Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

santoṣanirūpaṇaṃ nāma sargaḥ |
ṣoḍaśaḥ sargaḥ |
vasiṣṭhaḥ |
viśeṣeṇa mahābuddhe saṃsārottaraṇe nṛṇām |
sarvatropakarotīha sādhuḥ sādhusamāgamaḥ || 1 ||
[Analyze grammar]

sādhusaṅgatarorjātaṃ vivekakusumaṃ śubham |
rakṣanti ye mahātmāno bhājanaṃ te phalaśriyaḥ || 2 ||
[Analyze grammar]

śūnyamākīrṇatāmeti mṛtirapyutsavāyate |
āpatsampadivābhāti vidvajjanasamāgame || 3 ||
[Analyze grammar]

himamāpatsarojinyā mohanīhāramārutaḥ |
jayatyeko jagatyasmin sādhuḥ sādhusamāgamaḥ || 4 ||
[Analyze grammar]

paraṃ vivardhanaṃ buddherajñānataruśātanam |
samutsaraṇamādhīnāṃ viddhi sādhusamāgamam || 5 ||
[Analyze grammar]

vivekaḥ paramo dīpo jāyate sādhusaṅgamāt |
manoharojjvalo nūnamaśokādiva gucchakam || 6 ||
[Analyze grammar]

nirapāyāṃ nirābādhāṃ nirvṛtiṃ nityapīvarīm |
anuttamāṃ prayacchanti sādhusaṅgavibhūtayaḥ || 7 ||
[Analyze grammar]

api kaṣṭatarāṃ prāptairdaśāṃ vivaśatāṃ gataiḥ |
manāgapi na santyājyā mānavaiḥ sādhusaṅgatiḥ || 8 ||
[Analyze grammar]

sādhusaṅgatayo loke sanmārgaśubhadīpikāḥ |
hārdāndhakārahāriṇyo bhāso jñānavivasvataḥ || 9 ||
[Analyze grammar]

yaḥ snātaśśītasitayā sādhusaṅgatigaṅgayā |
kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kimadhvaraiḥ || 10 ||
[Analyze grammar]

nīrāgāśchinnasandehā galitagranthayo'nagha |
sādhavo yadi vidyante kiṃ tapastīrthasaṅgrahaiḥ || 11 ||
[Analyze grammar]

viśrāntamanaso vandyāḥ prayatnena pareṇa hi |
daridreṇeva maṇayaḥ prekṣaṇīyā hi sādhavaḥ || 12 ||
[Analyze grammar]

satsamāgamasaundaryaśālinī dhīmatāṃ matiḥ |
kamalevāpsarovṛnde sarvadaiva virājate || 13 ||
[Analyze grammar]

tenāmalavilāsasya padasyāgrāvacūlatā |
prathitā yena bhavyena na tyaktā sādhusaṅgatiḥ || 14 ||
[Analyze grammar]

vicchinnagranthayastajjñāḥ sādhavaḥ sarvasammatāḥ |
sarvopāyena saṃsevyāste hyupāyā bhavāmbudhau || 15 ||
[Analyze grammar]

ta ete narakāgnīnāṃ saṃśuṣkendhanatāṃ gatāḥ |
yairdṛṣṭā helayā santo narakānalavāridāḥ || 16 ||
[Analyze grammar]

dāridryaṃ maraṇaṃ duḥkhamityādiviṣamo bhramaḥ |
sampraśāmyatyaśeṣeṇa sādhusaṅgamabheṣajaiḥ || 17 ||
[Analyze grammar]

santoṣaḥ sādhusaṅgaśca vicāro'tha śamastathā |
eta eva bhavāmbhodhāv upāyāstaraṇe nṛṇām || 18 ||
[Analyze grammar]

santoṣaḥ paramo lābhaḥ satsaṅgaḥ paramā gatiḥ |
vicāraḥ paramaṃ jñānaṃ śamo hi paramaṃ sukhaṃ || 19 ||
[Analyze grammar]

catvāra ete vimalā upāyā bhavabhedane |
yairabhyastāsta uttīrṇā mohavārerbhavārṇavāt || 20 ||
[Analyze grammar]

ekasminneva caiteṣāmabhyaste vimalodaye |
catvāro'pi kilābhyastā bhavanti sudhiyāṃ vara || 21 ||
[Analyze grammar]

eko'pyeko'pi sarveṣāṃ eṣāṃ prasavabhūriva |
sarvasaṃsiddhaye tasmād yatnenaikaṃ samāśrayet || 22 ||
[Analyze grammar]

satsamāgamasantoṣavicārāstvavicāritam |
pravartante śame svacche vahanānīva sāgare || 23 ||
[Analyze grammar]

vicārasantoṣaśamāḥ satsamāgamaśālini |
pravartante śriyo jantau kalpavṛkṣāśrite yathā || 24 ||
[Analyze grammar]

vicāraśamasatsaṅgāḥ santoṣavati mānave |
pravartante prapūrṇendau saundaryādyā guṇā iva || 25 ||
[Analyze grammar]

satsaṅgasantoṣaśamā vicāravati sanmatau |
pravartante mantrivare rājanīva jayaśriyaḥ || 26 ||
[Analyze grammar]

tasmādekatamaṃ nityameteṣāṃ raghunandana |
pauruṣeṇa mano jitvā yatnenābhyāharedguṇam || 27 ||
[Analyze grammar]

paraṃ pauruṣamāśritya jitvā cittamataṅgajam |
yāvadeko guṇo nāptastāvannāstyuttamā gatiḥ || 28 ||
[Analyze grammar]

pauruṣeṇa prayatnena dantairdantānvicūrṇayat |
yāvannābhiniviṣṭaṃ te mano rāma guṇārjane || 29 ||
[Analyze grammar]

devo bhavātha yakṣo vā puruṣaḥ pādapo'tha vā |
tāvattava mahābāho nopāyo'stīha kaścana || 30 ||
[Analyze grammar]

ekasminneva phalite guṇe balamupāgate |
kṣīyante sarva evāśu doṣā viṣadacetasaḥ || 31 ||
[Analyze grammar]

guṇe vivṛddhe vardhante guṇā doṣakṣayāvahāḥ |
doṣe vivṛddhe vardhante doṣā guṇavināśinaḥ || 32 ||
[Analyze grammar]

manomahāvane hyasminveginī vāsanāsarit |
śubhāśubhabṛhatkūlā nityaṃ vahati jantuṣu || 33 ||
[Analyze grammar]

sā hi svena prayatnena yasminneva nipātyate |
kūle tenaiva vahati yathecchasi tathā kuru || 34 ||
[Analyze grammar]

puruṣayatnajavena manovane śubhataṭānugatāṃ kramaśaḥ kuru |
varamate nijabhāvamahānadīmiha hi tena manāgapi nohyase || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 16

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: