Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

viśvāmitravākyaṃ nāma sargaḥ |
tṛtīyaḥ sargaḥ |
vasiṣṭhaḥ |
pūrvamuktaṃ bhagavatā yajjñānaṃ padmajanmanā |
sargādau lokaśāntyarthaṃ tadidaṃ kathayāmyaham || 1 ||
[Analyze grammar]

rāmaḥ |
kathayiṣyasi vistīrṇāṃ bhagavanmokṣasaṃhitāṃ |
imaṃ tāvatkṣaṇaṃ jātaṃ saṃśayaṃ me nivāraya || 2 ||
[Analyze grammar]

pitā śukasya sarvajño gururvyāso mahāmuniḥ |
videhamukto na kathaṃ kathaṃ muktaḥ suto'sya saḥ || 3 ||
[Analyze grammar]

vasiṣṭhaḥ |
paramārkaprakāśāntastrijagattrasareṇavaḥ |
utpatyotpatya līnā ye na saṅkhyāmupayānti te || 4 ||
[Analyze grammar]

vartamāne ca yāḥ santi trailokyagaṇakoṭayaḥ |
śakyante naiva saṅkhyātuṃ tāśca kāścana kenacit || 5 ||
[Analyze grammar]

bhaviṣyanti parāmbhodhau jagatsargataraṅgakāḥ |
ye tāṃśca parisaṅkhyātuṃ saṅkathaiva na vidyate || 6 ||
[Analyze grammar]

rāmaḥ |
yā bhūtā yā bhaviṣyantyo jagatsargaparamparāḥ |
tāsāṃ vicāraṇaṃ yuktaṃ vartamānāsu kā kathā || 7 ||
[Analyze grammar]

vasiṣṭhaḥ |
tiryakpuruṣadevāderyo yo rāma vinaśyati |
tasminneva pradeśe'sau tadaivedaṃ prapaśyati || 8 ||
[Analyze grammar]

ātivāhikanāmnāntaḥ svahṛdyeva jagattrayam |
vyomni cittaśarīreṇa vyomātmānubhavatyajaḥ || 9 ||
[Analyze grammar]

evaṃ mṛtā mriyante ca mariṣyanti ca koṭayaḥ |
bhūtānāṃ yā jagantyāsāmuditāni pṛthakpṛthak || 10 ||
[Analyze grammar]

durvātabhūkampa iva piśācatrastabālavat |
muktālīvāmale vyomni nauspandataruyānavat || 11 ||
[Analyze grammar]

svapnasaṃvittipuravatsmṛtijātakhavṛkṣavat |
jagatsaṃsaraṇaṃ svāntarmṛto'nubhavati svayam || 12 ||
[Analyze grammar]

tatrātipariṇāmena tadeva ghanatāṃ gatam |
iha loko'yamityeva jīvākāśe vijṛmbhate || 13 ||
[Analyze grammar]

punastatraiva janmehāmaraṇādyanubhūtimān |
paralokaṃ kalpayati mṛtastatra tathā punaḥ || 14 ||
[Analyze grammar]

tadantaranye puruṣāsteṣāmantastathā pare |
saṃsārā iti bhāntīme kadalīdalapīṭhavat || 15 ||
[Analyze grammar]

na pṛthvyādimahābhūtagaṇā na ca jagatkramāḥ |
mṛtānāṃ santi tatrāpi tathāpyeṣāṃ jagadbhramāḥ || 16 ||
[Analyze grammar]

avidyaivamananteyaṃ nānāprasavaśālinī |
jaḍānāṃ saridādīrghā jagatsargataraṅgiṇī || 17 ||
[Analyze grammar]

paramārthāmbudhau sphāre rāma sargataraṅgakāḥ |
bhūyo bhūyo vivartante ta evānye ca bhūriśaḥ || 18 ||
[Analyze grammar]

sarvataḥ sadṛśāḥ kecitkulakramamanoguṇaiḥ |
kecidardhena sadṛśāḥ keciccātivilakṣaṇāḥ || 19 ||
[Analyze grammar]

imaṃ vyāsamuniṃ tatra dvātriṃśaṃ saṃsmarāmyaham |
yathāsambhavayā jñānadṛśā darśasamānayā || 20 ||
[Analyze grammar]

dvādaśānyadhiyastatra kulākārehitaiḥ samāḥ |
daśa sarvasamākārāśśiṣṭāḥ kulavilakṣaṇāḥ || 21 ||
[Analyze grammar]

adyāpyanye bhaviṣyanti vyāsavālmīkayastathā |
bhṛgvaṅgiraḥpulastyāśca tathaivāthānya eva ca || 22 ||
[Analyze grammar]

nānāsurarṣidevānāṃ gaṇāḥ sambhūya bhūriśaḥ |
utpadyante vilīyante kadācicca pṛthakpṛthak || 23 ||
[Analyze grammar]

brahmadvāsaptatestretā āsīdasti bhaviṣyati |
sa evānyaśca lokaśca tvaṃ cāhaṃ ceti vedmyaham || 24 ||
[Analyze grammar]

krameṇāsya muneritthaṃ vyāsasyādbhutakarmaṇaḥ |
saṃlakṣyate'vatāro'yaṃ daśamo dīrghadarśinaḥ || 25 ||
[Analyze grammar]

abhūma vyāsavālmīkiyuktā vayamanekaśaḥ |
abhūma vayameveme nānākārāḥ samāśayāḥ || 26 ||
[Analyze grammar]

bhāvyamadyāpyaneneha nanu vārāṣṭakaṃ punaḥ |
bhūyo'pi bhārataṃ nāma svetihāsaṃ kariṣyati || 27 ||
[Analyze grammar]

kṛtvā vedavibhāgaṃ ca nītvānena kulaṃ prathām |
brahmatvaṃ ca tato gatvā bhāvyaṃ vaidehamokṣiṇā || 28 ||
[Analyze grammar]

vītaśokabhayaśśānto nirvāṇo gatakalpanaḥ |
jīvanmukto jitamanā vyāso'yamiti varṇitaḥ || 29 ||
[Analyze grammar]

vittabandhuvayaḥkarmavidyāvijñānaceṣṭitaiḥ |
samāni santi bhūtāni sarge sarge punaḥ punaḥ || 30 ||
[Analyze grammar]

kvacitsargaśataistāni bhavanti na bhavanti vā |
kadācidapi māyeyamitthamantavivarjitā || 31 ||
[Analyze grammar]

gacchatīyaṃ viparyāsaṃ bhūribhūtaparamparā |
bījarāśirivājasramupyamānaḥ punaḥ punaḥ || 32 ||
[Analyze grammar]

tenaiva sanniveśena tathānyena punaḥ punaḥ |
sargākārāḥ pravartante taraṅgāḥ kālavāridheḥ || 33 ||
[Analyze grammar]

āśvastāntaḥkaraṇaḥ kṣīṇavikalpaḥ svarūpasāramayaḥ |
paramaśamāmṛtatṛptastiṣṭhati vidvānnirāvaraṇaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 3

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: