Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne vidūrathasindhusamāgamo nāma sargaḥ |
aṣṭacatvāriṃśattamaḥ sargaḥ |
vasiṣṭhaḥ |
prāpya rājā puraḥ prāptaṃ sindhumuddhurakandharam |
madhyāhnatapanābhena kopena vitato'bhavat || 1 ||
[Analyze grammar]

dhanurāsphālayāmāsa parirāvitadiṅmukham |
kalpāntapavanāsphoṭa ivāmaragirestaṭam || 2 ||
[Analyze grammar]

visasarjorjito rājā prātararkaḥ karāniva |
tūṇīrarajanībaddhāśśilīmukhaparamparāḥ || 3 ||
[Analyze grammar]

eka eva viniryāti guṇāttasya śaro mahān |
sahasraṃ patati vyomni gacchanpatati lakṣaśaḥ || 4 ||
[Analyze grammar]

sindhorapi tathaivāsīcchaktirlāghavameva ca |
raverānanasāmyaṃ vai viṣṇordhānuṣkatā tayoḥ || 5 ||
[Analyze grammar]

musulā nāma te bāṇā musulākṛtayo'mbaram |
chādayāmāsurunnādāḥ kalpāntagirayo yathā || 6 ||
[Analyze grammar]

rejuḥ kanakanārācarājayo vyomni tasya tāḥ |
śaravyāḥ kalpavātārtāḥ patantya iva tārakāḥ || 7 ||
[Analyze grammar]

vidūrathāccharāsārā ajasramabhiniryayuḥ |
abdheriva payaḥpūrāḥ sūryādiva marīcayaḥ || 8 ||
[Analyze grammar]

pracaṇḍapavanoddhūtapuṣpāṇīva mahātaroḥ |
ayaḥpiṇḍādivottaptatāḍitāḥ kaṇapaṅktayaḥ || 9 ||
[Analyze grammar]

dhārāḥ payomuca iva śīkarā iva nirjharāt |
tatpurāgnimahādāhātsphuliṅgā iva bhāsvarāḥ || 10 ||
[Analyze grammar]

tayoścaṭacaṭāsphoṭaṃ śṛṇvan kodaṇḍayordvayoḥ |
baladvayamabhūtprekṣāmūkaṃ śānta ivāmbudhiḥ || 11 ||
[Analyze grammar]

vahanti sma śarāpūrā gaṅgāpūra ivāmbare |
sindhorabhimukhaṃ yakṣaghargharāravaraṃhasaḥ || 12 ||
[Analyze grammar]

kacatkanakanārācaśaravarṣāṇyanāratam |
vahacchavaśavāśabdaṃ niryayurdhanurambudāt || 13 ||
[Analyze grammar]

bāṇamandākinīpūraṃ vrajantaṃ sindhupūraṇe |
vātāyanāttamālokya līlā tatpuravāsinī || 14 ||
[Analyze grammar]

tena bāṇasamūhena jayamāśaṅkya bhartari |
uvāca vākyamānandavikasanmukhapaṅkajā || 15 ||
[Analyze grammar]

jaya devi jayatyeṣa nātho'smākaṃ vilokaya |
kilānena śaraughena merurapyeti cūrṇatām || 16 ||
[Analyze grammar]

tasyāmevaṃ vadantyāṃ tu ghanasneharavākulam |
prekṣaṇavyagrayordevyorhasantyormānuṣaṃ hṛdā || 17 ||
[Analyze grammar]

taccharārṇavamāmattamapibatsindhuvāḍavaḥ |
śaroṣmaṇāpyagamyena jahnurmandākinīmiva || 18 ||
[Analyze grammar]

bāṇavarṣeṇa sakalaṃ sāyakaughaṃ ghanaṃ ghanam |
bhittvā tato'pyadhaḥkṛtvā cikṣepa gaganārṇave || 19 ||
[Analyze grammar]

yathā dīpasya śāntasya na parijñāyate gatiḥ |
tasya sāyakasaṅghasya na vijñātā tathā gatiḥ || 20 ||
[Analyze grammar]

taṃ chittvā sāyakāsāraṃ svaśarāmbudharaṃ ghanam |
vyomni prasārayāmāsa saracchavaśavānvitam || 21 ||
[Analyze grammar]

vidūrathastamapyāśu vyadhamatsāyakottamaiḥ |
sāmānyajaladaṃ mattakalpāntapavano yathā || 22 ||
[Analyze grammar]

kṛtapratikṛtairevaṃ bāṇavarṣairmahīpatī |
vyarthīkṛtairanayatāṃ prahāramavirāmiṇau || 23 ||
[Analyze grammar]

athādade mohanāstraṃ sindhurgandharvasauhṛdāt |
prāptaṃ tena yayurlokā vinā mohaṃ vidūratham || 24 ||
[Analyze grammar]

nyastaśastrāmbarā mūkā viṣaṇṇavadanekṣaṇāḥ |
mṛtā ivābhavanyodhāścitranyastā ivāthavā || 25 ||
[Analyze grammar]

yāvadvidūratharatho mohenāyāti mandatām |
tāvadvidūratho rājā prabodhāstramupādadhe || 26 ||
[Analyze grammar]

tataḥ prabodhamāpannā prajā prātarivābjinī |
vidūrathe'bhavatsindhuḥ kruddhotka iva rākṣase || 27 ||
[Analyze grammar]

nāgāstramādadhe bhīmaṃ pāśabandhanakhedadam |
tenābhavannabho vyāptaṃ bhogibhiḥ parvatopamaiḥ || 28 ||
[Analyze grammar]

sarpairvivalitā bhūmirmṛṇālaiḥ sarasī yathā |
sampannā girayaḥ sarve kṛṣṇapannagakambalāḥ || 29 ||
[Analyze grammar]

padārthāḥ sarva eveme pihitā ahivigrahaiḥ |
saparvatavanābhogā yayau vivaśatāṃ mahī || 30 ||
[Analyze grammar]

dhūtāṅgārakaṇākīrṇā viṣavegasya śaṃsinī |
vavuruṣṇoṣṇanīhārā vātajvalanareṇavaḥ || 31 ||
[Analyze grammar]

vidūratho'tha sauparṇamādadhe'straṃ mahāstravit |
udagurgaruḍāstena sauvarṇā iva parvatāḥ || 32 ||
[Analyze grammar]

kāñcanīkṛtasarvāśāḥ sarvāśaparipūrakāḥ |
pakṣaparvatasaṃrambhajanitapralayānilāḥ || 33 ||
[Analyze grammar]

ghoṇāvivalanākṛṣṭaśvasadbhujagamaṇḍalāḥ |
mahāgharagharārāvapūritāmbhodaṣaṇḍakāḥ || 34 ||
[Analyze grammar]

bhūpūrakaṃ tu sarpaughaṃ sa suparṇaghano'pibat |
kṛṣṭaṃ śalaśalāyantamagastya iva vāridhim || 35 ||
[Analyze grammar]

sarpakambalanirmuktaṃ bhūmaṇḍalamarājata |
viśālamiva nīrandhramiva nirvāri rāśi vā || 36 ||
[Analyze grammar]

tatastadgaruḍānīkaṃ kvāpyagacchadadṛśyatām |
dīpaugha iva vātena śaradīvābhramaṇḍalam || 37 ||
[Analyze grammar]

vajrabhītyeva pakṣāḍhyaṃ parvataprakaraṃ punaḥ |
svapnadṛṣṭaṃ jagadiva saṅkalpapurapūravat || 38 ||
[Analyze grammar]

tatastamo'stramasṛjatsindhurandhāndhakāradam |
tenāndhakāro vavṛdhe kṛṣṇābhrajaṭharopamaḥ || 39 ||
[Analyze grammar]

rodorandhre pravisṛta ekārṇava ivābhavat |
matsyā ivābhavañchailāstārāśca maṇayo'bhavan || 40 ||
[Analyze grammar]

andhakāraḥ pravavṛdhe maṣīpaṅkārṇavopamaḥ |
kajjalācalasambhāro dhutaḥ kalpāntarairapi || 41 ||
[Analyze grammar]

andhakūpe nipatitā ivāsan sakalāḥ prajāḥ |
kalpānta iva saṃśemurvyavahārā diśāṃ prati || 42 ||
[Analyze grammar]

vidūratho'tha mārtāṇḍamastraṃ brahmāṇḍamaṇḍape |
dadāvastravidāṃ śreṣṭhaḥ puṣṭamantraviceṣṭitaḥ || 43 ||
[Analyze grammar]

athoditastamo'mbhodhimarkāgastyo gabhastibhiḥ |
apibatkṛṣṇamambhodaṃ śaratkāla ivāmalaḥ || 44 ||
[Analyze grammar]

andhakārāmbaronmuktā virejuramalā diśaḥ |
bhūpateḥ purataḥ kāntā iva ramyapayodharāḥ || 45 ||
[Analyze grammar]

yayuḥ prakaṭatāmantarakhilā vanarājayaḥ |
lobhakajjalajālena muktā iva satāṃ dhiyaḥ || 46 ||
[Analyze grammar]

atha kopākulaḥ sindhū rākṣasāstraṃ mahābhayam |
kṣaṇādudīrayāmāsa mantroditaśarātmakam || 47 ||
[Analyze grammar]

udagurbhīṣaṇā digbhyaḥ saruṣo vanarākṣasāḥ |
pātālagajahūṅkārakṣubdhā iva mahārṇavāḥ || 48 ||
[Analyze grammar]

kapilordhvajaṭādhūmrāḥ sphuṭaccaṭacaṭāravāḥ |
agnayo lelihānograjihvā ardrendhanā iva || 49 ||
[Analyze grammar]

sāvartavṛttayo vyomni bhīmaḍakkāraṭāṅkṛtāḥ |
agnidāhamahādhūmavipulā iva solmukāḥ || 50 ||
[Analyze grammar]

daṃṣṭrābisāṅkurākrāntamukhapaṅkajadehakāḥ |
utthitā lomaniryātaduṣprajvālajaṭā iva || 51 ||
[Analyze grammar]

nigirantaḥ pradhāvanto garjantastarjitāśayāḥ |
jaṭojjvālitaḍitpuñjajaladāḥ sajalā iva || 52 ||
[Analyze grammar]

etasminnantare tasmiṃl līlānātho vidūrathaḥ |
nārāyaṇāstraṃ pradadau duṣṭabhūtanivāraṇam || 53 ||
[Analyze grammar]

udīryamāṇa evāsminnastrarāje tu rājayaḥ |
rākṣasānāṃ praśemustā andhakārā ivodaye || 54 ||
[Analyze grammar]

pramṛṣṭarākṣasānīkamabhavadbhuvanatrayam |
śaradīva gatāmbhodaṃ vyoma nirmalamābabhau || 55 ||
[Analyze grammar]

atha sindhurmumocāstramāgneyaṃ jvalitāmbaram |
jajvaluḥ kakubhastena kalpāgnivalitā iva || 56 ||
[Analyze grammar]

dhūmāmbudabharacchannā babhūvuḥ sakalā diśaḥ |
gaganaprotthapātālatimirākulitā iva || 57 ||
[Analyze grammar]

babhuḥ prajvālitākārā girayaḥ kāñcanā iva |
praphullanavanīrandhracaṇpakaughavanā iva || 58 ||
[Analyze grammar]

yayurvyomādridikkuñjā jvālājālajaṭālatām |
kuṅkumenotsave mṛtyoḥ samālabdhā ivāsṛjā || 59 ||
[Analyze grammar]

jvalitā janatāntaikaśaṅkināsannabhasspṛśā |
sahasrākṛtinorveṇavalitā iva sāgarāḥ || 60 ||
[Analyze grammar]

jitvā ripuṃ punarasau yathā praharate tathā |
vāruṇaṃ visasarjāstraṃ pūjayitvā vidūrathaḥ || 61 ||
[Analyze grammar]

āyayuḥ salilāpūrāstamaḥpūrā ivābhitaḥ |
adhastādūrdhvato digbhyo dravarūpā ivādrayaḥ || 62 ||
[Analyze grammar]

bhāgā iva śaradvyomno drutapātā ivāmbudāḥ |
mahārṇavā ivordhvasthāḥ kulaśailaśilā iva || 63 ||
[Analyze grammar]

tamālaughā ivoḍḍīnāḥ sañcitā iva rātrayaḥ |
kajjalaughā ivoddhūtā lokāloka ivottaṭaḥ || 64 ||
[Analyze grammar]

rasātalaguhābhogā iva vyomadidṛkṣavaḥ |
mahāghuraghurārāvaraṃhobṛṃhitamūrtayaḥ || 65 ||
[Analyze grammar]

tāpāgnisantatilatāṃ sā cacāmāmbusaṃhatiḥ |
bhuvanavyāpinī sandhyāmāśu kṛṣṇeva yāminī || 66 ||
[Analyze grammar]

tāmagnisantatiṃ pītvā pūrayāmāsa bhūtalam |
jalaśrīḥ santataṃ dehaṃ nirdravavyaktimīyuṣī || 67 ||
[Analyze grammar]

evaṃvidhānastramohānviruddhāneva netare |
mitho māyāmayānagre paśyantyanubhavanti ca || 68 ||
[Analyze grammar]

hetibhāravahāḥ sindhoścakrarakṣāstato'mbhasā |
tṛṇānīva gatāḥ prohya rathaścāsyābhavatplutaḥ || 69 ||
[Analyze grammar]

etasminnantare sindhurastraṃ sasmāra śoṣaṇam |
āpattrāṇakaraṃ devaṃ dadau ca śararūpiṇam || 70 ||
[Analyze grammar]

śaśāmāmbumayī māyā tena yāmeva bhāsvatā |
ye mṛtāste mṛtā eva babhūvuśśoṣitā bhuvaḥ || 71 ||
[Analyze grammar]

atha mūrkharuṣā tulyatāpaḥ santāpayanprajāḥ |
jajṛmbhe jarjarājīrṇavanavistārakarkaśaḥ || 72 ||
[Analyze grammar]

kacatkanakaniṣṣyandasundarāṅgacchavirdiśām |
āsīd rājavarastrīṇāmivāṅgopāṅgasaṅginī || 73 ||
[Analyze grammar]

tena gharmamayīṃ mūrchāmājagmustadvirodhinaḥ |
grīṣmadāvānalottaptā mṛdavaḥ pallavā iva || 74 ||
[Analyze grammar]

vidūratho raṇaddīrghatārakreṅkāramānasam |
kodaṇḍaṃ kuṇḍalīkṛtya parjanyāstramathādadhe || 75 ||
[Analyze grammar]

udaguḥ paṅktayo'bdānāṃ yāminya iva sañcitāḥ |
tamālavipinoḍḍīnasaṃrambhārambhamantharāḥ || 76 ||
[Analyze grammar]

vāsanāvāripūreṇa garjanoddāmasañcarāḥ |
mihikāmantharāśeṣakakubmaṇḍalakuṇḍalāḥ || 77 ||
[Analyze grammar]

vavurāvalitāsārā meghāḍambarabhedinaḥ |
kīrṇaśīkaranīhārahārodārāḥ samīraṇāḥ || 78 ||
[Analyze grammar]

prasphurustrastasauvarṇasarpāpasaraṇopamāḥ |
vidyuto divi daityastrīkaṭākṣavalanā iva || 79 ||
[Analyze grammar]

jughūrṇurgarjanocchūnapratiśrudghanakandarāḥ |
diśaścalitamātaṅgasiṃharkṣavanaghargharāḥ || 80 ||
[Analyze grammar]

mahāmusuladhārābhiḥ peturāsāravṛṣṭayaḥ |
kaṣṭaṭāṅkārakaṭhināḥ kṛtāntasyeva dṛṣṭayaḥ || 81 ||
[Analyze grammar]

udabhūtprathamaṃ bāṣpa uṣṇoṣṇo'drinibho bhuvaḥ |
pātālādabhravṛndānāṃ yuddhāyevābhravibhramāḥ || 82 ||
[Analyze grammar]

tato nimeṣamātreṇa praśemurmṛgatṛṣṇikāḥ |
parabodharasāpūrairyathā saṃsāravāsanāḥ || 83 ||
[Analyze grammar]

āsītpaṅkāṅkamakhilaṃ bhūmaṇḍalamasañcaram |
pūritaḥ pūrṇadhārābhiḥ sindhuḥ sindhumivāmbunā || 84 ||
[Analyze grammar]

vāyavyamastramasṛjadghūrṇitākāśakoṭaram |
kalpāntanṛttasaṃpannaraṇadbhairavabhīṣaṇam || 85 ||
[Analyze grammar]

vavuraśaninipātapiṇḍitāṅgā dalitaśilāśakalāḥ kakummukheṣu |
pralayasamayasūcakā bhaṭānāṃ kṛtakaṭuṭāṅkṛtaṭaṅkinaḥ samīrāḥ || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 48

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: