Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne niśācarākularātriraṇāṅganasthānavarṇavaṃ nāma sargaḥ |
catvāriṃśatsargaḥ |
vasiṣṭhaḥ |
evaṃ niśācarācāraciraghore raṇāṅgane |
ullasantīṣu vetālakṣveḍāsūḍḍāmarāravaiḥ || 1 ||
[Analyze grammar]

nabhaḥprekṣakasenāsu pragatāsu yathāgatam |
viśrānteṣviva bhūpeṣu rathādiṣu nijāspade || 2 ||
[Analyze grammar]

mahāsarojala iva jane dṛśye raṇāṅgane |
ahanīva janācāre sthite śyāmācarehite || 3 ||
[Analyze grammar]

hastahāryatamaḥpiṇḍasphuṭakuḍye niśāgṛhe |
lābhotsavocchalaccitte bhūtasaṅghe pranṛtyati || 4 ||
[Analyze grammar]

niśśabdaśāntasañcāre nidrāmudre kakubgaṇe |
līlāpatirudārātmā kiñcitkhinnamanā iva || 5 ||
[Analyze grammar]

prātaḥkāryaṃ vicāryāśu mantribhirmantrakovidaiḥ |
dīrghacandrasamākāre śayane himaśītale || 6 ||
[Analyze grammar]

candrodayanibhe vāsagṛhe śiśirakoṭare |
nidrāṃ muhūrtamagamanmudritekṣaṇapuṣkaraḥ || 7 ||
[Analyze grammar]

atha te lalane vyoma tatparityajya tadgṛham |
randhrairviviśaturvātalekho'bjamukulaṃ yathā || 8 ||
[Analyze grammar]

rāmaḥ |
iyanmātramidaṃ sthūlaṃ śarīraṃ vāgvidāṃ vara |
randhreṇa tantutanunā kathaṃ praviśati prabho || 9 ||
[Analyze grammar]

vasiṣṭhaḥ |
ādhibhautikadeho'yamiti yasya matibhramaḥ |
tasyāsāvaṇurandhreṇa gantuṃ śaknoti nānagha || 10 ||
[Analyze grammar]

rodhito'hamaneneti na māmyatreti yasya dhīḥ |
anubhūtānubhavinī bhavatītyanubhūyate || 11 ||
[Analyze grammar]

yenānubhūtaṃ pūrvārdhaṃ gacchāmīti sa tatkriyaḥ |
kathaṃ bhavati paścārdhagamanonmukhacetanaḥ || 12 ||
[Analyze grammar]

vāri naivordhvamāyāti nādho gacchati pāvakaḥ |
yā yathaiva pravṛttā citsā tathaivāvatiṣṭhate || 13 ||
[Analyze grammar]

chāyāyāmupaviṣṭasya kutastāpānubhūtayaḥ |
anyasaṃvedano'nyo'rthaḥ kenacinnānubhūyate || 14 ||
[Analyze grammar]

yā yathā sampravṛttā citsā tathaiva sthitiṃ gatā |
parameṇa prayatnena nīyate'nyāṃ daśāṃ punaḥ || 15 ||
[Analyze grammar]

sarpaikapratyayo rajjvāmasatyapratyayādbalāt |
nivartate'nyathā tveṣa tiṣṭhatyeva yathāsthitam || 16 ||
[Analyze grammar]

yathā saṃvittathā cittaṃ yathā cittaṃ tathehitam |
bālaṃ pratyapi saṃsiddhametatko nānubhūyate || 17 ||
[Analyze grammar]

yaḥ punaḥ svapnasaṅkalpapuruṣapratimākṛtiḥ |
ākāśamātrakākāraḥ sa kathaṃ kena rodhyate || 18 ||
[Analyze grammar]

cittamātraśarīraṃ tu sarvasyaiva hi sarvataḥ |
vidyate vedanātve tatkvacidetīva hṛdgatāt || 19 ||
[Analyze grammar]

yathābhimatamevāsya bhavatyastamayodayam |
ādisarge svabhāvotthaṃ paścāddvaitaikyabhāvanam || 20 ||
[Analyze grammar]

cittākāśaṃ cidākāśamākāśaṃ ca tṛtīyakam |
viddhyetattrayamevaikamavinābhāvatāvaśāt || 21 ||
[Analyze grammar]

etaccittaśarīraṃ tvaṃ viddhi sarvagatodayam |
yathā saṃvedanecchatvād yathā saṃvedanodayam || 22 ||
[Analyze grammar]

vasati trasareṇvantarnīyate gaganodare |
līyate'ṅkurakośeṣu rasībhavati pallave || 23 ||
[Analyze grammar]

ullasatyambuvīcitve pranṛtyati śilodare |
pravarṣatyambudo bhūtvā śilībhūyāvatiṣṭhate || 24 ||
[Analyze grammar]

yathecchamambare yāti jaṭhare'pi ca bhūbhṛtām |
anantamākāśavapurdhatte'tha paramāṇutām || 25 ||
[Analyze grammar]

bhavatyadrivarādhāro baddhapīṭho nabhaśśiraḥ |
dehasyāntarbahirapi dadhadvaratanūruham || 26 ||
[Analyze grammar]

bhavatyākāśamādhatte koṭīḥ padmajasadmanām |
ananyāḥ svātmanāmbhodhirāvartaracana iva || 27 ||
[Analyze grammar]

anudbhinnaprabodho'sau sargādau cittadehakaḥ |
ākāśātmā mahānbhūtvā vetti prakṛtitāṃ gataḥ || 28 ||
[Analyze grammar]

asatyameva vāritvaṃ buddhvodetīva tattayā |
vandhyāputro'yamasmīti yathā svapnabhrame naraḥ || 29 ||
[Analyze grammar]

rāmaḥ |
kiṃ cittametadbhavati kiṃ vā bhavati no katham |
kathamevaṃmayād rūpānnānyadbhavati vā kṣaṇāt || 30 ||
[Analyze grammar]

vasiṣṭhaḥ |
pratyekameva yaccittaṃ tadevaṃrūpaśaktimat |
pṛthakpratyekamuditāḥ praticittaṃ jagadbhramāḥ || 31 ||
[Analyze grammar]

kṣaṇakalpajagatsaṅgātsamudyanti galanti ca |
nimeṣātkasyacitkalpātkasyacittatkramaṃ śṛṇu || 32 ||
[Analyze grammar]

maraṇādermahāmohādanantaramiyaṃ sthitiḥ |
kṣaṇāccirādvodetyāśu tatremaṃ tvaṃ kramaṃ śṛṇu || 33 ||
[Analyze grammar]

maraṇādimayī mūrchā pratyekenānubhūyate |
yaivaitāṃ viddhi sumate mahāpralayayāminīm || 34 ||
[Analyze grammar]

tadante tanute sargaṃ sarva eva pṛthakpṛthak |
sahajasvapnasaṅkalpasambhramācalavṛttivat || 35 ||
[Analyze grammar]

mahāpralayarātryante virāḍātmā manovapuḥ |
yathedaṃ tanute tadvatpratyekaṃ mṛtyanantaram || 36 ||
[Analyze grammar]

rāmaḥ |
mṛteranantaraṃ sargo yathā smṛtyānubhūyate |
virāṭ tathānubhavati nāto viśvamakāraṇam || 37 ||
[Analyze grammar]

vasiṣṭhaḥ |
mahati pralaye rāma sarve hariharādayaḥ |
videhamuktatāṃ yānti smṛteḥ ka iva sambhavaḥ || 38 ||
[Analyze grammar]

asmadādiprabuddhātmā kilāvaśyaṃ vimucyate |
kathaṃ bhavantu vāmuktā videhāḥ padmajādayaḥ || 39 ||
[Analyze grammar]

adyatve te hi ye jīvāsteṣāṃ maraṇajanmasu |
smṛtiḥ kāraṇatāmeti mokṣābhāvavaśādiha || 40 ||
[Analyze grammar]

jīvo hi mṛtimūrchānte yadantaḥ pronmiṣanniva |
anunmiṣita evāste tatpradhānamudāhṛtam || 41 ||
[Analyze grammar]

tadvyoma prakṛtiḥ soktā tadavyaktaṃ jaḍājaḍam |
saṃsṛterasmṛteścaiva krama eṣa bhavodaye || 42 ||
[Analyze grammar]

bodhonmukhatve hi mahattatprabuddhaṃ yadā bhavet |
tadā tanmātradikkālakriyābhūtādyudeti khāt || 43 ||
[Analyze grammar]

tadevocchūnamābuddhaṃ bhavatīndriyapañcakam |
tadeva budhyate dehaṃ sa eṣo'styātivāhikaḥ || 44 ||
[Analyze grammar]

cirakālapratyayataḥ kalpanāparipīvaraḥ |
ādhibhautikatābodhamādhatte'thaiṣa eva vaḥ || 45 ||
[Analyze grammar]

tato dikkālakalanāstadādhāratayā sthitāḥ |
udyantyanuditā eva vāyau spandakriyā iva || 46 ||
[Analyze grammar]

vṛddhimitthamayaṃ yāto mudhaiva bhuvanabhramaḥ |
svapnāṅganāsaṅgasamaḥ svanubhūto'pyasanmayaḥ || 46 || yadaiva mriyate jantuḥ paśyatyāśu tadaiva saḥ |
tatraiva bhuvanābhogamidamitthamavasthitam || 47 ||
[Analyze grammar]

vyomnaivānubhavatyacchamahaṃ jagaditi bhramam |
vyomarūpaṃ vyomarūpī jīvo jāta ivātmavān || 48 ||
[Analyze grammar]

purapattanaśailārkatārānikaradanturam |
jarāmaraṇavaiklavyavyādhisaṅkaṭakoṭaram || 49 ||
[Analyze grammar]

sabhāvābhāvasaṃrambhasthūlasūkṣmacalācalam |
sādridyūrvīnadīśāhorātrikalpakṣayodayam || 50 ||
[Analyze grammar]

ahaṃ jāto'munā pitrā kilātretyāttaniścayam |
iyaṃ mātā dhanamidaṃ mametyuditavāsanam || 51 ||
[Analyze grammar]

sukṛtaṃ duṣkṛtaṃ ceti mameti kṛtakalpanam |
bālo'bhūvamahaṃ tvadya yuveti vilasan hṛdi || 52 ||
[Analyze grammar]

pratyekamevamuditaḥ saṃsāravanaṣaṇḍakaḥ |
tārākusumito nīlameghacañcalapallavaḥ || 53 ||
[Analyze grammar]

carannaramṛgānīkaḥ surāsuravihaṅgamaḥ |
sālokakausumarajomāyāgahanakuñjakaḥ || 54 ||
[Analyze grammar]

abdhipuṣkariṇīpūrṇo mervādyacalaloṣṭakaḥ |
cittapuṣkarabīje'ntarnilīnānubhavāṅkuraḥ || 55 ||
[Analyze grammar]

yatraiṣa mriyate jīvastatraivaṃ paśyati kṣaṇāt |
pratyekamuditeṣvevaṃ jagatṣaṇḍeṣu bhūriśaḥ || 56 ||
[Analyze grammar]

koṭayo brahmarudrendramarudviṣṇuvivasvatām |
mervabdhimaṇḍaladvīpalokāntaradṛśaṃ gatāḥ || 57 ||
[Analyze grammar]

yātā yāsyanti yāntyetā dṛṣtayo'naṣṭarūpiṇi |
yā brahmaṇyupabṛṃhāḍhye tāḥ ke gaṇayituṃ kṣamāḥ || 58 ||
[Analyze grammar]

evaṃ kuḍyamayaṃ viśvaṃ nāstyeva mananādṛte |
mananaṃ ca khamevātastadidānīṃ vicāraya || 59 ||
[Analyze grammar]

yadeva taccidākāśaṃ tadeva paramaṃ smṛtaṃ |
mananaṃ ca cidākāśaṃ tadeva paramaṃ padam || 60 ||
[Analyze grammar]

yadevāmbu sa āvarto na tvastyāvarta vastusat |
dṛṣṭvaivāste dṛśyamiva dṛśyaṃ na tvasti vastusat || 61 ||
[Analyze grammar]

cidvyomno bhūtanabhasi kacanaṃ yanmaṇeriva |
tajjagadbhāti nānātmaratnaṃ śvabhramivāmbare || 62 ||
[Analyze grammar]

madbuddhārtho jagacchabdo vidyate paramaṃ padam |
tvadbuddhārthastu nāstyeva tvamahaṃśabdakāvapi || 63 ||
[Analyze grammar]

tasmāl līlāsarasvatyāvākāśavapuṣau sthite |
sarvage paramātmācche sarvatrāpratighe'naghe || 64 ||
[Analyze grammar]

yatra tatra tadā vyomni yathākāśaṃ yathepsitam |
udayaṃ kurutastena tadgṛhe te sthitiṃ gate || 65 ||
[Analyze grammar]

sarvatra sambhavati cidgaganaṃ tadantastadvedanaṃ kalanamāmananaṃ visāri |
taccātivāhikamihāhurakuḍyameva dehaṃ kathaṃ ka iva taṃ vada kiṃ ruṇaddhi || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 40

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: