Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pauruṣapratipādanaṃ nāma sargaḥ |
aṣṭamaḥ sargaḥ |
vasiṣṭhaḥ |
nākṛtirna ca karmāṇi nāspadaṃ na parākramaḥ |
tanmithyājñānavatprauḍhaṃ daivaṃ nāma kimucyate || 1 ||
[Analyze grammar]

svakarmaphalasamprāptāvidamitthamitīva yāḥ |
girastā daivanāmnaitāḥ prasiddhiṃ samupāgatāḥ || 2 ||
[Analyze grammar]

tathaiva mūḍhamatibhirdaivamastīti niścayaḥ |
ātto duravabodhena rajjāviva bhujaṅgamaḥ || 3 ||
[Analyze grammar]

hyastanī duṣkriyābhyeti śobhāṃ satkriyayā yathā |
adyaivaṃ prāktanī tasmād yatnātsatkāryavānbhava || 4 ||
[Analyze grammar]

mūḍhānumānasaṃsiddhaṃ daivaṃ yasyāsti durmateḥ |
daivāddāho'stu mā veti vaktavyaṃ tena pāvake || 5 ||
[Analyze grammar]

daivameveha cetkarma puṃsaḥ kimiva ceṣṭayā |
snānadānāśanācāraṃ daivameva kariṣyati || 6 ||
[Analyze grammar]

kiṃ vā śāstropadeśena mūko'yaṃ puruṣaḥ kila |
sañcāryate tu daivena kiṃ kasyehopadiśyate || 7 ||
[Analyze grammar]

na ca nisspandatā loke dṛṣṭeha śavatāṃ vinā |
spandāśca phalasamprāptistasmāddaivaṃ nirarthakam || 8 ||
[Analyze grammar]

na cāmūrtena daivena mūrtasya sahakartṛtā |
hastādīnīhataścaiva na daivena kvacitkṛtam || 9 ||
[Analyze grammar]

manobuddhivadapyetaddaivaṃ nehānubhūyate |
āgopālaṃ kila prājñaistena daivamasatsadā || 10 ||
[Analyze grammar]

buddheścetpṛthaganyo'rthaḥ saiva cetkānyatā tayoḥ |
kalpanā vā pramāṇaṃ cetpauruṣaṃ kiṃ na kalpyate || 11 ||
[Analyze grammar]

nāmūrtestena saṅgo'sti nabhaseva vapuṣmataḥ |
mūrtaṃ ca dṛśyate lagnaṃ tasmāddaivaṃ na vidyate || 12 ||
[Analyze grammar]

viniyoktātha bhūtānāmastyanyastajjagattraye |
śeratāṃ bhūtavṛndāni daivaṃ sarvaṃ kariṣyati || 13 ||
[Analyze grammar]

daivenetthaṃ niyukto'smi kiṃ karomīdṛśaṃ sthitam |
samāśvāsanavāgeṣā na daivaṃ paramārthataḥ || 14 ||
[Analyze grammar]

mūḍhaiḥ prakalpitaṃ daivaṃ tatparāste kṣayaṃ gatāḥ |
prājñāstu puruṣārthena padamuttamamāgatāḥ || 15 ||
[Analyze grammar]

ye śūrā ye ca vikrāntā ye prājñā ye ca paṇḍitāḥ |
taistaiḥ kairiva loke'sminvada daivaṃ pracakṣyate || 16 ||
[Analyze grammar]

kālavidbhirvinirṇītā yasyāsti cirajīvitā |
sa cejjīvati sañchinnaśirāstaddaivamuttamam || 17 ||
[Analyze grammar]

kālavidbhirvinirṇītaṃ pāṇḍityaṃ yasya rāghava |
anadhyāpita evāsau tajjñaśceddaivamuttamam || 18 ||
[Analyze grammar]

viśvāmitreṇa muninā daivamutsṛjya dūrataḥ |
pauruṣeṇaiva samprāptaṃ brāhmaṇyaṃ rāma nānyathā || 19 ||
[Analyze grammar]

amībhiraparai rāma puruṣairmunitāṃ gataiḥ |
pauruṣeṇaiva samprāptā ciraṃ gaganagāmitā || 20 ||
[Analyze grammar]

utsādya devasaṅghātāṃścakrustribhuvanodare |
pauruṣeṇaiva yatnena sāmrājyaṃ dānaveśvarāḥ || 21 ||
[Analyze grammar]

ālūnaśīrṇamābhogi jagadājahrurojasā |
pauruṣeṇaiva yatnena dānavebhyaḥ sureśvarāḥ || 22 ||
[Analyze grammar]

rāma pauruṣayuktyaiva salilaṃ dhāryate na vā |
ciraṃ karaṇḍake yuktyā na daivaṃ tatra kāraṇam || 23 ||
[Analyze grammar]

haraṇādānasaṃrambhavibhramabhramabhūmiṣu |
śaktatā dṛśyate rāma na daivasyauṣadheriva || 24 ||
[Analyze grammar]

sakalakāraṇakāryavivarjitaṃ nijavikalpavaśādupakalpitam |
tvamanavekṣya hi daivamasanmayaṃ śraya śubhāśaya pauruṣamuttamam || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 8

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: