Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

siddhamunīśvarādisabhāpatanaṃ nāma sargaḥ |
vairāgyaprakaraṇaṃ samāptaṃ nāma sargaḥ |
prathamaḥ sargaḥ |
vālmīkiḥ |
nāradeneti mahatā vacasyukte sabhāgataḥ |
rāmamagragataṃ prītyā viśvāmitro'pyuvāca ha || 1 ||
[Analyze grammar]

viśvāmitraḥ |
tava rāghava nāstyanyajjñeyaṃ jñānavatāṃ vara |
svayaiva sūkṣmayā buddhyā sarvaṃ vijñātavānasi || 2 ||
[Analyze grammar]

kevalaṃ mārjanāmātraṃ manāgevopayujyate |
svabhāvavimale nityaṃ subuddhimakure tava || 3 ||
[Analyze grammar]

bhagavadvyāsaputrasya śukasyeva matistava |
viśrāntimātramevāntarjñātajñeyāpyapekṣate || 4 ||
[Analyze grammar]

rāmaḥ |
bhagavadvyāsaputrasya śukasya bhagavan katham |
dhiyāpyādau na viśrāntaṃ viśrāntaṃ ca dhiyā punaḥ || 5 ||
[Analyze grammar]

viśvāmitraḥ |
ātmodantasamaṃ rāma varṇyamānamimaṃ mayā |
śṛṇu vyāsātmajodantaṃ janmanāmantakāraṇam || 6 ||
[Analyze grammar]

yo'yamañjanavarṇābho niviṣṭo hemaviṣṭare |
pārśve tava piturvyāso bhagavānbhāskaradyutiḥ || 7 ||
[Analyze grammar]

asyābhūdinduvadanastanayo nayakovidaḥ |
śuko nāma mahāprājño yajño mūrtyeva saṃsthitaḥ || 8 ||
[Analyze grammar]

pravicārayato lokayātrāmalamimāṃ hṛdi |
taveva kila tasyāpi viveka udabhūdbhṛśam || 9 ||
[Analyze grammar]

tenāsau svavivekena svayameva mahāmate |
vicārya suciraṃ cāru yatsatyaṃ tadavāptavān || 10 ||
[Analyze grammar]

svayaṃ prāpte pare vastunyaviśrāntamanāstataḥ |
nedaṃ vastviti viśvāsaṃ nāsāvātmanyupāyayau || 11 ||
[Analyze grammar]

kevalaṃ virarāmāsya ceto vigatacāpalam |
bhogebhyo bhūribhaṅgebhyo dharādbhya iva cātakaḥ || 12 ||
[Analyze grammar]

ekadā so'malaprajño merāvekāntasaṃsthitam |
papraccha pitaraṃ bhaktyā kṛṣṇadvaipāyanaṃ munim || 13 ||
[Analyze grammar]

saṃsārāḍambaramidaṃ kathamabhyutthitaṃ mune |
kathaṃ ca praśamaṃ yāti kiyatkasya kadeti ca || 14 ||
[Analyze grammar]

iti pṛṣṭena muninā vyāsenākhilamātmaje |
yathāvadamalaṃ proktaṃ vaktavyaṃ viditātmanā || 15 ||
[Analyze grammar]

ajñāsiṣaṃ pūrvametadahamityatha tatpituḥ |
sa śukaśśuddhayā buddhyā na vākyaṃ bahvamanyata || 16 ||
[Analyze grammar]

vyāso'pi bhagavānbuddhvā putrābhiprāyamīdṛśam |
pratyuvāca punaḥ putraṃ nāhaṃ jānāmi tattvataḥ || 17 ||
[Analyze grammar]

janako nāma bhūpālo vidyate vasudhātale |
yathāvadvettyasau vedyaṃ tasmātsarvamavāpsyasi || 18 ||
[Analyze grammar]

pitretyuktaśśukaḥ prāyātsumerorvasudhātalam |
videhanagarīṃ prāpa janakenābhipālitām || 19 ||
[Analyze grammar]

āvedito'sau yāṣṭīkairjanakāya mahātmane |
dvāri vyāsasuto rājañchuko'tra sthitavāniti || 20 ||
[Analyze grammar]

jijñāsārthaṃ śukasyāsāvāstāmevetyavajñayā |
uktvā babhūva janakastūṣṇīṃ saptadinānyapi || 21 ||
[Analyze grammar]

tataḥ praveśayāmāsa janakaśśukamaṅganam |
tatrāhāni sa saptaiva tathaivāvasadunmanāḥ || 22 ||
[Analyze grammar]

atha praveśayāmāsa janako'ntaḥpuraṃ śukam |
rājā na dṛśyate tāvaditi saptadināni tam || 23 ||
[Analyze grammar]

tatronmadābhiḥ kāntābhirbhojanairbhogasañcayaiḥ |
janako lālayāmāsa śukaṃ śaśisamānanam || 24 ||
[Analyze grammar]

te bhogāstāni duḥkhāni vyāsaputrasya tanmanaḥ |
na jahrurmandapavano baddhapīṭham yathācalam || 25 ||
[Analyze grammar]

kevalaṃ saśamaḥ svaccho maunī muditamānasaḥ |
atiṣṭhadatra sa śukaḥ sampūrṇa iva candramāḥ || 26 ||
[Analyze grammar]

parijñātasvabhāvaṃ taṃ śukaṃ sa janako nṛpaḥ |
ānīya muditātmānamavalokya nanāma ha || 27 ||
[Analyze grammar]

niśśeṣitajagatkārya prāptākhilamanoratha |
kimīpsitaṃ tavetyāśu kṛtasvāgatamāha tam || 28 ||
[Analyze grammar]

śukaḥ |
saṃsārāḍambaramidaṃ kathamabhyutthitaṃ guro |
kathaṃ praśamamāyāti yathāvatkathayāśu me || 29 ||
[Analyze grammar]

viśvāmitraḥ |
janakeneti pṛṣṭena śukasya kathitaṃ tathā |
tadeva yatpurā proktaṃ tasya pitrā mahātmanā || 30 ||
[Analyze grammar]

śukaḥ |
svayameva mayā pūrvametajjñātaṃ vivekataḥ |
etāvadeva pṛṣṭena pitrā me samudāhṛtam || 31 ||
[Analyze grammar]

bhavatāpyeṣa evārthaḥ kathito vāgvidāṃ vara |
eṣa eva ca vākyārthaśśāstreṣu paridṛśyate || 32 ||
[Analyze grammar]

yathāyaṃ svavikalpotthaḥ svavikalpaparikṣayāt |
kṣīyate dagdhasaṃsāro nissāra iti niścayaḥ || 33 ||
[Analyze grammar]

tatkimetanmahābāho satyaṃ brūhi mamāmalam |
tvatto viśrāmamāpnoti ceto mā bhramatājjagat || 34 ||
[Analyze grammar]

janakaḥ |
nātaḥ parataraḥ kaścinniścayo'styaparo mune |
svayametattvayā jñātaṃ gurutaśca punaśśrutam || 35 ||
[Analyze grammar]

avyucchinnaścidātmaikaḥ pumānastīha netarat |
sa saṅkalpavaśādbaddho nissaṅkalpaśca mucyate || 36 ||
[Analyze grammar]

yena tvetatsphuṭaṃ jñātaṃ jñeyaṃ tasya mahātmanaḥ |
bhogebhyo viratirjātā dṛśyādvā sakalādiha || 37 ||
[Analyze grammar]

tava cālaṃ mahāvīra matirviratimāgatā |
bhogebhyo dīrgharogebhyaḥ kimanyatparipṛcchasi || 38 ||
[Analyze grammar]

na tathā pūrṇatā jātā sarvajñānamahānidheḥ |
tiṣṭhatastapasi sphāre pitustava yathā tava || 39 ||
[Analyze grammar]

vyāsādadhika evāhaṃ vyāsaśiṣyo'pi tatsutaḥ |
bhogecchātānaveneha matto'pyabhyadhiko bhavān || 40 ||
[Analyze grammar]

prāptaṃ prāptavyamakhilaṃ bhavatā pūrṇacetasā |
na dṛśye patasi brahmanmuktastvaṃ bhrāntimutsṛja || 41 ||
[Analyze grammar]

anuśiṣṭaḥ sa ityevaṃ janakena mahātmanā |
viśaśrāma śukastūṣṇīṃ svacche paramavastuni || 42 ||
[Analyze grammar]

vītaśokabhayāyāso nirīhaśchinnasaṃśayaḥ |
jagāma śikharaṃ meroḥ samādhyarthamaninditam || 43 ||
[Analyze grammar]

tatra varṣasahasrāṇi nirvikalpasamādhinā |
daśa sthitvā śaśāmāsāvātmanyasnehadīpavat || 44 ||
[Analyze grammar]

vyapagatakalanākalaṅkaśuddhaḥ svayamamalātmani pāvane pade'sau |
salilakaṇa ivāmbudhau mahātmā vigalitabhedamathaikatāṃ jagāma || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 1

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: