ || 26 ||
[Analyze grammar]

sirālabhujavaktrorukucapārśvakarāṅgikāḥ |
tāḍīkṛtārbhakaśavādanukṛṣṭāntrarajjavaḥ || 27 ||
[Analyze grammar]

śvakākolūkavadanā nimnavaktrahanūdarāḥ |
jagṛhustāḥ piśācāṃstāndurbalānduśśiśūniva || 28 ||
[Analyze grammar]

piśācarūpikāsainyaṃ tadāsīdekatāṃ gatam |
nirnagnaṃ nartanottānavadanāṅgavilocanam || 29 ||
[Analyze grammar]

parasparākrāntikaraṃ bhīṣayaṃśca parasparam |
niṣkāsitamahājihvaṃ nānāmukhavikāradam || 30 ||
[Analyze grammar]

śavabhārāḍhyamanyo'nyaṃ hriyamāṇaśavāṅgakam |
rudhirāmbhasi majjattadunmajjacca lasattanu || 31 ||
[Analyze grammar]

lambodaraṃ lambabhujaṃ lambakarṇoṣṭhanāsikam |
raktamāṃsavasāpaṅkeṣvanyo'nyaṃ vellanātma tat || 32 ||
[Analyze grammar]

mandaroddhūtadugdhābdhilasatkalakalākulam |
yathaiva māyāsañcārastena tasya kṛtaḥ punaḥ || 33 ||
[Analyze grammar]

tenāpi tasyāśu tathā kṛto buddhvāśu lāghavam |
vetālāstraṃ tato dattaṃ tenottasthuśśavavrajāḥ || 34 ||
[Analyze grammar]

amūrdhānaḥ samūrdhāno vetālāveśavalgitāḥ |
tataḥ piśācavetālarūpikaughakabandhavat || 35 ||
[Analyze grammar]

udbabhūva balaṃ bhīmamūrvīnigaraṇakṣamam |
athetaro'pi bhūpālo māyāṃ sañcārya cāparām || 36 ||
[Analyze grammar]

rākṣasāstraṃ sasarjāśu trailokyākramaṇonmukham |
udaguḥ parvatākārāḥ sarvataḥ sthūlarākṣasāḥ || 37 ||
[Analyze grammar]

dehamāśritya niṣkrāntāḥ pātālānnarakā iva |
athābhūttadbalaṃ bhīmaṃ sasurāsurabhītidam || 38 ||
[Analyze grammar]

garjadrakṣomahāmbhodavādyanṛtyatkabandhakam |
rūpikādārikārūpaṃ piśācasthānasusthiti || 39 ||
[Analyze grammar]

āttakvaṇitavaṃśāḍhyaṃ śiraḥ padmotkarākulam |
lolāntramālāvalitaṃ rudhirāmbusamukṣitam || 40 ||
[Analyze grammar]

vetālatālasollāsaṃ lasaddhāma piśācakam |
medomāṃsavasādyāḍhyaṃ rudhirāsavasundaram |
kṣībavetālakumbhāṇḍayakṣatāṇḍavasaṅkaṭam || 41 ||
[Analyze grammar]

kumbhāṇḍakottāṇḍavadaṇḍapādakṣubdhāsṛgutkṣiptataraṅgasiktaiḥ |
sandhyābhradhārotkarakoṭikāntairbhūtairasṛksrotasi dattasetu || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 49

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: