Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vicāranirūpaṇaṃ nāma sargaḥ |
pañcadaśaḥ sargaḥ |
vasiṣṭhaḥ |
santoṣo hi paraṃ śreyaḥ santoṣaḥ sukhamucyate |
santuṣṭaḥ paramabhyeti viśrāmamarisūdana || 1 ||
[Analyze grammar]

santoṣaiśvaryasukhināṃ ciraviśrāntacetasām |
sāmrājyamapi sādhūnāṃ jarattṛṇalavāyate || 2 ||
[Analyze grammar]

santoṣaśālinī buddhī rāma saṃsāravṛttiṣu |
viṣamāsvapyanudvignā na kadācana dūyate || 3 ||
[Analyze grammar]

santoṣāmṛtapānena ye parāṃ tṛptimāgatāḥ |
bhogaśrīratulā teṣāmeṣā prativiṣāyate || 4 ||
[Analyze grammar]

na tathā tarpayantyetāḥ pīyūṣarasavīcayaḥ |
yathā hi madhurāsvādaḥ santoṣo doṣanāśanaḥ || 5 ||
[Analyze grammar]

aprāptavāñchāmutsṛjya samprāpte samatāṃ gataḥ |
adṛṣṭakhedākhedo'ntaḥ sa santuṣṭa ihocyate || 6 ||
[Analyze grammar]

ātmanātmani santoṣaṃ yāvad yāti na mānasam |
udbhavantyāpadastāval latā iva manovanāt || 7 ||
[Analyze grammar]

santoṣaśītalaṃ cetaśśuddhavijñānadṛṣṭibhiḥ |
bhṛśaṃ vikāsamāyāti sūryāṃśubhirivāmbujam || 8 ||
[Analyze grammar]

āśāvaivaśyavivaśe citte santoṣavarjite |
mlāne vaktramivādarśe na jñānaṃ pratibimbati || 9 ||
[Analyze grammar]

ajñānaghanayāminyā saṅkocaṃ na narāmbujam |
yātyasāv udito yasya nityaṃ santoṣabhāskaraḥ || 10 ||
[Analyze grammar]

akiñcano'pyasau jantuḥ sāmrājyasukhamaśnute |
ādhivyādhivinirmuktaṃ santuṣṭaṃ yasya mānasam || 11 ||
[Analyze grammar]

nābhivāñchatyasamprāptaṃ prāptaṃ bhuṅkte yathākramam |
yaḥ sa somyaḥ sadācāraḥ santuṣṭa iti kathyate || 12 ||
[Analyze grammar]

santoṣaparitṛptasya mahataḥ pūrṇacetasaḥ |
kṣīrābdheriva śuddhasya mukhe lakṣmīrvirājate || 13 ||
[Analyze grammar]

pūrṇatāmalamāśritya svātmanyevātmanā svayam |
pauruṣeṇa prayatnena tṛṣṇāṃ sarvatra varjayet || 14 ||
[Analyze grammar]

santoṣāmṛtapūrṇasya svāntaśśītalatā svayam |
sthairyamāyātyariktasya śītāṃśoriva śāśvatam || 15 ||
[Analyze grammar]

santoṣapuṣṭamanasaṃ bhṛtyā iva maharddhayaḥ |
rājānamupatiṣṭhante kiṅkaratvamupāgatāḥ || 16 ||
[Analyze grammar]

ātmanaivātmani svacche santuṣṭe puruṣe sthite |
praśāmyantyādhayaḥ sarve prāvṛṣīvāśu pāṃsavaḥ || 17 ||
[Analyze grammar]

nityaṃ śītalayā nāma kalaṅkaparihīnayā |
puruṣaśśuddhayā vṛttyā bhāti pūrṇatayenduvat || 18 ||
[Analyze grammar]

samatāsundaraṃ vaktraṃ puruṣasyāvalokayan |
toṣameti yathā loko na tathā dhanasaṅgamaiḥ || 19 ||
[Analyze grammar]

samatayā matayā guṇaśālināṃ puruṣarāḍiha yaḥ samalaṅkṛtaḥ |
tamamalaṃ praṇamanti nabhaścarā api mahāmunayo raghunandana || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 15

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: