Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śukanirvāṇaṃ nāma sargaḥ |
dvitīyaḥ sargaḥ |
viśvāmitraḥ |
tasya vyāsatanūjasya matimātrāpamārjanam |
yathopayuktaṃ te rāma tāvadevopayujyate || 1 ||
[Analyze grammar]

jñeyametena vijñātamaśeṣeṇāvanīśvara |
svadante'smai na yadbhogā rogā iva sumedhase || 2 ||
[Analyze grammar]

jñātajñeyasya manaso nūnametaddhi lakṣaṇam |
na svadante samagrāṇi bhogavṛndāni yatpunaḥ || 3 ||
[Analyze grammar]

bhogabhāvanayā yāti bandho dārḍhyamavastujaḥ |
tayaiva śāntayā yāti bandho jagati tānavam || 4 ||
[Analyze grammar]

vāsanātānavaṃ rāma mokṣa ityucyate budhaiḥ |
padārthavāsanādārḍhyaṃ bandha ityabhidhīyate || 5 ||
[Analyze grammar]

ātmatattvābhigamanaṃ bhavati prāyaśo nṛṇām |
punarviṣayavairasyaṃ kadarthādupajāyate || 6 ||
[Analyze grammar]

samyakpaśyati yastajjño jñātajñeyastu paṇḍitaḥ |
na svadante balādeva tasmai bhogā mahātmane || 7 ||
[Analyze grammar]

yaśaḥprabhṛtinā yasmai hetunaiva vinā punaḥ |
bhuvi bhogā na rocante sa jīvanmukta ucyate || 8 ||
[Analyze grammar]

jñeyaṃ yāvanna vijñātaṃ tāvattāta na jāyate |
viṣayeṣvaratirjantormarubhūmau latā yathā || 9 ||
[Analyze grammar]

ata eva hi vijñātajñeyaṃ viddhi raghūdvaha |
yadenaṃ rañjayantyetā na ramyā bhogabhūmayaḥ || 10 ||
[Analyze grammar]

rāmo yadetajjānāti tadvastvityeva sanmukhāt |
ākarṇya cittaviśrāmo rāghavasyopajāyate || 11 ||
[Analyze grammar]

kevalaṃ kevalībhāvaviśrāntiṃ samapekṣate |
rāmabuddhiśśarallakṣmīrjalaviśramaṇaṃ yathā || 12 ||
[Analyze grammar]

atrāsya cittaviśrāntyai rāghavasya mahātmanaḥ |
yuktiṃ kathayatu śrīmānvasiṣṭho bhagavānayam || 13 ||
[Analyze grammar]

raghūṇāmeṣa sarveṣāṃ prabhuḥ kulaguruḥ sadā |
sarvajñaḥ sarvadarśī ca trikālāmaladarśanaḥ || 14 ||
[Analyze grammar]

vasiṣṭha bhagavanpūrvaṃ kaccitsmarasi yatsvayaṃ |
āvayorvairaśāntyarthaṃ śreyase ca mahātmanām || 15 ||
[Analyze grammar]

niṣadhādrermunīnāṃ ca sānau saralasaṅkule |
upadiṣṭaṃ bhagavatā jñānaṃ padmabhuvā bahu || 16 ||
[Analyze grammar]

yena yuktimatā brahmañjñāneneyaṃ hi vāsanā |
saṃsārī nūnamāyāti śamaṃ śyāmeva bhāsvatā || 17 ||
[Analyze grammar]

tadeva yuktimajjñeyaṃ rāmāyāntenivāsine |
brahmannupadiśāśu tvaṃ yena viśrāntimeṣyati || 18 ||
[Analyze grammar]

kadarthanā ca naivaiṣā rāmo hi gatakilbiṣaḥ |
nirmale makure vaktramayatnenaiva bimbati || 19 ||
[Analyze grammar]

tajjñānaṃ sa ca śāstrārthastadvaidagdhyamakhaṇḍitam |
sacchiṣyāya viraktāya sādho yadupadiśyate || 20 ||
[Analyze grammar]

aśiṣyāyāviraktāya yatkiñcidupadiśyate |
tatprayātyapavitratvaṃ gokṣīraṃ śvadṛtāviva || 21 ||
[Analyze grammar]

vītarāgabhayakrodhā nirmamā galitainasaḥ |
vadanti tvādṛśā yattu tatra viśrāmyatīha dhīḥ || 22 ||
[Analyze grammar]

ityukte gādhiputreṇa vyāsanāradapūrvakāḥ |
munayaste tamevārthaṃ sādhu sādhvityapūjayan || 23 ||
[Analyze grammar]

athovāca mahātejā rājñaḥ pārśve vyavasthitaḥ |
brahmeva brahmaṇaḥ putro vasiṣṭho bhagavānmuniḥ || 24 ||
[Analyze grammar]

vasiṣṭhaḥ |
mune yadādiśasi me tadavighnaṃ karomyaham |
kaḥ samarthaḥ samartho'pi satāṃ laṅghayituṃ vacaḥ || 25 ||
[Analyze grammar]

ahaṃ hi rājaputrāṇāṃ rāmādīnāṃ manastamaḥ |
jñānenāpanayāmyadya dīpeneva niśātamaḥ || 26 ||
[Analyze grammar]

smarāmyakhaṇḍitaṃ sarvaṃ saṃsārabhramaśāntaye |
niṣadhādrau purā proktaṃ yajjñānaṃ padmajanmanā || 27 ||
[Analyze grammar]

vālmīkiḥ |
iti nigaditavānasau mahātmā parikarabandhagṛhītavandyatejāḥ |
akathayadidamajñatopaśāntyai paramapadaikavibodhanaṃ vasiṣṭhaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 2

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: