Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

kālavilāso nāma sargaḥ |
caturviṃśaḥ sargaḥ |
rāmaḥ |
atraiva durvilāsānāṃ cūḍāmaṇirivāparaḥ |
karotyastīti lokena daivaṃ kālaśca kathyate || 1 ||
[Analyze grammar]

kriyāmātrādṛte yasya svaparispandarūpiṇaḥ |
nānyadālakṣyate rūpaṃ karmaṇo na samīhitam || 2 ||
[Analyze grammar]

teneyamakhilā bhūtasantatirnityapelavā |
tāpena himamāleva nītā vidhuratāṃ bhṛśam || 3 ||
[Analyze grammar]

yadidaṃ dṛśyate kiñcijjagadābhogimaṇḍalam |
tattasya nartanāgāramihāsāvabhinṛtyati || 4 ||
[Analyze grammar]

tṛtīyaṃ ca kṛtānteti nāma bibhratsudāruṇam |
kāpālikavapurmattaṃ daivaṃ jagati nṛtyati || 5 ||
[Analyze grammar]

nṛtyato hi kṛtāntasya nitāntamavirāmiṇaḥ |
nityaṃ niyatikāntāyā mune paramakāminaḥ || 6 ||
[Analyze grammar]

śeṣaśśaśikalāśubhro gaṅgāvāhaśca tau tridhā |
upavīte avītābhe ubhe saṃsāravakṣasi || 7 ||
[Analyze grammar]

candrārkamaṇḍale hemakaṭake karamūlayoḥ |
līlāsarasijaṃ haste brāhmaṃ brahmāṇḍakarṇikam || 8 ||
[Analyze grammar]

tārābinducitaṃ lolapuṣkarāvartapallavam |
ekārṇavapayodhautamekamambaramambaram || 9 ||
[Analyze grammar]

evaṃrūpasya tasyāgre niyatirnityakāminī |
anastamitasaṃrambhamārambhaiḥ parinṛtyati || 10 ||
[Analyze grammar]

tasyā nartanalolāyā jaganmaṇḍapakoṭare |
aruddhaspandarūpāyā āgamāpāyacañcure || 11 ||
[Analyze grammar]

cārubhūṣaṇamaṅgeṣu devalokāntarāvalī |
āpātālaṃ nabho lambaṃ kavarīmaṇḍalaṃ bṛhat || 12 ||
[Analyze grammar]

narakālī ca mañjīramālā kalakalākulā |
protā duṣkṛtasūtreṇa pātālacaraṇe calā || 13 ||
[Analyze grammar]

kastūrikātilakakaṃ kriyāsakhyopakalpitam |
citritaṃ citraguptena yāme vadanapaṭṭake || 14 ||
[Analyze grammar]

kālīrūpamupasthāya kalpānteṣu kriyākulam |
nṛtyatyeṣā punardevī sphuṭacchailaghanāravam || 15 ||
[Analyze grammar]

paścātpralambavibhrāntakaumārarathabarhibhiḥ |
netratrayabṛhadrandhrabhūribhāṅkārabhīṣaṇaiḥ || 16 ||
[Analyze grammar]

lambalolaśaraccandravitīrṇaharamūrdhajaiḥ |
uccaraccārumandāragaurīkavaricāmaraiḥ || 17 ||
[Analyze grammar]

uttāṇḍavācalākārabhairavodaratumbakaiḥ |
raṇatsahasrarandhrendradehabhikṣākapālakaiḥ || 18 ||
[Analyze grammar]

śuṣkā śarīrakhaṭvāṅgabhaṅgairāpūritāmbaram |
bhāyayatyātmanātmānamapi kṛṣṇairghanāsitam || 19 ||
[Analyze grammar]

viśvarūpaśiraścakracārupuṣkaramālayā |
tāṇḍaveṣu vivalgantī mahākalpeṣu rājate || 20 ||
[Analyze grammar]

pramattapuṣkarāvartaḍamarūḍḍāmarāravaiḥ |
tasyāḥ kila palāyante kalpānte tumburādayaḥ || 21 ||
[Analyze grammar]

nṛtyato'nte kṛtāntasya candramaṇḍalahāsinaḥ |
tārakācandrikācāruvyomapiñchāvacūlinaḥ || 22 ||
[Analyze grammar]

ekasmiñchravaṇe dīrghā himavānasti mudrikā |
apare'pi mahāmeruḥ kāntā kāñcanakarṇikā || 23 ||
[Analyze grammar]

atraiva kuṇḍale lole candrārkau gaṇḍamaṇḍale |
lokālokācalaśreṇī sarvataḥ kaṭimekhalā || 24 ||
[Analyze grammar]

itaścetaśca gacchantī vidyudvalayavarṇikā |
anilāndolitā bhāti nīradāṃśukapaṭṭikā || 25 ||
[Analyze grammar]

musulaiḥ paṭṭisaiśśūlaiḥ prāsaistomaramudgaraiḥ |
tīkṣṇaiḥ kṣīṇajagadvrātakṛtāntairiva sambhṛtaiḥ || 26 ||
[Analyze grammar]

saṃsārabandhanādīrghe pāśe kālakaracyute |
śeṣabhogamahāsūtre protairmālāsya śobhate || 27 ||
[Analyze grammar]

jīvollasanmakarikāratnatejobhirujjvalā |
saptābdhikaṅkaṇaśreṇī bhujayorasya bhūṣaṇam || 28 ||
[Analyze grammar]

vyavahāramahāvartā sukhaduḥkhaparamparā |
rajaḥpūrṇā tamaśśyāmā romālī tasya rājate || 29 ||
[Analyze grammar]

evamprāyāṃ sa kalpānte kṛtāntastāṇḍavodbhaṭām |
upasaṃhṛtya nṛttehāṃ sṛṣṭyā saha maheśvaraḥ || 30 ||
[Analyze grammar]

punarhāsyamayīṃ nṛttalīlāṃ sarvasvarūpiṇīm |
tanotīmāṃ jarāduḥkhaśokābhinayabhūṣitām || 31 ||
[Analyze grammar]

bhūyaḥ karoti bhuvanāni vanāntarāṇi lokāntarāṇi janajālakakalpanāṃ ca |
ācāracārukalanāṃ ca calācalāṃ ca paṅkād yathārbhakajano racanāmakhinnaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 24

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: