Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sadācāranirūpaṇaṃ nāma sargaḥ |
saptadaśaḥ sargaḥ |
vasiṣṭhaḥ |
evamāttaviveko yaḥ sa bhavāniva rāghava |
yogyo jñānagiraśśrotuṃ rājeva nayabhāratīḥ || 1 ||
[Analyze grammar]

avadāto'vadātasya vijñānasya mahāśayaḥ |
jaḍasaṅgojjhito yogyaśśaradīndoryathā nabhaḥ || 2 ||
[Analyze grammar]

tvametayākhaṇḍitayā guṇalakṣmyā samāśritaḥ |
manomohaharaṃ vākyaṃ vakṣyamāṇamidaṃ śṛṇu || 3 ||
[Analyze grammar]

puṇyakalpadrumo yasya phalabhārānataḥ sthitaḥ |
muktaye jāyate jantostasyedaṃ śrotumudyamaḥ || 4 ||
[Analyze grammar]

pāvanānāmudārāṇāṃ parabodhaikadāyinām |
vacasāṃ bhājanaṃ bhūtyai bhavyo bhavati nādhamaḥ || 5 ||
[Analyze grammar]

mokṣopāyābhidhāneyaṃ saṃhitā sārasammitā |
triṃśaddve ca sahasrāṇi jñātā nirvāṇadāyinī || 6 ||
[Analyze grammar]

dīpe yathā vinidrasya jvalite sampravartate |
āloko'nicchato'pyevaṃ nirvāṇamanayā bhavet || 7 ||
[Analyze grammar]

svayaṃ jñātā śrutā vāpi bhrāntiśāntyaiva saukhyadā |
āptoktivarṇitā sadyo yathāmṛtataraṅgiṇī || 8 ||
[Analyze grammar]

yathā rajjvāmahibhrāntirvinaśyatyavalokanāt |
tathaitatprekṣaṇācchāntimeti saṃsāraduḥkhitā || 9 ||
[Analyze grammar]

yuktiyuktārthavākyāni kalpitāni pṛthakpṛthak |
dṛṣṭāntasārasūktāni cāsyāṃ prakaraṇāni ṣaṭ || 10 ||
[Analyze grammar]

vairāgyākhyaṃ prakaraṇaṃ prathamaṃ parikīrtitam |
vairāgyaṃ vardhate yena sekeneva marau taruḥ || 11 ||
[Analyze grammar]

sārdhaṃ sahasraṃ granthasya yasmin hṛdi vicārite |
prakāśā śuddhatodeti maṇāviva vimārjite || 12 ||
[Analyze grammar]

mumukṣuvyavahārākhyaṃ tataḥ prakaraṇaṃ kṛtam |
sahasramātraṃ granthasya sūktigranthena sundaram || 13 ||
[Analyze grammar]

svabhāvo hi mumukṣūṇāṃ narāṇāṃ yatra varṇyate |
evaṃsvabhāvo mokṣasya yogya ityavagamyate || 14 ||
[Analyze grammar]

athotpattiprakaraṇaṃ dṛṣṭāntākhyāyikāmayam |
pañcagranthasahasrāṇi vijñānapratipādanam || 15 ||
[Analyze grammar]

jāgatī draṣṭṛdṛśyaśrīrahaṃ tvamitirūpiṇī |
anutthitaivotthiteva yatreti parivarṇyate || 16 ||
[Analyze grammar]

yasmiñchrute jagadidaṃ śrotrāntarbudhyate'khilam |
sāsmadyuṣmatsavistāraṃ salokākāśaparvatam || 17 ||
[Analyze grammar]

piṇḍagrahavinirmuktaṃ nirbhittikamaparvatam |
pṛthvyādibhūtarahitaṃ saṅkalpa iva pattanam || 18 ||
[Analyze grammar]

svapnopalabdhabhāvābhaṃ manorājyavadātatam |
gandharvanagaraprakhyamarthaśūnyopalambhanam || 19 ||
[Analyze grammar]

dvicandravibhramābhāsaṃ mṛgatṛṣṇāmbuvattatam |
nauyānalolaśailābhaṃ satyalābhavivarjitam || 20 ||
[Analyze grammar]

cittabhramapiśācābhaṃ nirbījamapi bhāsvaram |
kathārthapratibhānābhaṃ vyomamuktāvalīnibham || 21 ||
[Analyze grammar]

kaṭakatvaṃ yathā hemni taraṅgatvaṃ yathāmbhasi |
yathā nabhasi nīlatvamasadevotthitaṃ tathā || 22 ||
[Analyze grammar]

abhitti raṅgarahitamupalabdhimanoharam |
svapne vā vyomni vā citramakarma cirabhāsuram || 23 ||
[Analyze grammar]

avahnireva vahnitvaṃ dhatte citrānalo yathā |
tathā dadhajjagacchabdarūpārthamasadātmakam || 24 ||
[Analyze grammar]

taraṅgotpalamālāḍhyadṛṣatpattramivotthitam |
cakraśūtkāracūrṇasya malarāśimivoditam || 25 ||
[Analyze grammar]

śīrṇapattraṃ bhraṣṭanaṣṭaṃ grīṣme vanamivārasam |
maraṇavyagranṛttābhaṃ śilāstrīhāsyahāsadam || 26 ||
[Analyze grammar]

andhakāragṛhaikaikanṛttamunmattaceṣṭitam |
praśāntājñānanīhāraṃ vijñānaśaradambaram || 27 ||
[Analyze grammar]

samutkīrṇamiva stambhe citrabhittāvivehitam |
paṅkādivābhiracitaṃ sacetanamacetanam || 28 ||
[Analyze grammar]

tataḥ sthitiprakaraṇaṃ caturthaṃ parikalpitam |
trīṇi granthasahasrāṇi svākhyānākhyāyikāmayam || 29 ||
[Analyze grammar]

itthaṃ jagadahambhāvarūpaṃ sthitimupāgatam |
draṣṭṛdṛśyakramaprauḍhamityatra parivarṇitam || 30 ||
[Analyze grammar]

daśadiṅmaṇḍalābhogabhāsuro'yaṃ jagadbhramaḥ |
itthamabhyāgato vṛddhimiti tatrocyate ciram || 31 ||
[Analyze grammar]

upaśāntiprakaraṇaṃ tataḥ pañcasahasrikam |
pañcamaṃ pāvanaṃ proktaṃ munisantatisundaram || 32 ||
[Analyze grammar]

idaṃ jagadahaṃ tvaṃ ca sa iti bhrāntirutthitā |
ityasau śāmyatītyasmin kathyate ślokasaṅgrahe || 33 ||
[Analyze grammar]

upaśāntiprakaraṇe śrute śāmyati saṃsṛtiḥ |
praspaṣṭā vibhrameṇaiva kiñcillabhyopalambhanā || 34 ||
[Analyze grammar]

śatāṃśaśiṣṭā bhavati saṃśāntabhrāntirūpiṇī |
anyasaṅkalpacittasthā nagaraśrīrivāsatī || 35 ||
[Analyze grammar]

alabhyaiva svapārśvasthasvapnayuddhavirāvavat |
śāntasaṅkalpamattābhrabhīṣaṇāśaniśabdavat || 36 ||
[Analyze grammar]

vismṛtasvapnasaṅkalpanirmāṇanagaropamā |
bhaviṣyannagarodyānasotsavaśyāmalāṅgikā || 37 ||
[Analyze grammar]

naśyajjihvocyamānograkathārthānubhavopamā |
anullikhitacittasthacitravyāpteva bhittibhūḥ || 38 ||
[Analyze grammar]

parivismaryamāṇācchakalpanānagarīnibhā |
sarvartumadanutpannavaramardāsphuṭākṛtiḥ || 39 ||
[Analyze grammar]

bhāvipuṣpavarākāravasantarasarañjanā |
antarlīnataraṅgaughasaumyavārisaritsamā || 40 ||
[Analyze grammar]

nirvāṇākhyaṃ prakaraṇaṃ tataṣṣaṣṭhamudāhṛtam |
śiṣṭo granthaḥ parīmāṇaṃ tasya jñeyaṃ mahārthadam || 41 ||
[Analyze grammar]

buddhe tasminbhavecchrotā nirvāṇaśśāntakalpanaḥ |
acetyacitprakāśātmā vijñānātmā nirāmayaḥ || 42 ||
[Analyze grammar]

paramākāśakośācchaśśāntasarvabhavabhramaḥ |
nirvāhitajagadyātraḥ kṛtakartavyasusthitaḥ || 43 ||
[Analyze grammar]

samastavitatārambhavajrastambho nabhonibhaḥ |
vinigīrṇayathāsaṃsthajagajjālātitṛptimān || 44 ||
[Analyze grammar]

ākāśībhūtaniśśeṣarūpālokamanaskṛtiḥ |
kāryakāraṇakartṛtvaheyādeyadaśojjhitaḥ || 45 ||
[Analyze grammar]

sadeha eva nirdehaḥ sasaṃsāro'pyasaṃsṛtiḥ |
cinmayo ghanapāṣāṇajaṭharājaṭharopamaḥ || 46 ||
[Analyze grammar]

cidādityastapaṃl loke'pyandhakārodaropamaḥ |
paraprakāśarūpo'pi paramāndhyamivāgataḥ || 47 ||
[Analyze grammar]

ruddhasaṃsṛtidurlīlaḥ prakṣīṇāśāviṣūcikaḥ |
naṣṭāhaṅkāravetālo dehavānakalevaraḥ || 48 ||
[Analyze grammar]

kasmiṃścid romakoṭyagre tasyeyamavatiṣṭhate |
jagallakṣmīrmahāmeroḥ puṣpe kvacidivālinī || 49 ||
[Analyze grammar]

paramāṇau paramāṇau cidākāśasya koṭare |
jagallakṣmīsahasrāṇi dhatte kṛtvā ca paśyati || 50 ||
[Analyze grammar]

pravitatā hṛdayasya mahāmate hariharābjajalakṣaśatairapi |
tulanameti na muktimato bata pravitatāsti na nūnamavastunaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 17

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: