Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

kṛtāntavilasitaṃ nāma sargaḥ |
pañcaviṃśaḥ sargaḥ |
rāmaḥ |
vṛtte'sminneva caiteṣāṃ kālādīnāṃ mahāmune |
saṃsāranāmni kaivāsthā mādṛśānāṃ bhavatviha || 1 ||
[Analyze grammar]

vikrītā iva tiṣṭhāma etairdaivādibhirvayam |
dhūrtaiḥ prapañcacaturairmugdhā vanamṛgā iva || 2 ||
[Analyze grammar]

eṣo'nāryasamācāraḥ kālaḥ kavalanonmukhaḥ |
jagatyavirataṃ lokaṃ pātayatyāpadarṇave || 3 ||
[Analyze grammar]

dahatyante durāśābhirdaivo dāruṇaceṣṭayā |
lokaṃ puṣpanikāśābhirjvālābhirdahano yathā || 4 ||
[Analyze grammar]

dhṛtiṃ vidhurayatyekāmayadā rūpavallabhā |
strītvātsvabhāvacapalā niyatirniyamonmukhī || 5 ||
[Analyze grammar]

grasate'virataṃ bhūtajālaṃ sarpa ivānilam |
kṛtāntaḥ karkaśācāro jarāṃ nītvā jagadvapuḥ || 6 ||
[Analyze grammar]

yamanirghṛṇarājendro nārtaṃ nāmānukampate |
sarvabhūtadayācāro jano durlabhatāṃ gataḥ || 7 ||
[Analyze grammar]

sarvā eva mune phalguvibhavā bhūtajātayaḥ |
duḥkhāyaiva durantāya dāruṇā lobhabhūmayaḥ || 8 ||
[Analyze grammar]

āyuratyantataralaṃ mṛtyurekastu niṣṭhuraḥ |
tāruṇyaṃ cātitaralaṃ bālyaṃ jaḍatayā hṛtam || 9 ||
[Analyze grammar]

kalākalaṅkito loko bandhavo bhavabandhanam |
bhogā bhavamahārogāstṛṣṇā ca mṛgatṛṣṇikā || 10 ||
[Analyze grammar]

śatravaścendriyāṇyeva satyaṃ yātamasatyatām |
praharatyātmanaivātmā mana eva manoripuḥ || 11 ||
[Analyze grammar]

ahaṅkāraḥ kalaṅkāya buddhayaḥ paripelavāḥ |
kriyā duṣphaladāyinyo līlāḥ strīniṣṭhatāṃ gatāḥ || 12 ||
[Analyze grammar]

vāñchāviṣayaśālinyaḥ sacamatkṛtayaḥ kṛtāḥ |
nāryo doṣapatākinyo rasā nīrasatāṃ gatāḥ || 13 ||
[Analyze grammar]

vastvavastutayā cāttaṃ dattaṃ cittamahaṅkṛtau |
abhāvarodhitā bhāvā bhavānto nādhigamyate || 14 ||
[Analyze grammar]

tapyate kevalaṃ sādho matirākulitāntarā |
rāgorago vilasati virāgaṃ nopagacchati || 15 ||
[Analyze grammar]

rajoguṇāhatā dṛṣṭistamaḥ samparivardhate |
na cādhigamyate sattvaṃ tattvamatyantadūrataḥ || 16 ||
[Analyze grammar]

sthitirasthiratāṃ yātā mṛtirāgamanonmukhī |
dhṛtirvaidhuryamāyāti ratirnityamavastuni || 17 ||
[Analyze grammar]

matirmāndyena malinā pātaikaparamaṃ vapuḥ |
jvalatīva jarā dehe pravisphūrjati duṣkṛtam || 18 ||
[Analyze grammar]

yatnena yāti yuvatā dūre sajjanasaṅgatiḥ |
gatirna vidyate kācitkvacinnodeti satyatā || 19 ||
[Analyze grammar]

mano vimuhyatīvāntarmuditā dūrato gatā |
nojjvalā karuṇodeti dūrādāyāti nīcatā || 20 ||
[Analyze grammar]

dhīratādhīratāmeti pātotpātaparo janaḥ |
sulabho durjanāśleṣo durlabhaḥ sādhusaṅgamaḥ || 21 ||
[Analyze grammar]

āgamāpāyino bhāvā bhāvanā bhavabandhanī |
nīyate kevalaṃ kvāpi nityaṃ bhūtaparamparā || 22 ||
[Analyze grammar]

diśo'pi hi na dṛśyante deśo'pyavyapadeśabhāk |
śailā api hi śīryante kaivāsthā mādṛśe jane || 23 ||
[Analyze grammar]

dravantyapi samudrāśca śīryante tārakā api |
siddhā api na sidhyanti kaivāsthā mādṛśe jane || 24 ||
[Analyze grammar]

adyate'sattayāpi dyaurbhuvanaṃ cāpi bhajyate |
dharāpi yāti vaidhuryaṃ kaivāsthā mādṛśe jane || 25 ||
[Analyze grammar]

dānavā api dīryante dhruvo'pyadhruvajīvitaḥ |
amarā api māryante kaivāsthā mādṛśe jane || 26 ||
[Analyze grammar]

śakro'pyākramyate śakrairyamo'pi hi niyamyate |
vāyorapyastyavāyutvaṃ kaivāsthā mādṛśe jane || 27 ||
[Analyze grammar]

somo'pi vyomatāmeti mārtāṇḍo'pyeti khaṇḍanām |
rugṇatāmagnirapyeti kaivāsthā mādṛśe jane || 28 ||
[Analyze grammar]

parameṣṭhyapyaniṣṭhāvān harate harimapyajaḥ |
bhavo'pyabhavatāṃ yāti kaivāsthā mādṛśe jane || 29 ||
[Analyze grammar]

kālaśśakalatāmeti niyatiścāpi nīyate |
khamapyālīyate'nante kaivāsthā mādṛśe jane || 30 ||
[Analyze grammar]

aśravyāvācyadurdarśatantreṇājñātamūrtinā |
bhuvanāni viḍambyante kenacidbhramadāyinā || 31 ||
[Analyze grammar]

ahaṅkārakalāmetya sarvatrāntaravāsinā |
na so'sti triṣu lokeṣu yasteneha na bādhyate || 32 ||
[Analyze grammar]

śilāśailakaṭapreṣu sāśvasūto divākaraḥ |
vanapāṣāṇavannityamavaśaḥ paridolyate || 33 ||
[Analyze grammar]

dharāgolakamantassthasurāsuragaṇāspadam |
veṣṭyate dhiṣṇyacakreṇa pakvākṣoṭamiva tvacā || 34 ||
[Analyze grammar]

divi devā bhuvi narāḥ pātāle'surabhoginaḥ |
kalpitāḥ kalpamātreṇa nīyante jarjarāṃ daśām || 35 ||
[Analyze grammar]

kāmaśca jagatīśānaraṇalabdhaparākramaḥ |
akrameṇaiva vikrānto lokamākramya valgati || 36 ||
[Analyze grammar]

vasanto mattamātaṅgo madaiḥ kusumavarṣaṇaiḥ |
āmoditakakupcakraśceto nayati vakratām || 37 ||
[Analyze grammar]

anuraktāṅganālokalocanālokitākṛti |
spaṣṭīkartuṃ manaśśakto na viveko mahānapi || 38 ||
[Analyze grammar]

paropakārakāriṇyā parārtyā paritaptayā |
buddha eva sukhī manye svārthaśītalayā dhiyā || 39 ||
[Analyze grammar]

utpannadhvaṃsinaḥ kālavaḍavānalapātinaḥ |
saṅkhyātuṃ kena śakyante kallolā jīvitāmbudheḥ || 40 ||
[Analyze grammar]

sarva eva narā mohāddurāśāpāśapātinaḥ |
doṣagulmakasāraṅgā nigīrṇā janmajaṅgale || 41 ||
[Analyze grammar]

saṅkṣīyate jagati janmaparamparāsu lokasya tairiha kukarmabhirāyuretat |
ākāśapādapalatākṛtapāśakalpaṃ yeṣāṃ phalaṃ na hi vicāravido'pi vidmaḥ || 42 ||
[Analyze grammar]

adyotsavo'yamṛtureṣa tatheha yātrā te bandhavaḥ sukhamidaṃ sa viśeṣabhogaḥ |
itthaṃ mudhaiva kalayan svavikalpajālamālolapelavamatirgalatīha lokaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 25

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: