Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne dvitīyāstrayuddhaṃ nāma sargaḥ |
pañcāśaḥ sargaḥ |
vasiṣṭhaḥ |
tasmiṃstadā vartamāne ghore samrambhavibhrame |
sarvārisainyanāśārthamekaḥ svabalaśāntaye || 1 ||
[Analyze grammar]

sasmāra smṛtimānantaranantodāradhairyabhṛt |
astramastreśvaraṃ śrīmadvaiṣṇavaṃ śaṅkaropamam || 2 ||
[Analyze grammar]

atha yo'sau śarastena vaiṣṇavāstrābhimantritaḥ |
muktastasya phalaprāntādulmukānīva niryayuḥ || 3 ||
[Analyze grammar]

paṅktayaḥ sphāracakrāṇāṃ śatārkīkṛtadiktaṭāḥ |
gadānāmabhiyāntīnāṃ śatavaṃśīkṛtāmbarāḥ || 4 ||
[Analyze grammar]

vajrāṇāmurudhārāṇāṃ śaracchṛṅgīkṛtāmbarāḥ |
paṭṭisānāṃ ca paṭṭānāṃ tīravṛkṣīkṛtāmbarāḥ || 5 ||
[Analyze grammar]

atha rājā dvitīyo'pi vaiṣṇavāstrapraśāntaye |
dadau vaiṣṇavamevāstraṃ śastraniṣṭhīvapūrakam || 6 ||
[Analyze grammar]

tato'pi niryayurnadyo hetīnāṃ hatahetayaḥ |
śaraśaktigadāprāsapaṭṭisādipayorayāḥ || 7 ||
[Analyze grammar]

śastrāstrasaritāṃ tāsāṃ vyomni yuddhamavartata |
rodorandhrakṣayakaraṃ kulaśailendradāraṇam || 8 ||
[Analyze grammar]

śaraśātitaśūlāśrikhaḍgākuṭṭitapaṭṭisam |
suprāsaprahataprāsaṃ śūlaśātitaśaktikam || 9 ||
[Analyze grammar]

śarāmburāśimathanamattamudgaramandaram |
gadāvadalanodyuktadurvārādrinibhāśani || 10 ||
[Analyze grammar]

ṛṣṭivṛṣṭipraśamanabhramatkuntendumaṇḍalam |
prāsagrasanasaṃrabdhaprodyacchaṅkukṛtāntakam || 11 ||
[Analyze grammar]

cakrārdhacaṭitoccādrivajravijvaraparvatam |
śaṅkuśaṅkitaśūtkārakāśiśūlaśilātalam || 12 ||
[Analyze grammar]

bhusuṇḍībhaṇḍitoddaṇḍabhiṇḍipāloḍumaṇḍalam |
paraśūlakarānekaparaśūlūkalaṅghitam || 13 ||
[Analyze grammar]

vahatkacakrakacavacchinnacañcuracāmaram |
sphuṭaccaṭacaṭāsphoṭatruṭyattripathagārayam || 14 ||
[Analyze grammar]

hetyaśricūrṇasaṃbhāramahābhramavitānakam |
anyo'nyaśastrasaṃghaṭṭabhramajjvālollasattaḍit || 15 ||
[Analyze grammar]

śabdasphuradviriñcāṇḍaṃ ghātabhagnakulācalam |
dhārānikṛttaśastraughamastrayoryudhyamānayoḥ || 16 ||
[Analyze grammar]

sadastravāraṇenaiva yātaḥ kālo balātmanaḥ |
svayaṃ kiyadbala iti sindhau tiṣṭhati helayā || 17 ||
[Analyze grammar]

vidūratho'stramāgneyaṃ tatyājāśaniśabdavat |
jvālayāmāsa sa rathaṃ sindhoḥ kakṣamivārasam || 18 ||
[Analyze grammar]

etasminnantare vyomni hetinirvivarodare |
sa sannāha iva prāvṛṭpayodapaṭinīva vā || 19 ||
[Analyze grammar]

astrarājekṣaṇaṃ kṛtvā yuddhaṃ paramadāruṇaṃ |
anyo'nyaṃ śamamāyātau savīryau subhaṭāviva || 20 ||
[Analyze grammar]

etasminnantare'strāgnī rathaṃ kṛtvāśu bhasmasāt |
prāpa dagdhvā vanaṃ sindhuṃ mṛgendramiva kandarāt || 21 ||
[Analyze grammar]

sindhurabhyāśato'gnyastraṃ vāruṇāstreṇa śātayan |
rathaṃ tyaktvāvaniṃ prāpya khaḍgakheṭakavānabhūt || 22 ||
[Analyze grammar]

akṣṇornimeṣamātreṇa rathāśvānāṃ ripoḥ khurān |
lulāva karavālena mṛṇālānīva lāghavāt || 23 ||
[Analyze grammar]

vidūratho'pi viratho babhūva kheṭakāsimān |
samāyudhau samotsāhau ceraturmaṇḍalānvitau || 24 ||
[Analyze grammar]

khaḍgau krakacatāṃ yātau mithaḥ praharatostayoḥ |
dantamāleyamasyeva calecarcayataḥ prajāḥ || 25 ||
[Analyze grammar]

śaktimādāya cikṣepa khaḍgaṃ tyaktvā vidūrathaḥ |
sindhāv udghargharārāvaṃ mahotpāta ivāśanim || 26 ||
[Analyze grammar]

avicchinnaṃ samāyāntī patitā sāsya vakṣasi |
apriyasya yathā bharturanicchantī svakāminī || 27 ||
[Analyze grammar]

tena śaktiprahāreṇa nāsau maraṇamāptavān |
kevalaṃ rudhirasroto nāgo jalamivātyajat || 28 ||
[Analyze grammar]

taddeśalīlā taṃ dṛṣṭvā bhagnaṃ tama ivendunā |
savikāsā ghanānandā pūrvalīlāmuvāca ha || 29 ||
[Analyze grammar]

devi paśya nṛsiṃhena hato bhartāyamāvayoḥ |
śaktikoṭinakhairdaityaḥ sindhuruddhurakandharaḥ || 30 ||
[Analyze grammar]

sarastalasthanāgendravarahūṅkṛtavārivat |
diṣṭyorasyasya niryāti raktaṃ śuluśulāravaiḥ || 31 ||
[Analyze grammar]

hā kaṣṭaṃ rathamānītaṃ sindhurāroḍhumudyataḥ |
sauvarṇaṃ mairavaṃ śṛṅgaṃ puṣkarāvartako yathā || 32 ||
[Analyze grammar]

paśya devi ratho'syāsau mudgareṇāvacūrṇitaḥ |
bhramatparvatapātena sauvarṇaṃ nagaraṃ yathā || 33 ||
[Analyze grammar]

pravṛtto rathamānītamāroḍhuṃ patireṣa me |
kaṣṭaṃ vajramivendreṇa musulaṃ sindhuneritam || 34 ||
[Analyze grammar]

vañcayitvā vilāsena rathamāruhya lāghavāt |
paśya bhartā madīyo'sau cakāsti nitarāṃ raṇe || 35 ||
[Analyze grammar]

hā dhikkaṣṭamasau sindhurāryaputrarathaṃ balāt |
hariśśvabhramivarūḍhaḥ plavenontariva drumam || 36 ||
[Analyze grammar]

khaḍgenārohato'syāṃsacchinno bhartā vilokaya |
padmarāgagirirdyotamiva muñcati śoṇitam || 37 ||
[Analyze grammar]

hā hā dhikkaṣṭametena sindhunā khaḍgadhārayā |
jaṅghayorme patiśchinnaḥ krakaceneva pādapaḥ || 38 ||
[Analyze grammar]

hā hā hatāsmi dagdhāsmi mṛtāsmyapahatāsmi ca |
mṛṇāle iva lūne me patyurdve api jānunī || 39 ||
[Analyze grammar]

ityuktvā sā tadālokya bhartṛbhāvabhayāturā |
latā paraśukṛtteva mūrchitā patitā bhuvi || 40 ||
[Analyze grammar]

vidūratho'pi nirjānuḥ praharanneva vidviṣi |
papāta syandane'pyāśu chinnamūla iva drumaḥ || 41 ||
[Analyze grammar]

patannevaiṣa sūtena rathenaivāpavāhitaḥ |
yadā tadāhatiṃ tasya kaṇṭhe'dātsindhuruddhataḥ || 42 ||
[Analyze grammar]

ardhavicchinnakaṇṭho'sāvanuyāto'tha sindhunā |
syandanenāviśatsadma padmamevendirā yathā || 43 ||
[Analyze grammar]

sarasvatīprabhāvāḍhyaṃ tatpraveṣṭumasau gṛham |
nāśakanmaṣako matto mahājvālāntaraṃ yathā || 44 ||
[Analyze grammar]

khaḍgāvakṛttagalagartagalatsavātaraktacchaṭācchuritavastratanutragātram |
tatyāja taṃ bhagavatīmabhito gṛhāntaḥ sūtaḥ praviśya mṛtitalpatale gatārim || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 50

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: