Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prakaraṇavarṇanaṃ nāma sargaḥ |
aṣṭādaśaḥ sargaḥ |
vasiṣṭhaḥ |
asyāṃ vā citimātrāyāṃ paro bodhaḥ pravartate |
bījādiva yato vyuptādavaśyambhāvi satphalam || 1 ||
[Analyze grammar]

api pauruṣamādeyaṃ śāstraṃ ced yuktibodhakam |
anyatrārṣamapi tyājyaṃ bhāvyaṃ nyāyaikasevinā || 2 ||
[Analyze grammar]

yuktiyuktamupādeyaṃ vacanaṃ bālakādapi |
anyattṛṇamiva tyājyamapyuktaṃ padmajanmanā || 3 ||
[Analyze grammar]

yo'mbhastātasya kūpo'yamiti kaupaṃ pibetkaṭu |
tyaktvā gāṅgaṃ purassthaṃ taṃ ko'nuśāsati rāgiṇam || 4 ||
[Analyze grammar]

yathoṣasi pravṛttāyāmāloko'vaśyameṣyati |
asyāṃ vā citimātrāyāṃ svavivekastathaiṣyati || 5 ||
[Analyze grammar]

śrutāyāṃ prājñavadanādbuddhāyāṃ svayameva vā |
śanaiśśanairvicāreṇa buddhau saṃskāra āgate || 6 ||
[Analyze grammar]

pūrvaṃ tāvadudetyantarbhṛśaṃ saṃskṛtavākyatā |
śuddhā muktālatevoccairyā sabhāsthānabhūṣaṇam || 7 ||
[Analyze grammar]

parā virāgatodeti mahattvaguṇaśālinī |
sā yayā snehamāyānti rājāno'jagarā api || 8 ||
[Analyze grammar]

pūrvāparajñaḥ sarvatra naro bhavati buddhimān |
padārthānāṃ yathā dīpahasto niśi sulocanaḥ || 9 ||
[Analyze grammar]

lobhamohādayo doṣāstānavaṃ yāntyalaṃ śanaiḥ |
dhiyo diśaḥ samāsannaśarado mihikā yathā || 10 ||
[Analyze grammar]

kevalaṃ samapekṣante vivekābhyasanaṃ dhiyaḥ |
na kācana phalaṃ dhatte svabhyāsena vinā kriyā || 11 ||
[Analyze grammar]

manaḥ prasādamāyāti śaradīva mahatsaraḥ |
paraṃ sāmyamupādatte nirmandara ivārṇavaḥ || 12 ||
[Analyze grammar]

nirantaḥkālimā vajraśikhevāstatamaḥpaṭā |
parijvalatyalaṃ prajñā padārthapravibhāginī || 13 ||
[Analyze grammar]

dainyadāridryaduḥkhādyā dṛṣṭayo darśitāntarāḥ |
na nikṛntanti marmāṇi sasannāhamiveṣavaḥ || 14 ||
[Analyze grammar]

hṛdayaṃ nāvalumpanti bhīmāḥ saṃsṛtibhītayaḥ |
purassthitamapi prājñaṃ mahopalamivākhavaḥ || 15 ||
[Analyze grammar]

kathaṃ syādāditā janmakarmaṇordaivapuṃstvayoḥ |
ityādisaṃśayagaṇaśśāmyatyahni yathā tamaḥ || 16 ||
[Analyze grammar]

sarvathā sarvabhāveṣu saṅgatirhyupaśāmyati |
yāminyāmiva yātāyāṃ prajñāloka upāgate || 17 ||
[Analyze grammar]

samudrasyeva gāmbhīryaṃ sthairyaṃ meroriva sthiram |
antaśśītalatā cendorivodeti vicāriṇaḥ || 18 ||
[Analyze grammar]

sā jīvanmuktatā tasya śanaiḥ pariṇatiṃ gatā |
śāntāśeṣavikalpasya bhavatyāviśya yoginaḥ || 19 ||
[Analyze grammar]

sarvārthaśītalā śuddhā paramālokadā sudhīḥ |
paraṃ prakāśamāyāti jyotsneva sakalaindavī || 20 ||
[Analyze grammar]

hṛdyākāśe vivekārke śamālokini nirmale |
anarthasārthakartāro nodyanti kaliketavaḥ || 21 ||
[Analyze grammar]

śāmyanti śuddhimāyānti saumyāstiṣṭhanti sūnnate |
acañcale jaḍāstṛṣṇāśśaradīvābhramālikāḥ || 22 ||
[Analyze grammar]

yatkiñcanakarī krūrā grāmyatā vinivartate |
dīnānanā piśācānāṃ līleva divasāgame || 23 ||
[Analyze grammar]

dharmabhittau bhṛśaṃ lagnāṃ dhiyaṃ dhairyadhuraṃ gatām |
ādhayo na vilumpanti vātāścitralatāmiva || 24 ||
[Analyze grammar]

na patatyavaṭe janturviṣayāsaṅgarūpiṇi |
kaḥ kila jñātasaraṇiśśvabhre samanudhāvati || 25 ||
[Analyze grammar]

sacchāstrasādhuvṛttānāmavirodhini karmaṇi |
ramate dhīryathāprāpte sādhvīvāntaḥpurājire || 26 ||
[Analyze grammar]

jagatāṃ koṭilakṣyeṣu yāvantaḥ paramāṇavaḥ |
teṣāmekaikaśo'ntassthān sargānpaśyatyasargadhīḥ || 27 ||
[Analyze grammar]

mokṣopāyāvabodhena śuddhāntaḥkaraṇaṃ janam |
na khedayati bhogaugho na cānandayati kvacit || 28 ||
[Analyze grammar]

paramāṇau paramāṇau sargavargā nirargalam |
ye patantyutpatantyambuvīcivattān sa paśyati || 29 ||
[Analyze grammar]

na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati |
kāryāṇyeṣa prabuddho'pi niṣprabuddha iva drumaḥ || 30 ||
[Analyze grammar]

dṛśyate lokasāmānyo yathāprāptānuvṛttimān |
iṣṭāniṣṭaphalaprāptau hṛdayenāparājitaḥ || 31 ||
[Analyze grammar]

buddhvedamakhilaṃ śāstraṃ vācayitvā vivecya vā |
anubhūyata evaitanna tūktaṃ varaśāpavat || 32 ||
[Analyze grammar]

śāstraṃ subodhamevedaṃ nānālaṅkārabhūṣitam |
kāvyaṃ rasaghanaṃ cāru dṛṣṭāntaiḥ pratipādakam || 33 ||
[Analyze grammar]

budhyate svayamevedaṃ kiñcitpadapadārthavit |
svayaṃ yastu na vettīdaṃ śrotavyaṃ tena paṇḍitāt || 34 ||
[Analyze grammar]

asmiñchrute mate jñāte tapodhyānajapādikam |
mokṣaprāptau tu tasyeha na kiñcidupayujyate || 35 ||
[Analyze grammar]

etacchāstraghanābhyāsātpaunaḥpunyena vīkṣitāt |
jantoḥ pāṇḍityapūrvaṃ hi cittasaṃskārapūrvakam || 36 ||
[Analyze grammar]

ahaṃ jagaditi prauḍho draṣṭṛdṛśyapiśācakaḥ |
piśāco'rkodayeneva svayaṃ śāmyatyavighnataḥ || 37 ||
[Analyze grammar]

bhramo jagadahaṃ ceti sthita evopaśāmyati |
svapnamohaḥ parijñāta iva no ramayatyalam || 38 ||
[Analyze grammar]

yathā saṅkalpanagare puṃso harṣaviṣāditā |
na bādhate tathaivāntaḥ parijñāte jagadbhrame || 39 ||
[Analyze grammar]

citrasarpaḥ parijñāto na sarpabhayado yathā |
dṛśyasarpaḥ parijñātastathā na sukhaduḥkhadaḥ || 40 ||
[Analyze grammar]

parijñānena sarpatvaṃ citrasarpasya naśyati |
yathā tathaiva saṃsāraḥ sthita evopaśāmyati || 41 ||
[Analyze grammar]

sumanaḥpallavāmarṣe kiñcidvyatikaro bhavet |
paramārthapadaprāptau na tu vyatikaro'sti naḥ || 42 ||
[Analyze grammar]

gacchatyavayavaspandaḥ sumanaḥpatramardane |
iha dhīmātrabodhastu nāṅgāvayavabodhanam || 43 ||
[Analyze grammar]

sukhāsanopaviṣṭena yathāsambhavamaśnatā |
bhogajālaṃ sadācāraviruddheṣu na tiṣṭhatā || 44 ||
[Analyze grammar]

yathākṣaṇaṃ yathādeśaṃ pravicārayatā sukham |
yathāsambhavasatsaṅgamidaṃ śāstramathetarat || 45 ||
[Analyze grammar]

āsādyate mahājñānabodhaḥ saṃsāraśāntidaḥ |
sa bhūyo yena nāyāti yoniyantraprapīḍanam || 46 ||
[Analyze grammar]

etāvatyeva ye bhūtā bhogānprāpya rase sthitāḥ |
svamātṛviṣṭhākrimayaḥ kīrtanīyā na te'dhamāḥ || 47 ||
[Analyze grammar]

śṛṇu tāvadidānīṃ tvaṃ kathyamānamimaṃ mayā |
rāghava jñānavistāraṃ buddhisāratarāntaram || 48 ||
[Analyze grammar]

yayedaṃ śrūyate śāstraṃ tāṃ tu vistarataśśṛṇu |
vicāryate yathārtho'yaṃ yayā ca paribhāṣayā || 49 ||
[Analyze grammar]

yenehānanubhūte'rthe dṛṣṭenārthāvabodhanam |
bodhopakāraphaladaṃ taṃ dṛṣṭāntaṃ vidurbudhāḥ || 50 ||
[Analyze grammar]

dṛṣṭāntena vinā rāma nāpūrvo'rtho'vabudhyate |
yathā dīpaṃ vinā rātrau bhāṇḍopaskaraṇaṃ gṛhe || 51 ||
[Analyze grammar]

yairyaiḥ kākutstha dṛṣṭāntaistvaṃ mayehāvabodhyase |
sarve sakāraṇāste hi prāpyaṃ tu sadakāraṇam || 52 ||
[Analyze grammar]

upamānopameyānāṃ kāryakāraṇatoditā |
varjayitvā paraṃ brahma sarveṣāmeva vidyate || 53 ||
[Analyze grammar]

brahmopadeśadṛṣṭānto yasya veha hi kathyate |
ekadeśasadharmatvaṃ tatrātaḥ parigṛhyate || 54 ||
[Analyze grammar]

yo yo nāmeha dṛṣṭānto brahmatattvāvabodhane |
dīyate sa sa boddhavyaḥ svapnadṛṣṭajagadgataḥ || 55 ||
[Analyze grammar]

evaṃ sati nirākāre brahmaṇyākāravān katham |
dṛṣṭānta iti nodyanti mūrkhavaikalpikoktayaḥ || 56 ||
[Analyze grammar]

anyā siddhaviruddhādidṛgdṛṣṭāntapradūṣaṇe |
svapnopamatvājjagataḥ samudeti na kācana || 57 ||
[Analyze grammar]

avastu pūrvāparayorvartamānavicāritam |
yathā jāgrattathā svapnaḥ siddha ābālamakṣatam || 58 ||
[Analyze grammar]

svapnasaṅkalpanadhyānavaraśāpauṣadhādibhiḥ |
ye'rthāsta iha dṛṣṭāntāstadrūpatvājjagatsthiteḥ || 59 ||
[Analyze grammar]

mokṣopāyakṛtā granthakāreṇānye'pi ye kṛtāḥ |
granthāsteṣviyamevaikā vyavasthā bodhyabodhane || 60 ||
[Analyze grammar]

svapnābhatvaṃ ca jagataśśrute śāstre'vabhotsyate |
śīghraṃ na pāryate vaktuṃ vākkila kramavartinī || 61 ||
[Analyze grammar]

svapnasaṅkalpasudhyānanagarādyupamaṃ jagat |
yatasta eva dṛṣṭāntāstasmādbhāntīha netare || 62 ||
[Analyze grammar]

akāraṇaṃ kāraṇinā yadbodhāyopamīyate |
na tatra sarvasādharmyaṃ sambhavatyupamābhramaiḥ || 63 ||
[Analyze grammar]

upameyasyopamānādekāṃśena sadharmatā |
aṅgīkāryāvabodhāya dhīmatā nirvivādinā || 64 ||
[Analyze grammar]

arthāvalokane dīpādābhāmātrādṛte kila |
na sthālatailavartyādi kiñcidevopayujyate || 65 ||
[Analyze grammar]

ekadeśasadharmatvādupameyāvabodhanam |
upamānaṃ karotyaṅga dīpo'rthaṃ prabhayā yathā || 66 ||
[Analyze grammar]

dṛṣṭāntasyāṃśamātreṇa bodhyabodhodaye sati |
upādeyatayā grāhyo mahāvākyārthaniścayaḥ || 67 ||
[Analyze grammar]

na kutārkikatāmetya nāśanīyā prabuddhatā |
anubhūtyapalāpāttairapavitrairvikalpitaiḥ || 68 ||
[Analyze grammar]

vicāraṇādanubhavakāri vāṅmayaprasaṅgatāmupagatamasmadādiṣu |
striyoktamapyaparamathāpi vaidikaṃ vaco vacaḥpralapanameva nāgamaḥ || 69 ||
[Analyze grammar]

asmākamasti matiraṅga tayeti sarvaśāstraikavākyakaraṇaṃ phalitaṃ yato'taḥ |
prātītikārthamayaśāstranijāṅgapuṣṭātsaṃvedanāditaradasti na naḥ pramāṇam || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 18

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: