Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

kālāpavādo nāma sargaḥ |
trayoviṃśaḥ sargaḥ |
rāmaḥ |
asyoḍḍāmaralīlasya dūrāstasakalāpadaḥ |
saṃsāre rājaputrasya kālasyākalitaujasaḥ || 1 ||
[Analyze grammar]

asminnācarato dīnairmugdhairbhūtamṛgavrajaiḥ |
ākheṭakaṃ jarjarite jagajjaṅgalajālake || 2 ||
[Analyze grammar]

ekadeśollasaccāruvaḍavānalapaṅkajā |
krīḍāpuṣkariṇī ramyā kalpakālamahārṇavaḥ || 3 ||
[Analyze grammar]

kaṭutiktāmblabhūtāḍhyaiḥ sadadhikṣīrasāgaraiḥ |
taireva taiḥ paryuṣitairjagadbhiḥ kālavartanam || 4 ||
[Analyze grammar]

caṇḍī caturasañcārā sarvamātṛgaṇānvitā |
saṃsāravanavinyastanaraiṇākarṣaṇī vṛkī || 5 ||
[Analyze grammar]

pṛthvī karatale pṛthvī pānapātrī rasānvitā |
kamalotpalakalhāralolajālakamālitā || 6 ||
[Analyze grammar]

virāvī vikaṭāsphālo nṛsiṃho bhujapañjare |
saṭāvikaṭapīnāṃsaḥ kāntaḥ krīḍāśakuntakaḥ || 7 ||
[Analyze grammar]

alābuvīṇāmadhuraśśaradvyomāmalacchaviḥ |
devaḥ kila mahākālo līlākokilabālakaḥ || 8 ||
[Analyze grammar]

ajasrasphūrjitākāro vāntaduḥkhaśarāśaniḥ |
abhāvanāmakodaṇḍaḥ parisphurati sarvataḥ || 9 ||
[Analyze grammar]

anuttamasphuritavilāsavardhito bhraman haranparivilasanvidārayan |
jarajjagajjaraḍhavilolamarkaṭaḥ parisphuradvapuriha kāla īhate || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 23

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: