Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne janapadadvandvayuddhavarṇaṃ nāma sargaḥ |
aṣṭatriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
evamatyākule yuddhe sāsphoṭabhaṭasaṅkaṭe |
ādināntamasaṃruddhe raṭatkaṭhinakaṅkaṭe || 1 ||
[Analyze grammar]

vahantīṣūtpatantīṣu patantīṣvaśmavṛṣṭiṣu |
nadīṣu kṣepaṇotthāsu caṭatketvabjapaṅktiṣu || 2 ||
[Analyze grammar]

mithaḥ phalāgraṭaṅkotthavahniśīkariṇīsu khe |
āyāntīṣu patantīṣu dūraṃ śaranadīṣu ca || 3 ||
[Analyze grammar]

vahallūnaśiraḥpadmacakrāvartaistaraṅgitaiḥ |
khārṇave pūrite hetivṛndamandākinīgaṇaiḥ || 4 ||
[Analyze grammar]

samīraṇaraṇadvāriśastracūrṇaghanairghanaiḥ |
sadāhāṅgeṣu siddheṣu kapikacchavyathāpradaiḥ || 5 ||
[Analyze grammar]

aṣṭabhāgadaśāśeṣaṃ pratāpamadhurākṛtiḥ |
śastraghātaujasā vīra ivāhastanutāṃ yayau || 6 ||
[Analyze grammar]

śrāntāśvena prabhagnāgrahetisaṅghātadīptayaḥ |
dineśena samaṃ senā yayurmandapratāpatām || 7 ||
[Analyze grammar]

atha senādhināthābhyāṃ vicārya saha mantribhiḥ |
dūtāḥ parasparaṃ dattā yuddhaṃ saṃhriyatāmiti || 8 ||
[Analyze grammar]

tataśśramavaśānmandapattraśastraparākramaiḥ |
raṇasaṃharaṇaṃ kāle sarvairevorarīkṛtam || 9 ||
[Analyze grammar]

tato mahārathottuṅgaketuprānte kṛtāspadam |
balayorārurohaika eko yodho dhruvo yathā || 10 ||
[Analyze grammar]

aṃśukaṃ bhrāmayāmāsa sarvadiṅmaṇḍalekṣitam |
dyāmeva dīrghamindvaṃśuṃ yuddhaṃ saṃhriyatāmiti || 11 ||
[Analyze grammar]

tato dundubhayaśśemuḥ pratidhvanitadiṅmukhāḥ |
mahāpralayasaṃśāntau puṣkarāvartakā iva || 12 ||
[Analyze grammar]

śarādihetisarito vistīrṇe gaganasthale |
pravṛttāśśoṣamāgantuṃ śāradyaḥ sarito yathā || 13 ||
[Analyze grammar]

yodhadordrumasañcārastanutāmāyayau śanaiḥ |
bhūkampānte vanaspanda ivāvāta ivārṇavaḥ || 14 ||
[Analyze grammar]

vinirgantuṃ pravavṛte raṇāraṇyādbaladvayam |
vāripūraścaturdikkaṃ pralayaikārṇavādiva || 15 ||
[Analyze grammar]

utkṣiptamandarakṣīrasamudravalanākulam |
sainyaṃ praśamadāvartaṃ śanaiḥ sāmyamupāyayau || 16 ||
[Analyze grammar]

krameṇāsīnmuhūrtena vikaṭodarabhīṣaṇam |
agastyapītārṇavavacchūnyameva raṇāṅganam || 17 ||
[Analyze grammar]

śavasantatisampūrṇaṃ vahadraktamahāhradam |
parikūjanajhāṅkārapūrṇakhillīvanopamam || 18 ||
[Analyze grammar]

bṛhadraktasaritsrotastaraṅgaravaghargharam |
sākrandāvasṛtāhūtasvatrāṇavyagramānavam || 19 ||
[Analyze grammar]

mṛtārdhamṛtadehaugharaktaughasrutanirjharam |
sajīvanarapṛṣṭhasthaśavaspandanabhītidam || 20 ||
[Analyze grammar]

karīndraśavarāśyagraviśrāntāmbudakhaṇḍakam |
viśīrṇarathasaṅghātajitacchattramahāvanam || 21 ||
[Analyze grammar]

vahadraktanadīraṃhaḥprohyamānarathadvipam |
śaraśaktyṛṣṭimusulagadāprāsāsisaṅkulam || 22 ||
[Analyze grammar]

paryāṇāñcalasannāhakavacāvṛtabhūtalam |
ketucāmarapaṭṭaughaguptaśāvaśarīrakam || 23 ||
[Analyze grammar]

sphārasphoṭakatūṇīrakuñjakūjatsamīraṇam |
śararāśipalāśaughatalpasuptaśaveśvaram || 24 ||
[Analyze grammar]

maulihārāṅgadoddyotacakracāpavanāvṛtam |
śvasṛgālakhagākṛṣṭasāndrāntradīrgharajjukam || 25 ||
[Analyze grammar]

raktakṣetrakvaṇatkiñciccheṣajīvātidanturam |
raktakardamanirmagnasajīvanaradurduram || 26 ||
[Analyze grammar]

varāṭakacayaprekṣyanirgatākṣiśatoccayam |
vahadbhujaughakāṣṭaughaghoraraktasaricchatam || 27 ||
[Analyze grammar]

sākrandabandhuvalitamṛtārdhamṛtamānavam |
sarvāyudharathāśvebhaparyāṇāsañcarāntaram || 28 ||
[Analyze grammar]

nṛtyatkabandhadordaṇḍaṣaṇḍakānanitāmbaram |
madamedovasāgandhapiṇḍāktaghrāṇakoṭaram || 29 ||
[Analyze grammar]

utphālārdhamṛtebhāśvamāryamāṇālpajīvitam |
vahadraktanadīvīcīprahārahatadundubhi || 30 ||
[Analyze grammar]

uhyamānamṛtāśvebhamakarāsṛksaricchaṭam |
mriyamāṇanarānīkaphūtkṛtāsṛgghanānilam || 31 ||
[Analyze grammar]

svalpajīvaśarāpūrṇamukhahikkāṅkitasvaram |
piṇḍahāryavasāgandhavātāttotpīḍalohitam || 32 ||
[Analyze grammar]

unnāsārdhamṛtebhendrakarākrāntakabandhakam |
niradhiṣṭhitahastyaśvapātitodyatkabandhakam || 33 ||
[Analyze grammar]

rudadbandhusakhibhraṣṭaśavakṣubdhāsṛguddhvani |
mṛtabhartṛgale śastratyaktaprāṇakulāṅganam || 34 ||
[Analyze grammar]

śavasthānakṛtodgrīvabandhukāyaparīkṣaṇam |
śavahārakharākṛṣṭasampṛktanaravyākulam || 35 ||
[Analyze grammar]

keśaśevalavaktrābjacakrāvartananartanam |
tarattuṅgataraṅgāḍhyavahadraktamahānadam || 36 ||
[Analyze grammar]

prāṇāntasmṛtaputreṣṭamātṛdevadhanābhidham |
hāhāhīhītikathitamarmacchedanavedanam || 37 ||
[Analyze grammar]

aṅgalagnāyudhoddhāravyagrārdhamṛtamānavam |
videśamṛtasākrandahūnataṅganatājikam || 38 ||
[Analyze grammar]

mriyamāṇamithodviṣṭaprārabdharathasaṅgaram |
dantayuddhāsamarthāsyasmṛtageheṣṭadaivatam || 39 ||
[Analyze grammar]

mriyamāṇapathalajjaśūrāśritapalāyanam |
aśaṅkitāsṛgāvartanītāspadagamotsukam || 40 ||
[Analyze grammar]

marmacchediśaravrātavyathāvihitahuṅkṛti |
kabandhabandhaprārabdhavetālavalanākramam || 41 ||
[Analyze grammar]

uhyamānadhvajacchattracārucāmarapaṅkajam |
kiratsandhyāruṇaṃ dikṣu tejasviraktapaṅkajam || 42 ||
[Analyze grammar]

rathacakravanāvartaṃ raktārṇavamivāṣṭamam |
patākāphenapuñjāḍhyaṃ cārucāmarabudbudam || 43 ||
[Analyze grammar]

viparyastarathaṃ bhūmikampabhagnapuropamam |
utpātavātanirdhūtadrumaṃ vanamivātatam || 44 ||
[Analyze grammar]

kalpadagdhajagatprakhyaṃ munipītārṇavopamam |
ativṛṣṭihato deśa iva procchinnamānavam || 45 ||
[Analyze grammar]

kālāyaḥkuntavalitaṃ bhusuṇḍīmaṇḍalākulam |
mattanāgaśavākāraṃ sannatomaramudgaram || 46 ||
[Analyze grammar]

śilāśikharasañjātatālajālamivātatam |
patadraktanadītīrajātakuntonnatadrumam || 47 ||
[Analyze grammar]

nāgāgasyūtahetyoghavṛkṣāṃśukusumākulam |
kaṅkakṛṣṭāntraraśanāvṛndajālakitāmbaram || 48 ||
[Analyze grammar]

asṛksarovaradhvastapatākānalinīgaṇam |
raktakardamanirmagnanarāhūtasuhṛjjanam || 49 ||
[Analyze grammar]

karīndrakuṇapāgāraniryadbhītajanekṣitam |
hetilūnalatairvṛkṣaiḥ sandigdhograkabandhakam || 50 ||
[Analyze grammar]

asṛṅnadīvahaddhastikaṭakarparanaugaṇam |
raktasrotassphuracchuklavastradiṇḍīrapiṇḍakam || 51 ||
[Analyze grammar]

sañcarannipatatkṣipramṛtyuvicchinnamānavam |
itaścetaśca nipatatkabandhanavadānavam || 52 ||
[Analyze grammar]

ūrdhvasthālakṣyacakraughachinnasainyadravajjanam |
raktanissrāvabhāṅkārahikkārārdhamṛtāravam || 53 ||
[Analyze grammar]

sirāmukhollasadraktadhārādhautavrajatkhagam |
sutālottālavetālatālatāṇḍavasaṅkaṭam || 54 ||
[Analyze grammar]

paryastarathadārvantarvanāntaritasadbhaṭam |
antassthasajjīvabhaṭasyandisyandanabhītidam || 55 ||
[Analyze grammar]

raktakardamapūrṇāsyakiñcijjīvakvaṇacchavam |
kiñcijjīvanarodgrīvakaṣṭadṛṣṭaśvavāyasam || 56 ||
[Analyze grammar]

ekāmiṣograkravyādayuddhakolāhalākulam |
ekāmiṣārthayuddhehāmṛtakravyādasaṅkulam || 57 ||
[Analyze grammar]

vivṛttāsaṅkhyāśvadviradapuruṣādhīśvararathapravṛttāstagrīvaprakṛtirudhirodgārasusarit |
raṇodyānaṃ mṛtyostadabhavadaśuṣkāyudhalataṃ saśailaṃ kalpānte jagadiva viparyastamakhilam || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 38

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: