Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne bhrāntivicāro nāma sargaḥ |
dvicatvāriṃśattamaḥ sargaḥ |
yastvabuddhamatirmūḍho rūḍho na vitate pade |
vajrasāramidaṃ tasya jagadastyasadeva sat || 1 ||
[Analyze grammar]

yathā bālasya vetālo mṛtiparyantaduḥkhadaḥ |
asadeva sadākāraṃ tathā mūḍhamaterjagat || 2 ||
[Analyze grammar]

tāpa eva yathā vāri mṛgāṇāṃ bhramakāraṇam |
asatyameva satyābhaṃ tathā mūḍhadhiyāṃ jagat || 3 ||
[Analyze grammar]

yathā svapne mṛtirjantorasatyā satyarūpiṇī |
nārthakriyākarī bhāti tathedaṃ durvidāṃ jagat || 4 ||
[Analyze grammar]

avyutpannasya kanake kānake kaṭake yathā |
kaṭakajñaptirevāsti na manāgapi hemadhīḥ || 5 ||
[Analyze grammar]

yathājñasya purāgāranaganāgendrakalpanā |
iyaṃ dṛśyadṛgevāsti na tvanyā paramārthadṛk || 6 ||
[Analyze grammar]

yathā nabhasi muktālīpiñchakeśoṇḍukādayaḥ |
asatyāḥ satyatāṃ yātā tathedaṃ durdṛśāṃ jagat || 7 ||
[Analyze grammar]

dīrghasvapnamidam viśvaṃ viddhyahantādisaṃyutam |
atrānye svapnapuruṣā yathā satyāstathā śṛṇu || 8 ||
[Analyze grammar]

asti sarvagataṃ śāntaṃ paramārthaghanaṃ śuci |
acetyacinmātravapuḥ paramākāśamātatam || 9 ||
[Analyze grammar]

tatsarvagaṃ sarvaśakti sarvaṃ sarvātmakaṃ svayam |
yatra yatra yathodeti tathāste tatra tatra vai || 10 ||
[Analyze grammar]

tena svapnapure draṣṭā yānvetti puravāsinaḥ |
narāniti narā eva kṣaṇāttasya bhavanti te || 11 ||
[Analyze grammar]

yaddraṣṭuścitsvarūpaṃ tatsvapnākāśāntarasthitam |
svapnākāśacitāhaṃ hi naro'neneti bhāvitam || 12 ||
[Analyze grammar]

citpakṣataikyavaśato narataivāvabudhyate |
ātmanyato digdvayena dvayorapyeti satyatā || 13 ||
[Analyze grammar]

rāmaḥ |
svapne te svapnapuruṣā na satyāḥ syurmune yadā |
vada tatko bhaveddoṣo māyāmātraśarīriṇi || 14 ||
[Analyze grammar]

vasiṣṭhaḥ |
svapne'nyapuravāstavyā vastutaḥ satyarūpiṇaḥ |
pramāṇamatra śṛṇu me pratyakṣaṃ nāma netarat || 15 ||
[Analyze grammar]

sargādāvātmabhūrbhāti svapnābho'nubhavātmakaḥ |
tatsaṅkalpakalā viśvamevaṃ svapnābhameva tat || 16 ||
[Analyze grammar]

evaṃ viśvamidaṃ svapnastatra satyaṃ bhavānmama |
yathaiva tvaṃ tathaivānye svapne svapnaṃ tathā nṛṇām || 17 ||
[Analyze grammar]

svapne nagaravāstavyāḥ satyā na syurime yadi |
tadihāpi tadākāre na satyaṃ me bhavānapi || 18 ||
[Analyze grammar]

yathāhaṃ tava satyātmā satyamevaṃ bhavānmama |
svapnopalambhe saṃsāre mithaḥ siddhyai prathedṛśī || 19 ||
[Analyze grammar]

saṃsāravipule svapne yathā satyamahaṃ tava |
tathā tvamapi me satyaṃ sarvasvapneṣviti kramaḥ || 20 ||
[Analyze grammar]

rāmaḥ |
svapnadraṣṭari nirnidre taddṛṣṭaṃ svapnapattanam |
sadrūpatvāttathaivāste mamaivaṃ bhagavanmatiḥ || 21 ||
[Analyze grammar]

vasiṣṭhaḥ |
evametattathaivāste satyatvātsvapnapattanam |
svapnadraṣṭari nirnidre'pyākāśaviṣadākṛtiḥ || 22 ||
[Analyze grammar]

etadāstāmidaṃ tāvad yajjāgraditi manyase |
viddhi tatsvapnamevāntardeśakālādyapūrakam || 23 ||
[Analyze grammar]

evaṃ sarvamidaṃ bhāti na satyaṃ satyavatsthitam |
rañjayatyapi mithyaiva svapnastrīsuratopamam || 24 ||
[Analyze grammar]

sarvatra vartate sarvaṃ dehasyāntarbahistathā |
yattu vetti yathā saṃvittattathāśveva paśyati || 25 ||
[Analyze grammar]

yatkośe vidyate dravyaṃ taddṛṣṭvā labhyate yathā |
tathāsti sarvaṃ cidvyomni labhyate yatpracetyate || 26 ||
[Analyze grammar]

vasiṣṭhaḥ |
anantaramuvācedaṃ devī jñaptirvidūratham |
kṛtvā bodhāmṛtāsekairvivekāṅkurasundaram || 27 ||
[Analyze grammar]

sarasvatī |
tadevameṣa rājaṃstvaṃ līlārthamupavarṇitaḥ |
svasti te'stu gamiṣyāvo dṛṣṭā dṛṣṭāntadṛṣṭayaḥ || 28 ||
[Analyze grammar]

vasiṣṭhaḥ |
iti proktaṃ sarasvatyā girā madhuravarṇayā |
uvāca vacanaṃ dhīmānbhūmipālo vidūrathaḥ || 29 ||
[Analyze grammar]

mamāpi darśanaṃ devi moghaṃ bhavati nārthini |
mahāphalapradāyāstu kathaṃ tava bhaviṣyati || 30 ||
[Analyze grammar]

ahaṃ dehaṃ samutsṛjya lokāntaramitaḥ param |
nijamāyāmi he devi svapnātsvapnāntaraṃ yathā || 31 ||
[Analyze grammar]

atrādiśāśu māṃ mātaḥ prapannaṃ śaraṇāgatam |
bhakte'vahelā varade mahatāṃ na virājate || 32 ||
[Analyze grammar]

yaṃ pradeśamaham yāmi tamevāyātvayaṃ mama |
mantrī kumārī caiveyaṃ bāleti kuru me dayām || 33 ||
[Analyze grammar]

sarasvatī |
āgaccha rājyamucitāṅgavicāracāru prāgjanmamaṇḍalavare kuru nirviśaṅkam |
asmābhirarthijanakāmanirākṛtirhi dṛṣṭā na kācana kadācidapīti viddhi || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 42

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: