Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāna āhavavarṇanaṃ nāma sargaḥ |
ekonatriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
atha vīra ivāraktaḥ kālenāstamito raviḥ |
śaśvattejaḥparimlānapratāpo'bdhau samujjhitaḥ || 1 ||
[Analyze grammar]

raṇaraktarucivyomadarpaṇapratibimbitā |
ahnaḥ sūryaśiraśchede sandhyālekhodabhūtkṣaṇāt || 2 ||
[Analyze grammar]

bhūpātālanabhodigbhyaḥ pralayābdhijalaughavat |
samājagmustamastālā vetālavalayā iva || 3 ||
[Analyze grammar]

dṛṣṭaṃ dhvāntāsidalite dinanāgendramastake |
sandhyārāgāruṇākīrṇaṃ tārānikaramauktikam || 4 ||
[Analyze grammar]

nissattveṣu tamo'ndheṣu sarassvarasaśāliṣu |
saṅkocamāyayuḥ padmā mṛtānāṃ hṛdayeṣviva || 5 ||
[Analyze grammar]

mīlatpakṣāḥ kṣaṇātsuptāḥ kacchavruḍitakandharāḥ |
kulāyeṣu khagā āsan sarvāṅgeṣviva hetayaḥ || 6 ||
[Analyze grammar]

āsannacandrasubhagālokāḥ kumudapaṅktayaḥ |
ullasaddhṛdayā jātā vīrapakṣeṣviva śriyaḥ || 7 ||
[Analyze grammar]

raktavārimayī sāyasaṅgaguptaśilīmukhā |
saṅkucadvaktrapadmābhūd raṇabhūmirivābjinī || 8 ||
[Analyze grammar]

uparyabhūdvyomasarastārākumudamaṇḍitam |
adhastvabhūdvāriviyatsphuratkumudatārakam || 9 ||
[Analyze grammar]

tamāṃsyapītakāryāṇi bhūtāni cākhilānyalam |
payāṃsīva viserūni prasṛtāni diśaṃ prati || 10 ||
[Analyze grammar]

āsīd raṇāṅganaṃ gāyadvetālakulasaṅkulam |
kvaṇatkaṅkālakaṇṭhasthakaṅkakākolakelimat || 11 ||
[Analyze grammar]

rathakāṣṭacitijvālāsatārāmbarabhāsuram |
pacatpacapacāśabdamedomāṃsamayānalam || 12 ||
[Analyze grammar]

śavāṅgāsthisphuṭāsphoṭaluṭhacciticayolmukam |
vetālalalanārabdhajalalīlātirohitam || 13 ||
[Analyze grammar]

śvakākayakṣavetālatālakolāhalolbaṇam |
samāgamena bhūtānāṃ samuḍḍīnavanopamam || 14 ||
[Analyze grammar]

raktamāṃsavasāmedoharaṇavyagraḍākinam |
carvitāsṛgvasāmāṃsasravatsṛkvipiśācakam || 15 ||
[Analyze grammar]

sabhyamadhyacitālokaprakaṭāsṛkśavavrajam |
kharūpikānīyamānāśvasannyastamahāśavam || 16 ||
[Analyze grammar]

uttāṇḍavograkumbhāṇḍamaṇḍaloḍḍāmarodaram |
chamacchamivilāpāntaṃ medo'sṛgbāṣpasāmbudam || 17 ||
[Analyze grammar]

vahadraktanadīraṃhorūḍhabhūcararūpikam |
vetālākulakaṅkālakarṣaṇākulakākakam || 18 ||
[Analyze grammar]

mṛtebhodaramañjūṣāsuptavetālabālakam |
viviktaikatarūddeśapānakrīḍāstharākṣasam || 19 ||
[Analyze grammar]

mattavetālakalahe citālātaraṇojjvalam |
vahadraktavasāmiśragandhabandhuramārutam || 20 ||
[Analyze grammar]

rūpikāpeṭake vegaraṇadruṭaruṭāravam |
ardhapakvaśavāsvādalubdhayakṣollasatkili || 21 ||
[Analyze grammar]

tuṅgavaṅgakaliṅgāṅgataṅganāṅgalagatkhagam |
tārāpātopamabhavatsaṃmukhajvālarūpikam || 22 ||
[Analyze grammar]

patadvetālasollāsamadhyasthāsṛksurūpikam |
piśācākarṇitābhyarṇayoginīgaṇagāyanam || 23 ||
[Analyze grammar]

prasṛtāntramahātantrīprāyasampannavādanam |
piśācavāsanotkrāntapiśācībhūtamānavam || 24 ||
[Analyze grammar]

rūpikālokanāpūrvatrāsārdhamṛtasadbhaṭam |
kvacidvetālarakṣobhirahanīvonnamadraṇam || 25 ||
[Analyze grammar]

kharūpikāskandhapatacchavatrastaniśācaram |
nabhassaṅghaṭitāpūrvabhūtapeṭakasaṅkaṭam || 26 ||
[Analyze grammar]

atiprayatnāpahṛtamriyamāṇanarādhipam |
subhakṣāpekṣiyakṣekṣāvikṣiptaśavarāśimat || 27 ||
[Analyze grammar]

śivāmukhānalaśikhākhaṇḍaiśchamitanaktagaiḥ |
samuḍḍīnanavāśokapuṣpagucchamivābhitaḥ || 28 ||
[Analyze grammar]

kabandhakandharābaddhavyagravetālabālakam |
yakṣarakṣaḥpiśācājikacadākāśagolmukam || 29 ||
[Analyze grammar]

ākāśabhūdharanikuñjaguhāntarāla piṇḍopamasthitatamo'mbudapīṭhapūram |
vyālolabhūtarabhasākulakalpavāta vyādhūtalokakarakāṇḍakavāṭakalpam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 39

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: