Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne maraṇasamanantaraṃ saṃsṛtyanubhavanaṃ nāma sargaḥ |
ekacatvāriṃśattamaḥ sargaḥ |
tayoḥ praviṣṭayordevyoḥ padmasadma babhūva tat |
candradvayodayoddyotadhavalodarasundaram || 1 ||
[Analyze grammar]

komalāmalasaugandhyamṛdumandāramārutam |
tatprabhāveṇa nidrālunṛpetararaṇāṅganam || 2 ||
[Analyze grammar]

saubhāgyanandanodyānaṃ vidrutavyādhivedanam |
savasantaṃ vanamiva phullaṃ prātarivāmbujam || 3 ||
[Analyze grammar]

tayordehaprabhāpūraiśśaśiniṣṣyandaśītalaiḥ |
āhlādito'sau bubudhe rājokṣita ivāmṛtaiḥ || 4 ||
[Analyze grammar]

āsanadvayaviśrāntaṃ sa dadarśāpsarodvayam |
meruśṛṅgadvaye līnaṃ candradvayamivoditam || 5 ||
[Analyze grammar]

nimeṣamiva sañcintya sa vismitamanā nṛpaḥ |
uttasthau śayanāccheṣādiva cakragadādharaḥ || 6 ||
[Analyze grammar]

parisamyamitālambamālyahāravarāmbaraḥ |
puṣpotkara ivotphullaṃ jagrāha kusumāñjalim || 7 ||
[Analyze grammar]

upadhānapradeśasthātsvayaṃ paṭalakodarāt |
baddhapadmāsano bhūmau bhūtvovācedamānataḥ || 8 ||
[Analyze grammar]

jayatāṃ janmadaussthityadāhadoṣaśaśiprabhe |
devyau bāhyāntaratamovidrāvaṇaraviprabhe || 9 ||
[Analyze grammar]

tayoruktveti tatyāja pādayoḥ kusumāñjalim |
tīradrumo vikasitaṃ padminyoḥ padmayoriva || 10 ||
[Analyze grammar]

līlāyai bhūpajanmātha vaktuṃ mantriṇamīśvarī |
bodhayāmāsa pārśvasthaṃ saṅkalpena sarasvatī || 11 ||
[Analyze grammar]

prabuddho'psarasau dṛṣṭvā praṇamya kusumāñjalim |
tayoḥ pādeṣu santyajya viveśa purato nataḥ || 12 ||
[Analyze grammar]

uvāca devī he rājan kastvaṃ kasya sutaḥ kadā |
iha jāta iti śrutvā sa mantrī vākyamabravīt || 13 ||
[Analyze grammar]

devyau yuṣmatprasādo'yaṃ bhavatyorapi yatpuraḥ |
vaktuṃ śaknomi tadidaṃ śrūyatāṃ janma matprabhoḥ || 14 ||
[Analyze grammar]

āsīdikṣvākuvaṃśottho rājā rājīvalocanaḥ |
śrīmatkundaratho nāma dośchāyācchāditāvaniḥ || 15 ||
[Analyze grammar]

tasyābhūdinduvadanaḥ putro bhadrarathābhidhaḥ |
tasya viśvarathaḥ putrastasya putro bṛhadrathaḥ || 16 ||
[Analyze grammar]

tasya sindhurathaḥ putrastasya śailarathaḥ sutaḥ |
tasya kāmarathaḥ putrastasya putro mahārathaḥ || 17 ||
[Analyze grammar]

tasya viṣṇurathaḥ putrastasya putraḥ kalārathaḥ |
tasya sūryarathaḥ putrastasya putro nabhorathaḥ || 18 ||
[Analyze grammar]

ayamasmatprabhustasya putraḥ pūrṇāmaladyuteḥ |
amṛtāpūritarathaḥ kṣīrodasyeva candramāḥ || 19 ||
[Analyze grammar]

mahadbhiḥ puṇyasambhārairvidūratha iti śrutaḥ |
jāto mātuḥ sumitrāyā gauryā guha ivāparaḥ || 20 ||
[Analyze grammar]

pitāsya daśavarṣasya dattvā rājyaṃ vanaṃ gataḥ |
pālayatyeṣa bhūpīṭhaṃ tataḥprabhṛti dharmataḥ || 21 ||
[Analyze grammar]

bhavantyāvadya samprāpte phalite sukṛtadrume |
devyau dīrghatapaḥkleśaśataduṣprāpadarśane || 22 ||
[Analyze grammar]

ityayaṃ vasudhādhīśo vidūratha iti śrutaḥ |
adya yuṣmatprasādena parāṃ pāvanatāṃ gataḥ || 23 ||
[Analyze grammar]

ityuktvā saṃsthite tūṣṇīṃ mantriṇyavanipe tathā |
kṛtāñjalau natamukhe baddhapadmāsane'vanau || 24 ||
[Analyze grammar]

rājan smara vivekena pūrvajātimimāṃ svayam |
vadantī mūrdhni pasparśa taṃ kareṇa sarasvatī || 25 ||
[Analyze grammar]

atha hārdatamomāyā padmasya kṣayamāyayau |
savikāsaṃ ca hṛdayaṃ jñaptisparśādathābhavat || 26 ||
[Analyze grammar]

sasmāra pūrvavṛttāntamantassphuradiva sthitam |
anyadehaikarājatvaṃ līlāvilasitānvitam || 27 ||
[Analyze grammar]

jñātvā prajñaptivṛttāntaṃ līlāyatnavijṛmbhitam |
ātmodantaṃ babhūvāsāv uhyamāna ivārṇave || 28 ||
[Analyze grammar]

uvācātmani saṃsāre bata māyeyamātatā |
parijñātā prasādena devyoriha mayādhunā || 29 ||
[Analyze grammar]

he devyau kimidaṃ nāma dinamekaṃ mṛtasya me |
gatamadyeha yātāni vayo varṣāṇi saptatiḥ || 30 ||
[Analyze grammar]

smarāmyanekakāryāṇi smarāmi prapitāmaham |
smarāmi bālyaṃ tāruṇyaṃ mitrabandhuparicchadam || 31 ||
[Analyze grammar]

jñaptiḥ |
rājanmṛtimahāmohamūrchāyāḥ samanantaram |
tasmiṃl lokāntare'tīte tasminneva muhūrtake || 32 ||
[Analyze grammar]

tasminneva gṛhe'thāsminnaiva vetsyatha vacmi te |
ayaṃ tasya gṛhasyāntarvyomanyeva kila sthitaḥ || 33 ||
[Analyze grammar]

girigrāmakaviprasya gṛhe'ntarbhūpamaṇḍapaḥ |
tasyāntaridamābhāti pratyekaṃ ca jagadgṛham || 34 ||
[Analyze grammar]

kila brāhmaṇagehāntarjīvaste madvarātsthitaḥ |
tatraiva tasya bhūpīṭhaṃ tasmiṃśca nijamaṇḍapaḥ || 35 ||
[Analyze grammar]

tasyaiva ca gṛhasyāntaridaṃ saṃsāramaṇḍalam |
tatraivedaṃ tava gṛhaṃ sthitamārambhamantharam || 36 ||
[Analyze grammar]

tatraiva cetasi tava nirmalākāśanirmale |
pratibhāsāgatamidaṃ vyavahārabhramaṃ tatam || 37 ||
[Analyze grammar]

vidūrathaḥ |
yathedaṃ nāma me janma tathekṣvākukulaṃ mama |
etannāmāna ete me purābhūvanpitāmahāḥ || 38 ||
[Analyze grammar]

jāto'hamabhavaṃ bālo daśavarśasya me pitā |
parivrāḍvipinaṃ yāta iha rājye'bhiṣicya mām || 39 ||
[Analyze grammar]

tato digvijayaṃ kṛtvā kṛtvā rājyamakaṇṭakam |
amībhirmantribhiḥ pauraiḥ pālayāmi vasundharām || 40 ||
[Analyze grammar]

yajñakriyākramavato dharme pālayataḥ prajāḥ |
vayasaḥ samatītāni mama varṣāṇi saptatiḥ || 41 ||
[Analyze grammar]

idaṃ parabalaṃ prāptaṃ mama dāruṇavigraham |
yuddhaṃ kṛtvedamāyāto gṛhamasmi yathāsthitam || 42 ||
[Analyze grammar]

ime devyau gṛhaṃ prāpte mamaite pūjayāmyaham |
pūjitā hi prayacchanti devatāḥ svaṃ samīhitam || 43 ||
[Analyze grammar]

mameyametayorekā jñānaṃ jātismṛtipradam |
iha dattavatī devī bhābjasyeva vikāsanam || 44 ||
[Analyze grammar]

idānīṃ kṛtakṛtyo'smi jāto'smi gatasaṃśayaḥ |
śāmyāmi parinirvāmi sukhamāse ca kevalam || 45 ||
[Analyze grammar]

sarasvatī |
itīyamātatā bhrāntirbhavato bhūrisambhramā |
nānāhāravihārāḍhyā salokāntarasañcarā || 46 ||
[Analyze grammar]

yasminneva muhūrte tvaṃ mṛtimabhyāgataḥ purā |
tadaiva pratibhaiṣā te svayamabhyuditā hṛdi || 47 ||
[Analyze grammar]

ekāmāvartavalanāṃ tyaktvādhatte yathāparām |
kṣiprameva nadīvāhaścitpravāhastathaiva vaḥ || 48 ||
[Analyze grammar]

āvartāntarasaṃmiśro yathāvartaḥ pravartate |
kadācidevaṃ sargaśrīrmiśrāmiśrā ca vardhate || 49 ||
[Analyze grammar]

tasminmṛtimuhūrte te pratibhānamupāgatam |
etajjālamasadrūpaṃ cidbhāge sadiva sthitam || 50 ||
[Analyze grammar]

yathā svapnamuhūrte'ntaḥ saṃvatsaraśatakramaḥ |
yathā saṅkalpanirmāṇe jīvitānmaraṇaṃ punaḥ || 51 ||
[Analyze grammar]

yathā gandharvanagare kuḍyamaṇḍapakuṭṭanam |
yathā nauyānasaṃrambhe vṛkṣaparvatacopanam || 52 ||
[Analyze grammar]

yathā svadhātusaṅkṣobhe puraparvatanartanam |
yathā samañjasaṃ svapne svaśiraḥparikartanam || 53 ||
[Analyze grammar]

mithyaiveyamiha prauḍhā bhrāntirātatarūpiṇī |
vastutastu na jāto'si na mṛto'si kadācana || 54 ||
[Analyze grammar]

śuddhavijñānarūpastvaṃ śāntamātmani tiṣṭhasi |
paśyasīvaitadakhilaṃ na ca paśyasi kiñcana || 55 ||
[Analyze grammar]

sarvātmakatayā nityaṃ prakacasyātmanātmani |
mahāmaṇirivodāra āloka iva bhāsuraḥ || 56 ||
[Analyze grammar]

vastutastu na bhūpīṭhamidaṃ na ca bhavānayam |
na ceme girayo grāmā na ceha na ca vai vayam || 57 ||
[Analyze grammar]

girigrāmakaviprasya maṇḍapākāśake kila |
tal līlāpatirājyāḍhyaṃ jagadābhāti bhāsuram || 58 ||
[Analyze grammar]

tatra līlārājadhānīmaṇḍapo maṇḍitākṛtiḥ |
bhāti tasyodare vyomni tavedaṃ vitataṃ jagat || 59 ||
[Analyze grammar]

yasmiñjagati gehe'ntaryasminvayamiha sthitāḥ |
evaṃ teṣāṃ maṇḍapānāṃ vyoma vyomaiva nirmalam || 60 ||
[Analyze grammar]

teṣu maṇḍapakheṣvasti na mahī na ca pattanam |
na vanāni va śailaughā na meghasaridarṇavāḥ || 61 ||
[Analyze grammar]

kevalaṃ tatra niśśūnye viharanti gṛhe janāḥ |
na paśyanti jagannāpi pārthivānna ca bhūdharān || 62 ||
[Analyze grammar]

vidūrathaḥ |
evaṃ cettatkathaṃ devi mamehānucarā ime |
sampannā ātmanā santi te kimātmani nāthavā || 63 ||
[Analyze grammar]

jagatsvapnārthavadbhāti tatra svapne navādrayaḥ |
kathamātmani satyāḥ syurnāsatyā veti me vada || 64 ||
[Analyze grammar]

devī |
rājanviditavedyeṣu śuddhabodhaikarūpiṣu |
na kiñcidetatsadrūpaṃ cidvyomātmasu jāgatam || 65 ||
[Analyze grammar]

śuddhabodhātmano bhāti kuto nāma jagadbhramaḥ |
rajjvāṃ sarpabhrame śānte punaḥ sarpabhramaḥ kutaḥ || 66 ||
[Analyze grammar]

asadbhāte parijñāte kutaḥ sattā jagadbhrame |
parijñāte marujale punarjalamatiḥ kutaḥ || 67 ||
[Analyze grammar]

svapnakāle parijñāte sve svapnamaraṇe kutaḥ |
svasvapne svapnamṛtibhīramṛtasyaiva jāyate || 68 ||
[Analyze grammar]

buddhasya śuddhasya śarannabhaśśrīsvacchāvadātasya ghanāśayasya |
ahaṃ jagacceti kuśabdakārthavarjaṃ yadastyaṅganavācikaṃ tat || 69 ||
[Analyze grammar]

vālmīkiḥ |
ityuktavatyatha munau divaso jagāma sāyantanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 41

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: