Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

daivanirākaraṇaṃ nāma sargaḥ |
navamaḥ sargaḥ |
rāmaḥ |
bhagavan sarvadharmajña pratiṣṭhāmalamāgatam |
yal loke tadvada brahmandaivamevaṃ kimucyate || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
pauruṣaṃ sarvakāryāṇāṃ kartṛ rāghava netarat |
phalabhoktṛ ca sarvatra na daivaṃ tatra kāraṇam || 2 ||
[Analyze grammar]

daivaṃ na kiñcitkurute na ca bhuṅkte na vidyate |
na dṛśyate nādriyate kevalaṃ kalpanedṛśī || 3 ||
[Analyze grammar]

siddhasya pauruṣeṇeha phalasya phalaśālinām |
śubhāśubhā vā sampattirdaivaśabdena kathyate || 4 ||
[Analyze grammar]

pauruṣopanatā nityamiṣṭāniṣṭasya vastunaḥ |
prāptiriṣṭāpyaniṣṭā vā daivaśabdena kathyate || 5 ||
[Analyze grammar]

bhāvī tvavaśyamevārthaḥ puruṣārthaikasādhanaḥ |
yaḥ so'smiṃl lokasaṅghāte daivaśabdena kathyate || 6 ||
[Analyze grammar]

na tu rāghava lokasya kasyacitkiñcideva hi |
daivamākāśakalpaṃ hi karoti na karoti vā || 7 ||
[Analyze grammar]

puruṣārthasya siddhasya śubhāśubhaphalodaye |
idamitthaṃ sthitiriti yoktistaddaivamucyate || 8 ||
[Analyze grammar]

itthaṃ mamābhavadbuddhiritthaṃ me niścayo hyabhūt |
iti karmaphalāvāptiryoktistaddaivamucyate || 9 ||
[Analyze grammar]

iṣṭāniṣṭaphalāvāptāvevamityarthavācakam |
āśvāsanāmātravaco daivamityeva kathyate || 10 ||
[Analyze grammar]

rāmaḥ |
bhagavan sarvadharmajña prāg yatkarmopasañcitam |
tadetaddaivamityuktamapamṛṣṭaṃ kathaṃ tvayā || 11 ||
[Analyze grammar]

vasiṣṭhaḥ |
sādhu rāghava jānāsi śṛṇu vakṣyāmi te'khilam |
daivaṃ nāstīti te yena sthirā buddhirbhaviṣyati || 12 ||
[Analyze grammar]

yā magnā vāsanā pūrvaṃ babhūva kila bhūriśaḥ |
saiveyaṃ karmabhāvena nṝṇāṃ pariṇatiṃ gatā || 13 ||
[Analyze grammar]

janturyadvāsano nāma tatkarmā bhavati kṣaṇāt |
anyakarmānyabhāvaścetyetannaivopapadyate || 14 ||
[Analyze grammar]

grāmago grāmamāpnoti pattanārthī ca pattanam |
yo yo yadvāsanastattatsa sa prayatate tathā || 15 ||
[Analyze grammar]

yadeva tīvrasaṃvegādiha karma kṛtaṃ purā |
tadeva daivaśabdena paryāyeṇa hi kathyate || 16 ||
[Analyze grammar]

evaṃ daivaṃ svakarmāṇi karma prauḍhā svavāsanā |
vāsanā manaso nānyā mano hi puruṣaḥ smṛtaḥ || 17 ||
[Analyze grammar]

yaddaivaṃ tāni karmāṇi karma sādho mano hi tat |
mano hi puruṣastasmāddaivaṃ nāstīti niścayaḥ || 18 ||
[Analyze grammar]

ekameva mano jantoryathā prayatate hi yat |
nūnaṃ tattadavāpnoti svata eva na daivataḥ || 19 ||
[Analyze grammar]

manaścittaṃ vāsanā ca karma daivaṃ svaniścayaḥ |
rāma puṃniścayasyaitāḥ sañjñāḥ sadbhirudāhṛtāḥ || 20 ||
[Analyze grammar]

evaṃnāmā hi puruṣo dṛḍhabhāvanayā yathā |
nityaṃ prayatate rāma phalamāpnotyalaṃ tathā || 21 ||
[Analyze grammar]

evaṃ puruṣakāreṇa sarvameva raghūdvaha |
prāpyate netareṇeha tasmātsa śubhado'stu te || 22 ||
[Analyze grammar]

rāmaḥ |
prāktanaṃ vāsanājālaṃ niyojayati māṃ yathā |
mune tathaiva tiṣṭhāmi kṛpaṇaḥ kiṃ karomyaham || 23 ||
[Analyze grammar]

vasiṣṭhaḥ |
ata eva hi he rāma śreyaḥ prāpnoṣi śāśvatam |
svaprayatnopanītena pauruṣeṇaiva nānyathā || 24 ||
[Analyze grammar]

dvividho vāsanāvyūhaśśubhaścaivāśubhaśca te |
prāktano vidyate rāma dvayorekataro'tha vā || 25 ||
[Analyze grammar]

vāsanaughena śuddhena tatra cedadya nīyase |
tatkrameṇa śubhenaiva padaṃ prāpnoṣi śāśvatam || 26 ||
[Analyze grammar]

atha cedaśubho bhāvastvāṃ yojayati saṅkaṭe |
prāktanastadasau yatnājjetavyo bhavatā balāt || 27 ||
[Analyze grammar]

prājña cetanamātraṃ tvaṃ na dehastvaṃ jaḍātmakaḥ |
tadeva cetasyanyena cettattvaṃ kveva vidyase || 28 ||
[Analyze grammar]

anyastvāṃ cetayati cettattvayyasati ko'paraḥ |
kamimaṃ cetayettasmādanavasthā na vāstavī || 29 ||
[Analyze grammar]

śubhāśubhābhyāṃ mārgābhyāṃ vahantī vāsanāsarit |
pauruṣeṇa prayatnena yojanīyā śubhe pathi || 30 ||
[Analyze grammar]

aśubheṣu samāviṣṭaṃ śubheṣvevāvatārayet |
svamanaḥ puruṣārthena balena balināṃ vara || 31 ||
[Analyze grammar]

aśubhāccalitaṃ yāti śubhaṃ tasmādapītarat |
jantościttaṃ tu paśuvattasmāttatpālayetsadā || 32 ||
[Analyze grammar]

samatāsāntvanenāśu na drāgiti śanaiśśanaiḥ |
pauruṣeṇa prayatnena pālayeccittabālakam || 33 ||
[Analyze grammar]

vāsanaughastvayā pūrvamabhyāsena ghanīkṛtaḥ |
śubho vāpyaśubho rāma śubhamadya ghanīkuru || 34 ||
[Analyze grammar]

prāgabhyāsavaśād yātā yadā te vāsanodayam |
tadābhyāsasya sāphalyaṃ viddhi tvamarimardana || 35 ||
[Analyze grammar]

idānīmapi te yāti ghanatāṃ vāsanānagha |
abhyāsavaśatastasmācchubhābhyāsamupāhara || 36 ||
[Analyze grammar]

pūrvaṃ cedghanatāṃ yātā nābhyāsāttava vāsanā |
vardhiṣyate tu nedānīmapi tāta sukhī bhava || 37 ||
[Analyze grammar]

sandigdhāyāmapi bhṛśaṃ śubhameva samāhara |
asyāṃ tu vāsanāvṛddhau śubhāddoṣo na kaścana || 38 ||
[Analyze grammar]

yad yadabhyasyate loke tanmayenaiva bhūyate |
ityākumāraṃ prājñeṣu dṛṣṭaṃ sandehavarjitam || 39 ||
[Analyze grammar]

śubhavāsanayā yuktastadatra bhava bhūtaye |
paraṃ pauruṣamāśritya vijityendriyapañcakam || 40 ||
[Analyze grammar]

avyutpannamanā yāvadbhavānajñātatatpadaḥ |
guruśāstrapramāṇaistu nirṇītaṃ tāvadācara || 41 ||
[Analyze grammar]

tataḥ kaṣāyapākena nūnaṃ vijñātavastunā |
śubho'pyasau tvayā tyājyo bhāvanaugho nirādhinā || 42 ||
[Analyze grammar]

yadatisubhagamāryasevitaṃ tacchubhamanusṛtya manojñabhāvabuddhyā |
adhigamaya padaṃ sadā viśokaṃ tadanu tadapyavamucya sādhu tiṣṭha || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 9

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: